AN Book of Fives 5.1.3.1 to 5.1.3.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

3. Pañcaṅgikavaggo 5. 1. 3. 1 (Paṭhama agārava suttaṃ) (Sāvatthinidānaṃ)

21. So vata bhikkhave bhikkhu agāravo appatisso asabhāgavuttiko sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripuressati'ti netaṃ ṭhānaṃ vijjati. [PTS Page 015] [\q 15/] ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ 1 dhammaṃ paripūressatī'ti netaṃ ṭhānaṃ vijjati. Sekhaṃ dhammaṃ aparipūretvā sīlāni paripūressatī'ti netaṃ ṭhānaṃ vijjati. Sīlāni aparipūretvā sammādiṭṭhiṃ paripūressati'ti netaṃ ṭhānaṃ vijjati. Sammādiṭṭhiṃ aparipūretvā sammāsamādhiṃ paripuressatī' ti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave bhikkhu sagāravo sappatisso sabhāgavuttiko sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī'ti ṭhānametaṃ vijjati, ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatī, ti ṭhānametaṃ vijjati. Sekhaṃ dhammaṃ paripūretvā sīlāni paripūressatī'ti ṭhānametaṃ vijjati. Sīlāni paripūretvā sammādiṭaṭhiṃ paripūressatī'ki ṭhānametaṃ vijjati. Sammādiṭṭhiṃ paripūretvā sammāsamādhiṃ paripūressatī'ti ṭhānametaṃ vijjati.

5. 1. 3. 2 (Dutiya agārava suttaṃ)

22. So vata bhikkhave bhikkhu agāravo appatisso asabhāgavuttiko sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī'ti netaṃ ṭhānaṃ vijjati. Ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ dhammaṃ paripūressatī'ti netaṃ ṭhānaṃ vijjati. Sekhaṃ dhammaṃ aparipūretvā sīlakkhandhaṃ paripūressatī'ti netaṃ ṭhānaṃ vijjati. Sīlakkhandhaṃ aparipūretvā samādhikkhandhaṃ paripūressatī, ti netaṃ ṭhānaṃ vijjati. Samādhikkhandhaṃ Aparipūretvā paññākkhandhaṃ paripūressatī'ti netaṃ ṭhānaṃ vijjati.

So vana bhikkhave bhikkhu sagāravo sappatisso sabhāgavuttiko Sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī'ti ṭhānametaṃ vijjati. Ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatī'ti ṭhānametaṃ vijjati. Sekhaṃ dhammaṃ paripūretvā sīlakkhandhaṃ paripūressatī'ti ṭhānametaṃ vijjati. Sīlakkhandhaṃ paripūretvā samādhikkhandhaṃ paripūressati'ti ṭhānametaṃ [PTS Page 016] [\q 16/] vijjati. Samādhikkhandhaṃ paripūretvā paññākkhandhaṃ paripūressatī'ti ṭhānametaṃ vijjatī'ti.

1. Sekkhaṃ syā

[BJT Page 028] [\x 28/] 5. 1. 3. 3 (Upakkilesasuttaṃ)

23. Pañcime bhikkhave jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti, na ca kammaniyaṃ, na ca pabhassaraṃ, pabhaṅgu ca, 1 na ca sammā upeti kammāya. Katame pañca? Ayo lohaṃ tipu sīsaṃ sajjhu. 2 Ime kho bhikkhave pañca jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti, na ca kammaniyaṃ na ca pabhassaraṃ, pabhaṅgu ca, na ca sammā upeti kammāya.

Yato ca kho bhikkhave jātarūpaṃ imehi pañcahi upakkilesehi vippamuttaṃ 3 hoti, taṃ hoti jātarūpaṃ mudu ca kammaniyañca pabhassaraṃ ca, na ca pabhaṅgu, sammā upeti kammāya yassā yassā4 ca pilandhanavikatiyā ākaṅkhati:yadi muddikāya yadi kuṇḍalāya yadi gīveyyakāya5 yadi suvaṇṇamālakāya. Tañcassa atthaṃ anuhoti. Suvaṇaṇamālakaya. Tañcassa atthaṃ anubhoti.

Evameva kho bhikkhave pañcime cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ naceva mudu hoti, na ca kammaniyaṃ. Na ca pabhassaraṃ, pabhaṅgu ca, na ca sammāsamādhīyati āsavānaṃ khayāya.

