AN Book of Eights 8.1.3.6 to 8.1.3.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

8. 1. 3. 6. Jīvaka suttaṃ Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakambavane. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca:

Kittāvatā nu kho bhante upāsako hotīti:

Yato kho jīvaka, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, ettāvatā kho jīvaka, upāsako hotīti.

Kittāvatā pana bhante, upāsako sīlavā hotīti:

Yato kho jīvaka, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Ettāvatā kho jīvaka, upāsako sīlavā hotīti. [BJT Page 124] [\x 124/]

Kittāvatā pana bhante, upāsako attahitāya paṭipanno hoti no parahitāyāti: Yato [PTS Page 223] [\q 223/] kho jīvaka, upāsako attanā saddhāsampanno hoti, no paraṃ saddhāsampadāya samādapeti. Attanā sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti. Attanā cāgasampanno hoti, no paraṃ cāgasampadāya samādapeti, attanā bhikkhūnaṃ dassanakāmo hoti, no paraṃ bhikkhūnaṃ dassane samādapeti. Attanā saddhammaṃ sotukāmo hoti, no paraṃ saddhammasavaṇe samādapeti. Attanā sutānaṃ dhammānaṃ dhāraṇajātiko hoti, no paraṃ dhammadhāraṇāya samādapeti. Attanā dhatānaṃ dhammānaṃ atthūpaparikkhī hoti, no paraṃ atthūpaparikkhāya samādapeti. Attanā atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, no paraṃ dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho jīvaka upāsako attahitāya paṭipanno hoti no parahitāyāti.

Kittāvatā pana bhante, upāsako attahitāya ca paṭipanno hoti, parahitāya cāti: Yato kho jīvaka, upāsako attanā ca saddhāsampanno hoti, parañca saddhāsampadāya samādapeti. Attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti. Attanā ca cāgasampanno hoti, parañca cāgasampadāya samādapeti, attanā ca bhikkhūnaṃ dassanakāmo hoti, parañca bhikkhūnaṃ dassane samādapeti. Attanā ca saddhammaṃ sotukāmo hoti, parañca saddhammasavaṇe samādapeti. Attanā ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, parañca dhammadhāraṇāya samādapeti. Attanā ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti parañca atthūpaparikkhāya samādapeti. Attanā ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, parañca dhammānudhammapaṭipattiyā samādapeti. Ettāvatā kho jīvaka, upāsako attahitāya ca paṭipanno hoti parahitāya cāti.

8. 1. 3. 7 Bala suttaṃ (Sāvatthinidānaṃ)

Aṭṭhimāni bhikkhave, balāni, katamāni aṭṭha: ruṇṇabalā bhikkhave, dārakā, kodhabalo mātugāmo, āvudhabalā corā, issariyabalā rājāno, ujjhattibalā bālā, nijjhattibalā1 paṇḍitā, paṭisaṅkhānabalā bahussutā, khantibalā samaṇabrāhmaṇā, imāni kho bhikkhave, aṭṭhabalānīti. 1. Nijjhantibalā sīmu.

[BJT Page 126] [\x 126/] 8. 1. 3. 8 Khīṇāsavabala suttaṃ (Sāvatthinidānaṃ) Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ [PTS Page 224] [\q 224/] bhagavā etadavoca: Kati nukho sāriputta, khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti?

Aṭṭha bhante, khīṇāsavassa bhikkhuno balāni yehi balehi samantāgato khīṇāsavo āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. Katamāni aṭṭha:

1. Idha bhante, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi bhante khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.

2. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, yampi bhante, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.

3. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti. Vivekapoṇaṃ vivekapabbhāraṃ vavakaṭṭhaṃ1 nekkhammābhirataṃ vyantībhūtaṃ sabbaso āsavaṭṭhānīyehi dhammehi, yampi bhante, khīṇāsavassa bhikkhuno vivekanintaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vavakaṭṭhaṃ nekkhammābhirataṃ vyantībhūtaṃ sabbaso āsavaṭṭhānīyehi dhammehi, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti. 1. Vivekaṭṭhaṃ machasaṃ.

