AN Book of Eights 8.2.7.1 to 8.2.7.3 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

7. Cāpālavaggo 8. 2. 7. 1

Lābhicchā suttaṃ

(Sāvatthinidānaṃ) Aṭṭhime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame aṭṭha:

1. Idha bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho nūppajjati, so tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya. [PTS Page 294] [\q 294/] uṭṭhahati ghaṭati vāyamati lābhāya. Na ca lābhī, socī ca paridevī ca cuto ca saddhammā.

2. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca madī ca pamādī ca cuto ca saddhammā.

3. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya, lābho nūppajjati. So tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Na ca lābhī socī ca paridevī ca cuto ca saddhammā.

[BJT Page 260] [\x 260/]

4. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Lābhī ca madī ca pamādī ca vuto ca saddhammā.

5. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato [PTS Page 295] [\q 295/] lābhāya lābho nūppajjati. So tena alābhena na socati na kilamati, na paridevati, na urattāḷiṃ kandati na sammohaṃ āpajjati, ayaṃ vuccati bhikkhave bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya na ca lābhī na ca socī na ca paridevī accuto ca saddhammā.

6. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyatta vuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca na ca madī ca na ca pamādī accuto ca saddhammā.

7. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho nūppajjati. So tena alābhena na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Na ca lābhī na ca socī, na ca paridevī accuto ca saddhammā.

[BJT Page 262] [\x 262/]

8. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Lābhī ca na ca madī ca na ca pamādī accuto ca saddhammā. Ime kho bhikkhave, aṭṭha puggalā santo saṃvijjamānā lokasminti. [PTS Page 296] [\q 296/]

8. 2. 7. 2 Alaṃ suttaṃ

(Sāvatthinidānaṃ)

1. Chahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ. Katamehi chahi:

Idha bhikkhave bhikkhu khippanisanti ca hoti kusalesu dhammesu, sutānaṃ dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, chahi dhammehi samannāgato bhikkhu alaṃ paresaṃ.

[BJT Page 264] [\x 264/]

2. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ. Katamehi pañcahi:

Idha bhikkhave, bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ.

3. Catūhi bhikkhave dhammehi samannāgato bhikkhu alaṃ attano nālaṃ paresaṃ. Katamehi catūhi:

Idha bhikkhave, bhikkhu khippanisantī ca hoti kusalesu dhammesu, sutānañca dhammānaṃ dhāraṇajātiko [PTS Page 297] [\q 297/] hoti, dhatānañca dhammānaṃ atthūpparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti. No ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ.

4. Catūhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. Katamehi catūhi:

Idha bhikkhave, bhikkhu khippanisantī ca hoti kusalesu dhammesu, sutānañca dhammānaṃ dhāraṇajātiko hoti, no va dhatānaṃ dhammānaṃ atthūpparikkhitā hoti, na ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ.

[BJT Page 266] [\x 266/]

5. Tīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ. Katamehi tīhi:

Idha bhikkhave, bhikkhu na heva kho khippanisasti ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya [PTS Page 298] [\q 298/] anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, tīhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ.

6. Tīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ. Nālaṃ attano1 katamehi tīhi:

Idha bhikkhave, bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhitā hoti. No ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. 1

7. Dvīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ, 2 Idha bhikkhave, bhikkhu na heva kho khippanisastī ca hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 2

1. No attano sīmu. 2. No paresaṃ sīmu.

[BJT Page 268] [\x 268/]

8. Dvīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano1. Katamehi dvīhi:

Idha bhikkhave, bhikkhu naheva kho khippanisanti hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhitā [PTS Page 299] [\q 299/] hoti, no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attanoti. 1

8. 2. 7. 3 Saṅkhittadesita suttaṃ

(Sāvatthinidānaṃ)

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: Sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Evameva panidhekacce moghapurisā mamaññeva ajjhesanti. Dhamme ca bhāsite mamaññeva anubandhitabbaṃ maññanti.

Desetu me bhante, bhagavā saṅkhittena dhammaṃ, desetu sugato saṅkhittena dhammaṃ, appevanāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ, appevanāmāhaṃ bhagavato bhāsitassa dāyādo assantī.

1. No attano sīmu.

[BJT Page 270] [\x 270/]

Tasmātīha te bhikkhū, evaṃ sikkhitabbaṃ: ajjhattameva1 cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ. Na cuppannā2. Pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassantīti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.

Yato kho te bhikkhu, ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ, na cuppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti, tato te bhikkhu, evaṃ sikkhitabbaṃ: [PTS Page 300] [\q 300/] mettā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhītabbaṃ.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ3 bhāveyyāsi. Avitakkampi vicāramattaṃ4 bhāveyayāsi. Avitakkampi avicāraṃ5. Bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: karuṇā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ. Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: muditā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā parivitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ. Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: upekkhā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ. Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ bhāveyayāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi. 1. Ajjhattaṃ me machasaṃ 2. Na ca uppannā machasaṃ 3. Savitakkasavicārampi machasaṃ 4. Avitakkavicāramattampi machasaṃ 5. Avitakkaavicārampi machasaṃ

[BJT Page 272] [\x 272/]

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: kāye kāyānupassi viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ [PTS Page 301] [\q 301/] bhāveyyāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: vedanāsu vedanānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu sikkhitabbaṃ. Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: cittesu cittānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu sikkhitabbaṃ. Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: dhammesu dhammānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ bhāveyyāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi. Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito bhavissati subhāvito, tato tvaṃ bhikkhu, yena yeneva gacchasi phāsuññeva gacchasi. Yattha yattha ṭhassasi phāsuññeva ṭhassasi. Yattha yattha nisīdissasi phāsuññeva nisīdissasi. Yattha yattha seyyaṃ kappessasi phāsuññeva' seyyaṃ kappessasīti.

[BJT Page 274] [\x 274/]

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti [PTS Page 302] [\q 302/] vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.