AN Book Eights 8.1.4.1 to 8.1.4.5 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

4. Dānavaggo

8. 1. 4. 1 Dāna suttaṃ (Sāvatthinidānaṃ) Aṭṭhimāni [PTS Page 236] [\q 236/] bhikkhave dānāni. Katamāni aṭṭha: Āsajja dānaṃ deti, bhayā dānaṃ deti, adāsi meti dānaṃ deti, dassati meti dānaṃ deti, sāhu dānanti dānaṃ deti, ahaṃ pacāmi ime na pacanti na arahāmi pacanto apacantānaṃ dānaṃ adātunti dānaṃ deti, imaṃ me dānaṃ dadato kalyāṇo kittisaddo abbhuggacchatīti dānaṃ deti. Cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti, imāni kho bhikkhave aṭṭha dānānīti.

8. 1. 4. 2 Dutiyadāna suttaṃ (Sāvatthinidānaṃ) Saddhā hiriyaṃ kusalañca dānaṃ Dhammā ete sappurisānuyātā, Etaṃ hi maggaṃ diviyaṃ vadantī Etehi gacchati devalokanti.

8. 1. 4. 3 Dānavatthu suttaṃ (Sāvatthinidānaṃ)

Aṭṭhimāni bhikkhave, dānavatthūni, katamāni aṭṭha:

Chandā dānaṃ deti, dosā dānaṃ deti, mohā dānaṃ deti, garahā dānaṃ deti, 1 dinnapubbaṃ katapubbaṃ pitupitāmahegi nārahāmi porāṇaṃ2. Kulavaṃsaṃ hāpetunti dānaṃ deti, imāhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjissāmīti dānaṃ deti, imaṃ me dānaṃ dadato cittaṃ pasīdati attamanataṃ [PTS Page 237] [\q 237/] somanassaṃ upajāyatīti dānaṃ deti, cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti. Imāni kho bhikkhave aṭṭha dānavatthūnīti.

1. Bhayā dānaṃ deti sīmu. 2. Porāṇānaṃ sīmu katthaci.

[BJT Page 152] [\x 152/] 8. 1. 4. 4 Khettūpama suttaṃ (Sāvatthinidānaṃ) Aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ na mahapphalaṃ hoti. Na mahassādaṃ na phātiyeyyāti. Kathaṃ aṭṭhaṅgasamantāgate:

Idha bhikkhave, khettaṃ unnāmaninnāmī ca hoti pāsāṇasakkharillañca hoti. Ūsarañca hoti. Na ca gambhīrasītaṃ hoti. Na āyasampannaṃ hoti, na apāyasampannaṃ hoti, na mātikāsampannaṃ hoti, na mariyādāsampannaṃ hoti, evaṃ aṭṭhaṅgasamannāgate bhikkhave khette bījaṃ vuttaṃ na mahapphalaṃ hoti. Na mahassādaṃ. Na phātiyeyyāti. Evameva kho bhikkhave aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu:

Idha bhikkhave, samaṇabrāhmaṇā micchādiṭṭhikā honti micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatino micchāsamādhino. Evaṃ aṭṭhaṅgasamannāgatesu bhikkhave samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti. Na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ.

Aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti mahassādaṃ phātiyeyyāti. Kathaṃ aṭṭhaṅgasamannāgate:

Idha bhikkhave, khettaṃ anunnāmaninnāmī ca hoti, apāsāṇasakkharillañca hoti, anusarañca hoti. Gambhīrasītaṃ [PTS Page 238] [\q 238/] hoti, āyasampannaṃ hoti, apāyasampannaṃ hoti, mātikāsampannaṃ hoti, mariyādāsampannaṃ hoti, evaṃ aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti, mahassādaṃ phātiyeyyāti.

[BJT Page 154] [\x 154/] Evameva kho bhikkhave, aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu: idha bhikkhave, samaṇabrāhmaṇā sammādiṭṭhikā honti sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatino sammāsamādhino. Evaṃ aṭṭhaṅgasamannāgatesu bhikkhave, samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāranti.

1. Yathāpi khette sampanne pavuttā bījasampadā, Deve sampādayantamhi hoti dhaññassa sampadā

2. Anīti sampadā hoti virūḷhī bhavati sampadā, Vepullasampadā hoti phalaṃ ve hoti sampadā.

3. Evaṃ sampannasīlesu dinnā bhojanasampadā, Sampadānaṃ upaneti sampannaṃ hissa taṃ kataṃ

4. Tasmā sampadamākaṅkhī sampannatthudha puggalo, Sampannapaññe sevetha evaṃ ijjhanti sampadā.

5. Vijjācaraṇasampanno laddhā cittassa sampadaṃ, Karoti kammasampadaṃ labhati ca1 atthasampadaṃ.

6. Lokaṃ ñatvā yathābhūtaṃ pappuyya diṭṭhisampadaṃ, Maggasampadamāgamma yāti sampannamānaso.

7. Odhunitvā [PTS Page 239] [\q 239/] malaṃ sabbaṃ patvā nibbāna sampadaṃ, Muccati sabbadukkhehi sā hoti sabbasampadā.

1. Ce sī. Mu.

[BJT Page 156] [\x 156/]

8. 1. 4. 5 Dānūpapatti suttaṃ (Sāvatthinidānaṃ) Aṭṭhimā bhikkhave dānūpapattiyo katamā aṭṭha:

1. Idha bhikkhave ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. So passati khattiyamahāsāle vā brāhmaṇamahāsāle vā gahapatimahāsāle vā pañcahi kāmaguṇehi samappite samaṅgībhūte paricārayamāne. Tassa evaṃ hoti: aho vatāhaṃ kāyassabhedā parammaraṇā khattiyamahāsālānaṃ vā brahmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa. Ijjhati bhikkhave. Sīlavato cetopaṇidhi visuddhattā.

2. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti taṃ paccāsiṃsati, tassa sutaṃ hoti: cātummahārājikā devā [PTS Page 240] [\q 240/] dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne muttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati, kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.

[BJT Page 158] [\x 158/]

3. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: tāvatiṃsā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.

4. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: yāmā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.

5. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: tusitā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.

6. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: nimmāṇaratī devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi, visuddhattā.

7. Idha pana bhikkhave ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: paranimmitavasavattino devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.

8. Idha pana bhikkhave, ekacco dānaṃ deti. Samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ taṃ paccāsiṃsati. Tassa sutaṃ hoti: brahmakāyikā devā dīghāyukā [PTS Page 241] [\q 241/] vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi vītarāgattā. Imā kho bhikkhave, aṭṭhadānūpapattiyoti.