[BJT Page 128] [\x 128/]

4. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Yampi bhante, khīṇāsavassa [PTS Page 225] [\q 225/] bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavāti.

5. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno cattāro iddhipādā bhāvitā honti subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno cattāro iddhipādā bhāvitā honti subhāvitā, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavāti.

6. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni. Yampi bhante khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavāti.

7. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno sattabojjhaṅgā bhāvitā honti subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno sattabojjhaṅgā bhāvitā honti subhāvitā, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavāti.

8. Puna ca paraṃ bhante, khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yampi bhante khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi bhante, khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavāti.

Imāni kho bhante, aṭṭha khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.

8. 1. 3. 9 Akkhaṇa suttaṃ (Sāvatthinidānaṃ) Khaṇakicco loko khaṇakicco lokoti bhikkhave, assutavā puthujjano bhāsati no ca kho so jānāti khaṇaṃ vā akkhaṇaṃ vā. Aṭṭhime bhikkhave, akkhaṇā asamayā brahmacariyavāsāya. Katame aṭṭha.

1. Idha bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayaṃ ca puggalo nirayaṃ upapanno hoti. Ayaṃ bhikkhave, paṭhamo akkhaṇo asamayo brahmacariyavāsāya.

[BJT Page 130] [\x 130/]

2. Puna ca paraṃ [PTS Page 226] [\q 226/] bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañca puggalo tiracchānayoniṃ upapanno hoti. Ayaṃ bhikkhave, dutiyo akkhaṇo asamayo brahmacariyavāsāya.

3. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañca puggalo pettivisayaṃ upapanno hoti. Ayaṃ bhikkhave, tatiyo akkhaṇo asamayo brahmacariyavāsāya.

4. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañca puggalo aññataraṃ dīghāyukaṃ devanikāyaṃ upapanno hoti. Ayaṃ bhikkhave catuttho akkhaṇo asamayo brahmacariyavāsāya.

5. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayañca puggalo paccantimesu janapadesu paccājāto hoti aviññātāresu milakkhesu. Yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Ayaṃ bhikkhave pañcamo akkhaṇo asamayo brahmacariyavāsāya.

6. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayaṃñca puggalo majjhimesu janapadesu paccājāto hoti micchādiṭṭhiko viparītadassano natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Ayaṃ bhikkhave chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.

[BJT Page 132] [\x 132/]

7. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayaṃñca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti duppañño jaḷo elamūgo. Na paṭibalo subhāsita dubbhāsitassa atthamaññātuṃ. Ayaṃ bhikkhave sattamo akkhaṇo asamayo brahmacariyavāsāya.

8. Puna ca paraṃ bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca na desīyati [PTS Page 227] [\q 227/] opasamiko parinibbāyiko sambodhagāmī sugatappavedito, ayaṃñca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti paññavā ajaḷo anelamūgo paṭibalo subhāsita dubbhāsitassa atthamaññātuṃ. Ayaṃ bhikkhave, aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya. Ime kho bhikkhave, aṭṭha akkhaṇā asamayā brahmacariyavāsāya.

Ekova bhikkhave, khaṇo ca samayo ca brahmacariyavāsāya. Katamo eko: idha bhikkhave, tathāgato ca loke uppanno hoti, arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. Dhammo ca desīyati opasamiko parinibbāyiko sambodhagāmī sugatappavedito. Ayañca puggalo majjhimesu janapadesu paccājāto hoti. So ca hoti paññavā ajaḷo anelamūgo paṭibalo subhāsita dubbhāsitassa atthamaññātuṃ. Ayaṃ bhikkhave, ekova khaṇo ca samayo ca brahmacariyavāsāyāti.

