AN Book of Eights 8.1.5.9 to 8.1.5.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

8. 1. 5. 9 Paṭhamalokavijaya suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca:

Catūhi kho visākhe, dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, ayaṃsā loko āraddho hoti. Katamehi catūhi: idha visākhe, mātugāmo susaṃvihitakammanto hoti saṅghahitaparijanā, bhattu manāpaṃ carati, sambhataṃ anurakkhati.

1. Payatapāṇī sī, sya [PTS]

[BJT Page 212] [\x 212/]

1. Katamañca visākhe, mātugāmo susaṃvihitakammanno hoti: idha visākhe, mātugāmo ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā, tattha dakkhā hoti analasā, tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ. Evaṃ kho visākhe, mātugāmo susaṃvihitakammanto [PTS Page 270]] [\q 27/] hoti.

2. Kathañca visākhe mātugāmo saṅgahītaparijano hoti, idha visākhe mātugāmo yo so bhattu abbhantaro antojano dāsāti vā pessāti vā kammakarāti vā, tesaṃ katañca katato jānāti. Akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyabhojanīyañcassa paccaṃsena saṃvibhajati. Evaṃ kho visākhe, mātugāmo saṅgahitaparijano hoti.

3. Katañca visākhe, mātugāmo bhattu manāpaṃ carati, idha visākhe, mātugāmo yaṃ bhattu amanāpasaṅkhātaṃ, taṃ jīvitahetupi na ajjhācarati. Evaṃ kho visākhe, mātugāmo bhattu manāpaṃ carati.

4. Kathañca visākhe mātugāmo sambhataṃ anurakkhati, idha visākhe, mātugāmo yaṃ bhattā āharati, dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, taṃ ārakkhena guttiyā sampādeti. Tattha ca hoti adhuttī athenī asoṇḍī avināsikā, evaṃ kho visākhe, mātugāmo samabhataṃ anurakkhati. Imehi kho visākhe, catūhi dhammehi samannāgato mātugāmo idha lokavijayāya paṭipanno hoti, ayaṃsā loko1 āraddho hoti.

Catūhi kho visākhe, dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassāloko āraddho hoti. Katamehi catūhi: idha visākhe, mātugāmo saddhā sampanno hoti sīlasampanno hoti, cāgasampanno hoti, paññāsampanno hoti.

5. Kathañca visākhe mātugāmo saddhāsampanno hoti, idha visākhe, mātugāmo saddho hoti, saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Evaṃ kho visākhe, mātugāmo saddhāsampanno hoti.

1. Ayaṃ saloko syā ayaṃ loko machasaṃ. [PTS]

[BJT Page 214] [\x 214/]

6. Kathañca visākhe, mātugāmo sīlasampanno hoti: idha [PTS Page 271] [\q 271/] visākhe mātugāmo pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti. Evaṃ kho visākhe, mātugāmo sīla sampanno hoti.

7. Kathañca visākhe, mātugāmo cāgasampanno hoti: idha visākhe mātugāmo vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttācāgo payatapāṇī1 vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ kho visākhe, mātugāmo cāgasampanno hoti.

8. Kathañca visākhe, mātugāmo paññāsampanno hoti: idha visākhe, mātugāmo paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaṃ kho visākhe, mātugāmo paññāsampanno hoti. Imehi kho visākhe, catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassā loko2 āraddho hotīti.

1. Susaṃvihitakammantā saṅgahītaparijjanā Bhattu manāpaṃ carati sambhataṃ anurakkhati.

2. Saddhā sīlena sampannā vadaññū vītamaccharā, Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ

3. Iccete aṭṭha dhammā ca yassā vijjanti nāriyā, Tampi sīlavatiṃ āhu dhammaṭṭhaṃ saccavādiniṃ.

4. Soḷasākārasampannā aṭṭhaṅgasusamāgatā, Sā tādisī sīlavatī upāsikā upapajjati devalokaṃ manāpaṃ

8. 1. 5. 10 Dutiyalokavijaya suttaṃ

(Sāvatthinidānaṃ)

Catūhi bhikkhave, dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, ayaṃsā loko āraddho hoti. Katamehi catūhi:

Idha [PTS Page 272] [\q 272/] bhikkhave mātugāmo susaṃvihitakammanto hoti saṅgahitaparijanā, bhattu manāpaṃ carati, sambhataṃ anurakkhati.