Katame pañca? Kāmacchando vyāpādo thīnamiddhaṃ 6 uddhaccakukkuccaṃ vicikicchā.

Ime kho bhikkhave pañca cittassa upakkilesā yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva mudu hoti, na ca kammaniyaṃ, na ca pabhassaraṃ. Pabhaṅgu ca, na ca sammāsamādhīyati āsavānaṃ khayāya.

Yato ca kho bhikkhave cittaṃ imehi pañcahi upakkilesehi vippamuttaṃ hoti, taṃ hoti cittaṃ mudu ca [PTS Page 017] [\q 17/] kammaniyañca pahassarañca, na ca pahaṅgu, sammāsamādhīyati āsavānaṃ khayāya. Yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: "anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, ekopi hutvā bahudhā assaṃ bahudhāpi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā'pi ummujjanimujjaṃ karoti seyyathāpi udake, udake'pi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ, ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo. Ime'pi candimasuriye evaṃmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteyyanti" tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: "dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ dibbe ca mānuse ca ye dūre ye santike cā" ti. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

1. Pabhaṅgusīmu 2. Sajjhuṃ machasaṃ, sajjhāsyā. 3. Vimuttaṃmachasaṃ 4. Yassakassaci pilandhanavikatiyāsyā 5. Gīveyyakenakatthaci 6. Thīnamiddhaṃmachasaṃ

[BJT Page 030] [\x 30/]

So sace ākaṅkhati "parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, [PTS Page 018] [\q 18/] vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ, pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cintanti pajāneyya"nti. Tatra tatreva sakkhibhahabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati "anekavihitaṃ pubbenivāsaṃ anussareyyaṃ seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tisso'pi jātiyo catasso'pi jātiyo pañca'pi jātiyo dasa'pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi aneke'pi saṃvaṭṭakappe aneke'pi vivaṭṭakappe aneke'pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno'ti iti sākāraṃ sa uddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya"nti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

[PTS Page 019] [\q 19/] so sace ākaṅkhati "dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇeṇa sugate duggate yathākammupage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā, vacī duccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭiṭhikā Micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vata pana bhonto sattā kāyasucaritena samannāgatā vacī sucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇeṇa dubbaṇeṇa sugate duggate yathākammupage satte pajāneyya" nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati "āsavānaṃ khayā (anāsavaṃ cetovimuttiṃ paññāvimuttiṃ) diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya' nti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyataneti.

5. 1. 3. 4 (Dussīlasuttaṃ)

24. Dussīlassa bhikkhave sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimahi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāga vipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi bhikkhave rukkho sākhāpalāsavipanno, tassa papaṭikā'pi na pāripūriṃ gacchati. Taco'pi [PTS Page 020] [\q 20/] na pāripūriṃ gacchati. Pheggu' pi na pāripuriṃ gacchati. Sāropi na pāripuriṃ gacchati.

Evameva kho bhikkhave dussīlassa sīlavipannassa hatūpaniso hoti sammāsamādhi samimāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūta ñāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūta ñāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibibidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Sīlavato bhikkhave sīlasampannassa upanissayasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanissaya sampannaṃ1 hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanissayasampanno hoti nibbidā virāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanissayasampannaṃ2 hoti vimuttiñāṇadassanaṃ.

Seyyathā'pi bhikkhave rukkho sakhāpalāsasampanno, tassa papaṭikā'pi3 pāripūriṃ gacchati. Tacopi pāripūriṃ gacchati. Pheggupi pāripūriṃ gacchati. Sāro'pi pāripūriṃ gacchati. 4

Evameva kho bhikkhave sīlavato sīlasampannassa upanissayasampanno hoti sammāsamādhi sammāsamādhimhi sati sammāsamādhisampannassa upanisasyasampannaṃ1 hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanissayasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanissayasampannaṃ hoti vimuttiñāṇadassananti.

