AN Book of Threes 3.2.2.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

3. 2. 2. 10 20. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati, pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā tadahuposathe yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca:

Handa kuto nu tvaṃ visākhe āgacchasi divā divassā'ti?

Uposathā'haṃ bhante ajja upavasāmī'ti.

Tayo kho me visākhe uposathā, katame tayo? Gopālakūposatho nigaṇṭhuposatho ariyūposatho.

Kathañca visākhe gopālakūposatho hoti: seyyathā'pi visākhe gopālako sāyanhasamayaṃ322 sāmikānaṃ gāvo nīyātetvā iti paṭisaṃcikkhati: ajja kho gāvo amukasmiñca amukasmiñca padese cariṃsu, amukasmiñca amukasmiñca padese pānīyāni apaṃsu, svedāni gāvo amukasmiñca amukasmiñca padese carissanti, amukasmiñca amukasmiñca padese pānīyāni pivissantī'ti. Evameva kho visākhe idhekacco uposathiko iti paṭisaṃcikkhati: ahaṃ khvajja idañcidañca khādanīyaṃ khādiṃ. Idañcidañca bhojanīyaṃ bhuñjiṃ. [PTS Page 206] [\q 206/] svedānā'haṃ idañcidañca khādanīyaṃ khādissāmi, idañcidañca bhojanīyaṃ bhuñjissāmī'ti. So tena lobhena abhijjhāsahagatena cetasā divasaṃ atināmeti. Evaṃ kho visākhe gopālakūposatho hoti. Evaṃ upavuttho kho visākhe gopālakūposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro.

Kathañca visākhe nigaṇṭhuposatho hoti: atthi visākhe nigaṇṭhā nāma samaṇajātikā. Te sāvakaṃ evaṃ samādapenti: ehi tvaṃ ambho purisa, ye puratthimāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhi, ye pacchimāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhi: ye uttarāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhi, ye dakkhiṇāya disāya pāṇā paraṃ yojanasataṃ, tesu daṇḍaṃ nikkhipāhī'ti. Iti ekaccānaṃ pāṇānaṃ anuddayāya anukampāya samādapenti, ekaccānaṃ pāṇānaṃ nānuddayāya nānukampāya samādapenti. Te tadahuposathe sāvakaṃ evaṃ samādapenti: ehi tvaṃ ambho purisa sabbacelāni nikkhipitvā evaṃ vadehi: nāhaṃ kvacana323 kassaci kiñcanattasmiṃ324. Na ca mama kvacana katthaci kiñcanatā'tthī'ti325 .

[BJT Page 368] [\x 368/]

Jānanti kho pana'ssa mātāpitaro: ayaṃ amhākaṃ putto'ti so'pi jānāti, ime mayhaṃ mātāpitaro'ti. Jānāti kho pana'ssa puttadāro ayaṃ amhākaṃ bhattā'ti. So'pi jānāti ayaṃ mayhaṃ puttadāro'ti. Jānanti kho pana'ssa dāsakammakaraporisā ayaṃ amhākaṃ ayyo'ti. So'pi jānāti ime mayhaṃ dāsakammakaraporisā'ti. Iti yasmiṃ samaye sacce samādapetabbā musāvāde tasmiṃ samaye samādapenti idamassa musāvādasmiṃ vadāmi. So tassā rattiyā accayena te bhoge adinnaññeva paribhuñjati. Idamassa adinnādānasmiṃ vadāmi. Evaṃ kho visākhe nigaṇṭhuposatho hoti. Evaṃ upavuttho kho visākhe nigaṇṭhuposatho na mahapphalo hoti na mahānisaṃso na mahājutiko na mahāvipphāro.

Kathañca visākhe ariyūposatho hoti: [PTS Page 207] [\q 207/] upakkiliṭṭhassa visākhe cittassa uppakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa uppakkamena pariyodapanā hoti. Idha visākhe ariyasāvako tathāgataṃ anussarati: iti'pi so bhagavā arahaṃ sammāmbuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti.

Tassa tathāgataṃ anussarato cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Seyyathā'pi visākhe uppakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti.