[BJT Page 216] [\x 216/]

1. Katañca bhikkhave, mātugāmo susaṃvihitakammanno hoti: idha bhikkhave mātugāmo ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā, tattha dakkhā hoti analasā, tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ. Evaṃ kho bhikkhave, mātugāmo susaṃvihitakammanto hoti.

2. Kathañca bhikkhave mātugāmo saṅgahītaparijano hoti, idha visākhe mātugāmo yo so bhattu abbhantaro antojano dāsāti vā pessāti vā kammakarāti vā, tesaṃ katañca katato jānāti. Akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyabhojanīyañcassa paccaṃsena saṃvibhajati. Evaṃ kho bhikkhave, mātugāmo saṅgahitaparijano hoti.

3. Katañca bhikkhave, mātugāmo bhattu manāpaṃ carati, idha visākhe, mātugāmo yaṃ bhattu amanāpasaṅkhātaṃ, taṃ jīvitahetupi na ajjhācarati. Evaṃ kho bhikkhave, mātugāmo bhattu manāpaṃ carati.

4. Kathañca bhikkhave mātugāmo sambhataṃ anurakkhati, idha visākhe, mātugāmo yaṃ bhattā āharati, dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, taṃ ārakkhena guttiyā sampādeti. Tattha ca hoti adhuttī athenī asoṇḍī avināsikā, evaṃ kho bhikkhave, mātugāmo sambhataṃ anurakkhati. Imehi kho bhikkhave, catūhi dhammehi samannāgato mātugāmo idha lokavijayāya paṭipanno hoti, ayaṃsā loko āraddho hoti.

Catūhi bhikkhave, dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassāloko āraddho hoti. Katamehi catūhi: idha bhikkhave, mātugāmo saddhā sampanno hoti sīlasampanno hoti, cāgasampanno hoti, paññāsampanno hoti.

5. Kathañca bhikkhave mātugāmo saddhāsampanno hoti, idha bhikkhave, mātugāmo saddho hoti, saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Evaṃ [PTS Page 273] [\q 273/] kho bhikkhave mātugāmo saddhāsampanno hoti.

6. Kathañca bhikkhave, mātugāmo sīlasampanno hoti: idha bhikkhave mātugāmo pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti. Evaṃ kho bhikkhave, mātugāmo sīlasampanno hoti.

[BJT Page 218] [\x 218/]

7. Kathañca bhikkhave, mātugāmo cāgasampanno hoti: idha bhikkhave mātugāmo vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttācāgo payatapāṇī1. Vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ kho bhikkhave, mātugāmo cāgasampanno hoti.

8. Kathañca bhikkhave, mātugāmo paññāsampanno hoti: idha bhikkhave, mātugāmo paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaṃ kho bhikkhave, mātugāmo paññāsampanno hoti. Imehi kho bhikkhave, catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassa loko āraddho hotīti.

1. Susaṃvihitakammantā saṅgahītaparijjanā Bhattu manāpaṃ carati sambhataṃ anurakkhati.

2. Saddhā sīlena sampannā vadaññū vītamaccharā, Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ

3. Iccete aṭṭha dhammā ca yassā vijjanti nāriyā, Tampi sīlavatiṃ āhu dhammaṭṭhaṃ saccāvādiniṃ.

4. Soḷasākārasampannā aṭṭhaṅgasusamāgatā, Sā tādisī sīlavatī upāsikā upapajjati devalokaṃ manāpaṃ

Uposathavaggo pañcamo

Tatruddānaṃ:

Saṅkhitte vitthate visākhe vāseṭṭho bojjhāya pañcamaṃ Anuruddha puna visākhe nakulā idha lokikā1. Dveti.

Paṭhamo paṇṇāsako.

1. Lokiyā sīmu. * Paṇṇāsakaṃ paṭhamaṃ sīmu.

[BJT Page 220] [\x 220/]