1. Upanissayasampannosī 2. Upanisasampannaṃmachasaṃ 3. Papapaṭikāsyā 4. Tacopi pheggupi sāropi pāripūriṃ gacchatisī. Ye [BJT Page 032] [\x 32/] 5. 1. 3. 5 (Anuggahītasuttaṃ)

25. Pañcahi bhikkhave aṅgehi anuggahitā sammādiṭṭhi ceto vimuttiphalā ca hoti, cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā ca. Katamehi pañcahi:

[PTS Page 021] [\q 21/] idha bhikkhave sammādiṭṭhi sīlānuggahitā ca hoti. Sutānuggahitā ca 1 hoti. Sākacchānuggahitā ca hoti. Samathānuggahitā ca hoti. Vipassanānuggahitā ca hoti.

Imehi kho bhikkhave pañcahi aṅgehi anuggahitā sammādiṭṭhi cetovimuttiphalā ca hoti. Cetovimuttiphalānisaṃsā ca, , paññāvimuttiphalā ca hoti, paññāvimuttiphalānisaṃsā cāti.

5. 1. 3. 6 (Vimuttāyatana suttaṃ)

26. Pañcimāni bhikkhave vimuttāyatanāni, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā 2 āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā3 anuttaraṃ yogakkhemaṃ anupāpuṇāti. Katamāni pañca? (1) Idha bhikkhave bhikkhuno satthā dhammaṃ deseti aññataro vā garuṭṭhāniyo 4 sabrahmacārī. Yathā yathā bhikkhave tassa bhikkhuno satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti, dhamimapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ 5 jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati. Idaṃ bhikkhave paṭhamaṃ vimuttāyatanaṃ, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.

(2) Puna ca paraṃ bhikkhave bhikkhuno na heva kho satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī. Api ca kho yathāsutaṃ yathā pariyattaṃ dhammaṃ vitthārena paresaṃ deseti, yathā yathā bhikkhave bhikkhu [PTS Page 022] [\q 22/] yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti. Dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

1Suttānuggahitācasyā 2. Aparikkhīṇā syā 3. Ananupattaṃ vāsīmu 4. Garuṭṭhātiko sīmu 5. Pāmujjaṃ sīmu, syā

[BJT Page 034] [\x 34/] Idaṃ bhikkhave dutiyaṃ vimuttāyatanaṃ yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti. (3) Puna ca paraṃ bhikkhave bhikkhuno na heva kho satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī. Nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti yathā yathā bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti, dhammapaṭisaṃvidī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. 1 Sukhino cittaṃ samādhiyati. Idaṃ bhikkhave tatiyaṃ vimuttāyatanaṃ yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.

(4) Puna ca paraṃ bhikkhave bhikkhuno naheva kho satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacāri. Nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi [PTS Page 023] [\q 23/] anuvicāreti manasānupekkhati. Yathā yathā bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedi ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati. Idaṃ bhikkhave catutthaṃ vimuttāyatanaṃ yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhiṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.

(5) Puna ca paraṃ bhikkhave bhikkhuno naheva kho satthā dhammaṃ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī. Nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, nāpi yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. Api ca khvassa aññataraṃ samādhinimittaṃ suggahītaṃ hoti, sumanasikataṃ sūpadhāritaṃ Suppaṭividdhaṃ paññāya.

1. Suggahītaṃ sugāhī vediyatisīmu.

[BJT Page 036] [\x 36/] Yathā yathā bhikkhave bhikkhuno aññataraṃ samādhinimittaṃ suggahītaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. Tassa atthapaṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati. Idaṃ bhikkhave pañcamaṃ vimuttāyatanaṃ yattha bhikkhuno appamattassa ātāpino pahitattassa [PTS Page 024] [\q 24/] viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇāti.

Imāni kho bhikkhave pañca vimuttāyatanāni. Yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati, aparikkhīṇā vā āsavā parikkhayaṃ gacchanti, ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātī'ti.