Kathañca visākhe uppakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti. Kakkañca paṭicca mattikañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa sīsassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako tathāgataṃ anussarati. Iti'pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti.

Tassa tathāgataṃ anussarato cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako brahmuposathaṃ upavasati. Brahmunā saddhiṃ saṃvasati. Brahmaṃ cassa ārabbha cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

[BJT Page 370] [\x 370/]

Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. Idha visākhe ariyasāvako dhammaṃ anussarati: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko326 paccattaṃ veditabbo viññūhī'ti.

Tassa dhammaṃ anussarato cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā te [PTS Page 208] [\q 208/] pahīyanti. Seyyathā'pi visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti.

Kathañca visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti: sottiñca paṭicca cuṇṇañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa kāyassa upakkamena pariyodapanā hoti.

Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako dhammaṃ anussarati: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko327 paccattaṃ veditabbo viññūhī'ti. Tassa dhammaṃ anussarato cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako dhammūposathaṃ upavasati. Dhammena saddhiṃ saṃvasati dhammaṃ cassa ārabbha cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako saṅghaṃ anussarati: supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti.

Tassa saṅghaṃ anussarato cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā. Te pahīyanti. Seyyathā'pi visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti.

[BJT Page: 372 [\x 372/] ]

Kathañca visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti: [PTS Page 209] [\q 209/] usumañca paṭicca khārañca paṭicca gomayañca paṭicca udakañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa vatthassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako saṅghaṃ anussarati: supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā'ti. Tassa saṅghaṃ anussarato cittaṃ pasīdati, pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako saṅghuposathaṃ upavasati, saṅghena saddhiṃ saṃvasati. Saṅghaṃ cassa ārabbha cittaṃ pasīdati. Pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tassa sīlaṃ anussarato cittaṃ pasīdati, māmujjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Seyyathā'pi visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti.

Kathañca visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti: telañca paṭicca chārikañca paṭicca vālaṇḍukañca paṭicca328 purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa ādāsassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. [PTS Page 210] [\q 210/] idha visākhe ariyasāvako attano sīlāni anussarati akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Tassa sīlaṃ anussarato cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako sīlūposathaṃ upavasati, sīlena saddhiṃ saṃvasati, sīlaṃ cassa ārabbha cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā, te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

[BJT Page 374] [\x 374/]

Upakkiliṭṭhassa visākhe cittassa upakkamena pariyodapanā hoti. Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti. Idha visākhe ariyasāvako devatā anussarati, santi devatā cātummahārājikā santi devā tāvatiṃsā santi devā yāmā santi devā tusitā santi devā nimmāṇaratino santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttariṃ, yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā. Mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpaṃ sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpaṃ sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpo cāgo saṃvijjati. Yathārūpena paññāya samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpā paññā saṃvijjati. Tassa attano ca tāsaṃ ca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti.

Seyyathā'pi visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Kathaṃ ca visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Ukkañca paṭicca loṇañca paṭicca gerukañca paṭicca nālisaṇḍāsañca paṭicca purisassa ca tajjaṃ vāyāmaṃ paṭicca. Evaṃ kho visākhe upakkiliṭṭhassa jātarūpassa upakkamena pariyodapanā hoti. Evameva kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

[PTS Page 211] [\q 211/]

Kathañca visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti: idha visākhe ariyasāvako devatā anussarati: santi devatā cātummahārājikā santi devā tāvatiṃsā santi devā yāmā santi devā tusitā santi devā nimmāṇaratino santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā tatuttariṃ, yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpā saddhā saṃvijjati. Yathārūpena sīlena samannāgatā tā devatā ito cutā tattha upapannā, mayhampi tathārūpaṃ sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpaṃ sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpo cāgo saṃvijjati. Yathārūpena paññāya samannāgatā tā devatā itocutā tattha upapannā, mayhampi tathārūpā paññā saṃvijjati. Tassa attano ca tāsaṃ ca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarato cittaṃ pasīdati pāmujjaṃ uppajjati. Ye cittassa upakkilesā te pahīyanti. Ayaṃ vuccati visākhe ariyasāvako devatuposathaṃ upavasati. Devatāhi saddhiṃ saṃvasati, devatā cassa ārabbha cittaṃ pasīdati, pāmujjaṃ uppajjati, ye cittassa upakkilesā te pahīyanti. Evaṃ kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.