1. Manussalābhaṃ laddhāna saddhamme suppavedite, Ye khaṇaṃ nādhigacchanti atināmenti te khaṇaṃ.

2. Bahū hi akkhaṇā vuttā maggassa antarāyikā, Kadāci karahaci loke uppajjanti tathāgatā.

3. Tassidaṃ sammūkhībhūtaṃ yaṃ lokasmiṃ sudullabhaṃ, Manussapaṭilābho ca saddhammassa ca desanā Alaṃ vāyamituṃ tattha attakāmena jantunā. [BJT Page 134] [\x 134/] 4. Kathaṃ [PTS Page 228] [\q 228/] vijaññā saddhammaṃ khaṇo ve mā upaccagā Khaṇātītā hi socanti nirayamhi samappitā.

5. Idha ceva naṃ virādheti saddhammassa niyāmataṃ, Vāṇijova atītattho cirattaṃ anutapessati.

6. Avijjānivuto poso saddhammaṃ aparādhiko, Jātimaraṇasaṃsāraṃ ciraṃ paccanubhossati.

7. Ye ca laddhā manussattaṃ saddhamme suppavedite, Akaṃsu tattha vacanaṃ karissanti karonti vā.

8. Khaṇaṃ paccaviduṃ loke brahmacariyaṃ anuttaraṃ, Ye maggaṃ paṭipajjiṃsu tathāgatappaveditaṃ.

9. Ye saṃvarā cakkhumatā desitādiccabandhunā, Tesu gutto sadā sato vihare anavassuto.

10. Sabbe anusaye chetvā māradheyya sarānuge, Te ve pāragatā loke ye pattā āsavakkhayanti.

8. 1. 3. 10 Anuruddha suttaṃ Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena āyasmā anuruddho cetīsu viharati pācīnavaṃsadāye. Atha kho āyasmato anuruddhassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi:

[BJT Page 136] [\x 136/] Appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassa, santuṭṭhassāyaṃ dhammo [PTS Page 229] [\q 229/] nāyaṃ dhammo asantuṭṭhassa, pavivittassāyaṃ dhammo nāyaṃ dhammo saṅgaṇikārāmassa. Āraddha viriyassāyaṃ dhammo nāyaṃ dhammo kusītassa, upaṭṭhitasatissāyaṃ dhammo nāyaṃ dhammo muṭṭhassatissa, samāhitassāyaṃ dhammo nāyaṃ dhammo asamāhitassa, paññāvato ayaṃ dhammo, nāyaṃ dhammo duppaññassāti.

Atha kho bhagavā āyasmato anuruddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya evameva bhaggesu suṃsumāragire bhesakalāvane migadāye antarahito cetīsu pācīnavaṃsadāye āyasmato anuruddhassa sammukhe pāturahosi.

Nisīdi bhagavā paññatte āsane āyasmāpi kho anuruddho bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca: sādhu sādhu anuruddha, sādhu kho tvaṃ anuruddha, yaṃ taṃ mahāpurisavitakkaṃ vitakkesi: appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassa, santuṭṭhassāyaṃ dhammo nāyaṃ dhammo asantuṭṭhassa, pavivittassāyaṃ dhammo nāyaṃ dhammo saṅgaṇikārāmassa, āraddhaviriyassāyaṃ dhammo nāyaṃ dhammo kusītassa, upaṭṭhitasatissāyaṃ dhammo nāyaṃ dhammo muṭṭhassatissa, samāhitassāyaṃ dhammo nāyaṃ dhammo asamāhitassa, paññavato ayaṃ dhammo nāyaṃ dhammo duppaññassāti. [BJT Page 138] [\x 138/]

Tena hi tvaṃ anuruddha, imampi aṭṭhamaṃ mahāpurisavitakkaṃ vitakkehi: nippapañcārāmassāyaṃ dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratinoti.

Yato kho tvaṃ anuruddha, ime aṭṭhamahāpurisavitakke vitakkessasi, tato tvaṃ anuruddha, yāvadeva ākaṅkhissasi vivicceva kāmehi vivicca akusalehi dhammehi [PTS Page 230] [\q 230/] savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharissasi.

Yato kho tvaṃ anuruddha, ime aṭṭhamahāpurisavitakke vitakkessasi tato tvaṃ anuruddha, yāvadeva ākaṅkhissasi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharissasi.

