AN Book of Eights 8.2.8.1 to 8.2.8.3 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

8. Yamakavaggo 8. 2. 8. 1

Paṭhama samantapāsādika suttaṃ

(Sāvatthinidānaṃ)

Saddho ca1 bhikkhave bhikkhu hoti, no ca sīlavā2 , evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ 'kintāhaṃ saddho ca assaṃ sīlavā cā' ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca. Evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti, sīlavā ca no ca bahussuto evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ "kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto cā" ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca, evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca no ca dhammakathiko, tena taṃ aṅgaṃ paripūretabbaṃ,'kintāhaṃ saddho ca asasaṃ sīlavā ca bahussuto ca dhammakathiko cāti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca, evaṃ so tenaṅgena paripūro hoti. Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, 'kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cā" ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca, evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti sīlavā ca, bahussuto ca, dhammakathiko ca parisāvacaro ca no ca visārado parisāya dhammaṃ deseti, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, " kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyya " nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti, sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado da parisāya dhammaṃ deseti. Evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti. No ca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseyya" nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti, akicchalābhī akasiralābhī. No ca āsavānaṃ khayāanāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ [PTS Page 315] [\q 315/] paripūretabbaṃ, kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhi assaṃ akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti.

1. Saddho syā 2. Nosīlavā syā.

[BJT Page 300] [\x 300/]

Yato ca kho bhikkhave, bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikamalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena paripūro hoti.

Imehi kho bhikkhave, aṭṭhehi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.

8. 2. 8. 2 Dutiya samantapāsādika suttaṃ (Sāvatthinidānaṃ)

Saddho ca bhikkhave bhikkhu hoti, no ca sīlavā. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ kintāhaṃ saddho ca assaṃ sīlavā cāti. Yato ca kho bhikkhave, bhikkhu saddho ca hoti sīlavā ca. Evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti, sīlavā ca no ca bahussuto evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ "kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto cā" ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca, evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca no ca dhammakathiko. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ " kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko cāti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cāti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parināvacaro ca no ca visārado parisāya dhammaṃ deseti. Evaṃ so tena aṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyanti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti. Evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, no ca ye te santi vimokkhā atikkamma rūpena āruppā te kāyena phusitvā viharati. Evaṃ so tena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā vihareyya "nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti, sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti. [PTS Page 316] [\q 316/] ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, no ca āsavānaṃ khayā anāsavaṃ acetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā vihareyyaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya nti.

[BJT Page 302] [\x 302/]

Yato ca kho bhikkhave, bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, ye te sattā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena paripūro hoti.

Imehi kho bhikkhave, aṭṭhehi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.

8. 2. 8. 3 Paṭhama maraṇasati suttaṃ

Ekaṃ samayaṃ bhagavā nādike1 viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi [PTS Page 317] [\q 317/] bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Maraṇasati bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā. Bhāvetha no tumhe bhikkhave maraṇasatinti?

Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: ahaṃ kho bhante, bhāvemi maraṇasatinti.

Yathā kathaṃ pana tvaṃ bhikkhu, bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.

1. Nātike machasaṃ, nāṭike [PTS]

[BJT Page 304] [\x 304/]

2. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti.

Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.

3. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti.

Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ upaḍḍhaḍadivasaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.

4. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti.

Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.

5. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti. ?

Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.

[BJT Page 306] [\x 306/]

6. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?

Idha mayhaṃ [PTS Page 318] [\q 318/] bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi. Bhagavato sāsanaṃ manasikareyyaṃ bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.

7. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?

Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi. Bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.

8. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti.

Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā vā passāmi, passasitvā vā assasāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.

[BJT Page 308] [\x 308/]

Evaṃ vutte bhagavā te bhikkhū etadavoca: yvāyaṃ bhikkhave, bhikkhu evaṃ maraṇasati bhāveti: aho vatāhaṃ rattindivaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: [PTS Page 319] [\q 319/] aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti. Aho vatāhaṃ upaḍḍhaḍadivasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro vā pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, ime vuccanti bhikkhave bhikkhū pamattā viharanti dandhaṃ maraṇasatiṃ bhāventi āsavānaṃ khayāya:

Yo ca khvāyaṃ bhikkhave bhikkhu evaṃ maraṇasatiṃ bhāveti; aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave bhikkhu maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā passasāmī ca passasitvā vā assasāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, ime vuccanti bhikkhave bhikkhū appamattā viharanti tikkhaṃ maraṇasatiṃ bhāventi āsavānaṃ khayāya.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: appamattā viharissāma, tikkhaṃ maraṇasatiṃ bhāveyyāma āsavānaṃ khayāyāti. Evaṃ hi vo bhikkhave sikkhitabbanti. [PTS Page 320] [\q 320/] [BJT Page 310] [\x 310/]