5. 1. 3. 7 (Samādhisuttaṃ)

27. Samādhiṃ bhikkhave bhāvetha appamāṇaṃ nipakā patissatā. Samādhiṃ bhikkhave bhāvayataṃ appamāṇaṃ nipakānaṃ patissatānaṃ pañca ñāṇāni paccattaṃ yeva uppajjanti. Katamāni pañca: ayaṃ samādhi paccuppannasukho ceva āyatiṃ ca sukhavipākoti paccattaṃ yeva ñāṇaṃ uppajjati. Ayaṃ samādhi ariyo nirāmisoti paccattaṃ yeva ñāṇaṃ uppajjati. Ayaṃ samādhi akāpurisasevito'ti paccattaṃ yeva ñāṇaṃ uppajjati. Ayaṃ samādhi santo paṇīto paṭippassaddhaladdho1 ekodibhāvādhigato na ca sasaṃkhāraniggayhavārita vato'ti2 paccattaṃ yeva ñāṇaṃ uppajjati. So kho panāhaṃ imaṃ samādhiṃ sato va samāpajjāmi sato va uṭṭhahāmī'ti 3 paccattaṃ yeva ñāṇaṃ uppajjati.

Samādhiṃ bhikkhave bhāvetha appamāṇaṃ nipakā patissatā. Samādhiṃ bhikkhave bhāvayataṃ appamāṇaṃ nipakānaṃ patissatānaṃ imāni pañca ñāṇāni paccattaṃ yeva uppajjantī'ti,

5. 1. 3. 8 (Pañcaṅgikasamādhisuttaṃ)

28. [PTS Page 025] [\q 25/] ariyassa bhikkhave pañcaṅgikassa sammā samādhissa bhāvanaṃ desissāmi4 taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmi'ti. Evaṃ bhanteti'ti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca.

1. Paṭippassaddhiladdho, syā 2. Na ca sasaṃkhāraniggayha vātapattoti syā na sasaṃkhāra niggasha Cāriyādhihatotimachasaṃ (?) Na ca sasaṃkhāraniggayha cāritapapatitotisīmu 3. Sato kho panāhaṃ imaṃ samāpajjāmī, sato uṭṭhahāmitimachasaṃ satoca samāpajjāmī sato uṭṭhāhāmītisyā 4. Desessāmisyāmachasaṃ

[BJT Page 038] [\x 38/]

Katamā ca bhikkhave ariyassa pañcaṅgikassa sammāsamādhissa bhāvanā?

(1) Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. Seyyathāpi bhikkhave dakkho nahāpako1 vā nahāpakantevāsī2 vā kaṃsathāle nahāniyacuṇṇāni3 ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sāyaṃ4 nahāniyapiṇḍi snehānugatā5 snehaparetā6 santarabāhirā phuṭā snehena na ca paggharati. 7 Evameva kho bhikkhave bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti ariyassa bhikkhave pañcaṅgikassa sammā samādhissa ayaṃ paṭhamā bhāvanā.

(2) Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Seyyathāpi bhikkhave udakarahado ubbhidodako8, tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya [PTS Page 026] [\q 26/] disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, devo ca kālena kālaṃ sammā dhāraṃ nānuppaveccheyya, atha kho tambhā ca udakarahadā sītā vāridhārā ubbhijjītvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripureyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa. Evameva kho bhikkhave bhikkhu imeva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripureti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. Ariyassa bhikkhave pañcaṅgikassa sammāsamādhissa ayaṃ dutiyā bhāvanā. (3) Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena apphuṭaṃ hoti.

1. Nhāpako cāmachasaṃ 2. Tahāpakantevāsī vāmachasaṃ 3. Nhāniya cuṇṇānimachasaṃ, syā. 4. Yaṃsāsīmu 5. Sinehānugatāsyā 6. Sīnehaparetāsyā 7. Paggharinī machasaṃ ubbhitodakosyā:gambhīro machasaṃ

[BJT Page 040] [\x 40/] Seyyathāpi bhikkhave uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni anto nimuggaposīni, 1 tāni yāvaggā 2 yāva mūlā3 sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni. Nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho bhikkhave bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato 4 kāyassa nippītikena sukhena apphuṭaṃ hoti. Ariyassa bhikkhave pañcaṅgikassa sammāsamādhissa ayaṃ tatiyā bhāvanā.

(4) Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pāhāṇā [PTS Page 027] [\q 27/] dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā Pariyodātena apphuṭaṃ hoti. Seyyathāpi bhikkhave puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa. Evameva kho bhikkhave bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā Pariyodātena apphuṭaṃ hoti. Ariyassa bhikkhave pañcaṅgikassa sammāsamādhissa ayaṃ catutthā bhāvanā.