Yato kho tvaṃ anuruddha, ime aṭṭhamahāpurisavitakke vitakkessasi tato tvaṃ anuruddha, yāvadeva ākaṅkhissasi, pītiyā ca virāgā upekkhako ca viharissasi, sato ca sampajāno sukhañca kāyena paṭisaṃvedissasi, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharissasi.

Yato kho tvaṃ anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṃ anuruddha, yāvadeva ākaṅkhissasi, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharissasi.

Yato [PTS Page 231] [\q 231/] kho tvaṃ anuruddha, ime ca aṭṭhamahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi, akicchalābhī, akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro, evameva te paṃsukulaṃ cīvarānaṃ khāyissati, santuṭṭhassa viharato, ratiyā aparitassāya, phāsuvihārāya, okkamanāya nibbānassa. [BJT Page 140] [\x 140/]

Yato kho tvaṃ anuruddha, ime ca aṭṭhamahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi, akicchalābhī akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā sālīnaṃ odano vigatakāḷako anekasūpo anekavyañjano, evameva te piṇḍiyālopaṃ bhojanānaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

Yato kho tvaṃ anuruddha, ime ca aṭṭhamahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi, akicchalābhī akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā kuṭāgāraṃ ullittāvalittaṃ nivātaṃ phussitaggaḷaṃ1 pihitavātapānaṃ, evameva te rukkhamūlaṃ senāsanānaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

Yato kho tvaṃ anuruddha, ime ca aṭṭhamahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi, akicchalābhī akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā pallaṅko goṇakatthato paṭikatthato paṭalikatthato kādalimigapavarapaccattharaṇo sauttaracchado ubhato lohitakūpadhāno, evameva te tiṇasanthārako sayanāsanānaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

1. Phassitaggalaṃ katthaci.

[BJT Page 142] [\x 142/] Yato [PTS Page 232] [\q 232/] kho tvaṃ anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṃ anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānā bhesajjāni, seyyathīdaṃ: sappinavanītaṃ telaṃ madhuphāṇītaṃ. Evameva te pūtimuttaṃ bhesajjānaṃ khāyissati santuṭṭhassa viharato ratiyā aparitassāya phāsuvihārāya okkamanāya nibbānassa.

Tena hi tvaṃ anuruddha, āyatikampi vassāvāsaṃ idheva cetīsu pācīnavaṃsadāye vihareyyāsīti. Evaṃ bhanteti kho āyasmā anuruddho bhagavato paccassosi. Atha kho bhagavā āyasmantaṃ anuruddhaṃ iminā ovādena ovaditvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva cetīsu pācīnavaṃsadāye antarahito bhaggesu suṃsumāragire bhesakalāvane migadāye pāturahosi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā bhikkhū āmantesi: aṭṭha kho bhikkhave, mahāpurisavitakke desissāmi, taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evambhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Katame ca bhikkhave, aṭṭha mahā purisavitakkā:

Appicchassāyaṃ bhikkhave, dhammo nāyaṃ dhammo mahicchassa; santuṭṭhassāyaṃ bhikkhave dhammo nāyaṃ dhammo asantuṭṭhassa; pavivittassāyaṃ bhikkhave, dhammo nāyaṃ dhammo saṅgaṇikārāmassa. Āraddhaviriyassāyaṃ bhikkhave, dhammo nāyaṃ dhammo kusītassa, upaṭṭhitasatissāyaṃ bhikkhave, dhammo nāyaṃ dhammo muṭṭhassatissa. Samāhitassāyaṃ bhikkhave, dhammo nāyaṃ dhammo asamāhitassa. Paññavato ayaṃ bhikkhave, dhammo nāyaṃ dhammo duppaññassa, [PTS Page 233] [\q 233/] nippapañcārāmassāyaṃ bhikkhave, dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino.