1. Piviṃsu - machasaṃ- amusamiñca-[PTS.] [no footnote]

[BJT Page 376] [\x 376/]

Sa kho so visākhe ariyasāvako iti paṭisañcikkhati: yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti. Ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavisasati.

Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārī ārācārī viratā methunā gāmadhammā. Ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī virato methunā gāmadhammā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

[PTS Page 212] [\q 212/]

Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādī saccasandhā thetā paccayikā avisaṃvādakā lokassa. Ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissati.

Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajja pamādaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissati.

Yāvajīvaṃ arahanto ekabhattikā rattuparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattuparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissati.

1. Imināpi -machasaṃ 2. Anācārī-machasaṃ [footnote missing]

[BJT Page 378] [\x 378/]

Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti. Mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi. Mañcake vā tiṇasanthārake vā imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissati. Evaṃ kho visākhe ariyūposatho hoti.

Evaṃ upavuttho kho visākhe ariyūposatho mahapphalo hoti. Mahānisaṃso mahājutiko mahāvipphāro. Kīva mahapphalo hoti. Kīva mahānisaṃso kīva mahājutiko kīva mahāvipphāro.

Seyyathā'pi visākhe yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ329 issariyādhipaccaṃ rajjaṃ [PTS Page 213] [\q 213/] kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamannāgatassa uposathassa etassa kalaṃ nāgghati330 soḷasiṃ. Taṃ kissa hetu: kapaṇaṃ visākhe mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni visākhe mānusakāni paññāsa vassāni, cātummahārājikānaṃ devānaṃ eso eko rattindivo331. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena pañcavassasatāni332 cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yaṃ visākhe mānusakaṃ vassasataṃ, tāvatiṃsānaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni visākhe mānusakāni dve vassasatāni, yāmānaṃ devānaṃ eso eko rattindivo3. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe [PTS Page 214] [\q 214/] sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

[BJT Page 380] [\x 380/]

Yāni visākhe mānusakāni cattāri vassasatāni, tusitānaṃ devānaṃ eso eko rattindivo3. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni visākhe mānusakāni aṭṭhavassasatāni nimmāṇaratīnaṃ devānaṃ eso eko rattindivo3. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni aṭṭha vassasahassāni nimmāṇaratīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni visākhe mānusakāni soḷasa vassasatāni, paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso. Tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

30. Pāṇaṃ na hāne333 na ca dinnamādiye Musā na bhāse na ca majjapo siyā, [PTS Page 215] [\q 215/] Abrahmacariyā virameyya methunā Rattiṃ na bhuñjeyya vikālabhojanaṃ.

31. Mālaṃ na dhāre na ca gandhamācare Mañce chamāyaṃ va sayetha santhate, Etaṃ hi aṭṭhaṅgikamāhu'posathaṃ Buddhena dukkhantagunā pakāsitaṃ.

32. Cando ca suriyo ca ubho sudassanā Obhāsayaṃ anupariyanti yāvatā, Tamonudā te pana antalikkhagā Nabhe pabhāsenti disā virocanā.

33. Etasmiṃ yaṃ vijjati antare dhanaṃ Muttā maṇi veeriyañca bhaddakaṃ, Siṅgīsuvaṇṇaṃ athavā'pi kañcanaṃ Yaṃ jātarūpaṃ haṭakanti vuccati.

34. Aṭṭhaṅgupetassa uposathassa Kalampi te nānubhavanti soḷasiṃ, Candappabhā tāragaṇā va sabbe.

35. Tasmā hi nārī ca naro ca sīlavā Aṭṭhaṅgupetaṃ upavassu'posathaṃ, Puññāni katvāna sukhudrayāni Aninditā saggamupenti ṭhānanti. 334* Mahāvaggo dutiyo

[BJT Page 382] [\x 382/]