[BJT Page 144] [\x 144/]

1. Apapicchassāyaṃ bhikkhave, dhammo nāyaṃ dhammo mahicchassā'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave bhikkhu appiccho samāno appicchoti maṃ jāneyyunti na icchati, santuṭṭho samāno santuṭṭhoti maṃ jāneyyunti na icachati, pavivitto samāno pavivittoti maṃ jāneyyunti na icchati, āraddhaviriyo samāno āraddhaviriyoti maṃ jāneyyunti na icchati, upaṭṭhitasati samāno upaṭṭhitasatīti maṃ jāneyyunti na icachati, samāhito samāno samāhitoti maṃ jāneyyunti na icchati, paññavā samāno paññavāti maṃ jāneyyunti na icchati, nippapañcārāmo samāno nippapaññārāmoti maṃ jāneyyunti na icchati. 'Appicchassāyaṃ dhammo nāyaṃ dhammo mahicchassā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

2. 'Santuṭṭhassāyaṃ bhikkhave, dhammo, nāyaṃ dhammo asantuṭṭhassā' ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, 'santuṭṭhassāyaṃ bhikkhave, dhammo nāyaṃ dhammo asaṭṭhantussā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

3. 'Pavivittassāyaṃ bhikkhave, dhammo, nāyaṃ dhammo saṅgaṇikārāmassā' ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhuno pavivittassa viharato bhavanti upasaṅkamitāro bhikkhū bhikkhūniyo, upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā. Tatra bhikkhu vivekaninnena cittena vivekapoṇena vivekapabbhārena vavakaṭṭhena nekkhammābhiratena aññadatthu uyyojanikapaṭisaṃyuttaṃyeva kathaṃ kattā hoti. 'Pavivittassāyaṃ [PTS Page 234] [\q 234/] bhikkhave, dhammo nāyaṃ dhammo saṅgaṇikārāmassā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

[BJT Page 146. [\x 146/] ]

4. 'Āraddhaviriyassāyaṃ bhikkhave, dhammo nāyaṃ dhammo kusītassā'ti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu 'āraddhaviriyassāyaṃ bhikkhave, dhammo nāyaṃ dhammo kusītassā' ti iti yaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

5. 'Upaṭṭhitasatissāyaṃ bhikkhave, dhammo nāyaṃ dhammo muṭṭhassatissā' ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. 'Upaṭṭhitasatissāyaṃ bhikkhave, dhammo nāyaṃ dhammo muṭṭhassatissā' ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

6. 'Samāhitassāyaṃ bhikkhave, dhammo nāyaṃ dhammo asamāhitassā' ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati, satoca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 'Samāhitassāyaṃ bhikkhave, dhammo nāyaṃ dhammo asamāhitassā' ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

7. 'Paññavato ayaṃ bhikkhave, dhammo nāyaṃ dhammo duppaññassā' ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. 'Paññavato ayaṃ bhikkhave, dhammo nāyaṃ dhammo duppaññassā' ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

8. 'Nippapañcārāmassāyaṃ [PTS Page 235] [\q 235/] bhikkhave, dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino' ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: idha bhikkhave bhikkhuno papañcanirodhe cittaṃ pakkhandati pasīdati, santiṭṭhati, vimuccati, 'nippapañcārāmassāyaṃ bhikkhave, dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino' ti iti kho panetaṃ vuttaṃ, idametaṃ paṭicca vuttanti. [BJT Page 148] [\x 148/] Atha kho āyasmā anuruddho āyatikampi vassāvāsaṃ tattheva cetīsu pācīnavaṃsadāye vihāsi. Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariya pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ ittatthāyāti abbhaññāsi.

Aññataro ca panāyasmā anuruddho arahataṃ ahosi. Atha kho āyasmā anuruddho arahattappatto tāyaṃ velāyaṃ imā gāthāyo abhāsi.

1. Mama saṅkappamaññāya satthā loke anuttaro, Manomayena kāyena iddhiyā upasaṅkami.

2. Yathā me ahu saṅkappo tato uttari desayī, Nippapañcarato buddho nippapañcaṃ adesayi.

3. Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato, Tisso vijjā anuppatto kataṃ buddhassa sāsanaṃ.

Gahapativaggo tatiyo.

Tassuddānaṃ: Dve uggā dve ca hatthakā mahānāmena jīvako, Dve balā akkhaṇā vuttā anuruddhena te dasāti.

[BJT Page 150] [\x 150/]