(5) Puna ca paraṃ bhikkhave bhikkhuno paccavekkhaṇānimittaṃ suggahītaṃ hoti sumanasikataṃ sūpadhāritaṃ, suppaṭividdhaṃ paññāya. Seyyathāpi bhikkhave añño vā aññaṃ5 paccavekkheyya, ṭhito vā nisinnaṃ paccavekkheyya, nisinno vā nipannaṃ paccavekkheyya evameva kho bhikkhave bhikkhuno paccavekkhaṇānimittaṃ suggahītaṃ hoti sumanasikataṃ sūpadhāritaṃ, suppaṭividdhaṃ paññāyā'ti. Ariyassa bhikkhave pañcaṅgikassa sammāsamādhissa ayaṃ pañcamī bhāvanā

Evaṃ bhāvite kho bhikkhave bhikkhu ariye pañcaṅgike sammā samādhimhi evaṃ bahulīkate yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

Seyyathāpi bhikkhave udakamaṇiko ādhāre ṭhapito pūro udakassa samatittiko kākapeyyo, tamenaṃ balavā puriso yato yato āvajjeyya, āgaccheyya udakanti? 'Evaṃ [PTS Page 028] [\q 28/] bhante'.

1. Nimuggaposini sīmu. 2. Tāni yāvacaggāsyā machasaṃ 3. Yā va ca mūlāsyā machasaṃ. Tāti yāva ca nimamūlāsīmu. 4. Sabbāvataṃsīmu. 5. Aññe vā aññaṃ vā sīmu.

[BJT Page 042] [\x 42/]

Evameva kho bhikkhave bhikkhu evaṃ bhāvite ariye pañcaṅgike sammā samādhimhi evaṃ bahulīkate yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeni abhiññā sacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāni sati sati āyatane.

Seyyathāpi bhikkhave same bhumibhāge pokkharaṇī caturassā1 ālibaddhā pūrā udakassa samatittikā kākapeyyā, tamenaṃ balavā puriso yato yato āliṃ muñceyya, āgaccheyya udakanti?. 'Evaṃ bhante'. Evameva kho bhikkhave bhikkhu evaṃ bhāvite ariye pañcaṅgike sammāsamādhimahi evaṃ bahulīkate yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

Seyyathāpi bhikkhave subhūmiyaṃ cātummahāpathe2 ājaññaratho yutto assa ṭhito odhastapatodo, tamenaṃ dakkho yoggācariyo assadammasārathi abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ yadicchakaṃ sāreyyapi paccāsāreyyapi. Evameva kho bhikkhave bhikkhu evaṃ bhāvite ariye pañcaṅgike sammā samādhimhi evaṃ bahulīkate yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: "anekavihitaṃ iddhividhaṃ [PTS Page 029] [\q 29/] paccanubhaveyyaṃ: ekopi hutvā bahudhā assaṃ bahudhāpi hutvā eko assaṃ, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathāpi ākāse, paṭhaviyāpi ummujjanimujjaṃ kareyyaṃ seyyathāpi udake, udakepi abhijjamāne gaccheyyaṃ seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kameyyaṃ seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmaseyyaṃ parimajjeyyaṃ, yāva brahmalokāpi kāyena vasaṃ vatteyya'nti, tatra tatreva sakkhibhabbataṃ Pāpuṇāti sati sati āyatane.

So sace ākaṅkhati:"dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ dibbe ca mānusake ca ye dūre santike cā'ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati. "Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ sarāgaṃ vā cittaṃ sarāgaṃ cittanati pajāneyyaṃ vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati:"anekavihitaṃ pubbenivāsaṃ anussareyyaṃ seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ, tatrāpāsiṃ evannāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedi evamāyupariyanto. So tato cuto idhupapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya" nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: " dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. ' Ime vā bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā ' ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇeṇa dubbaṇṇe sugate duggate yathā kammūpage satte pajāneyya "nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati: "āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya 2'nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyataneti.

1. Caturaṃsā machasaṃ 2. Catumahāpathe machasaṃ

[BJT Page 044] [\x 44/] 5. 1. 3. 9 (Caṅkamānisaṃsasuttaṃ)

29. Pañcime bhikkhave caṅkame ānisaṃsā. Katame pañca? [PTS Page 030] [\q 30/] addhānakkhamo hoti. Padhānakkhamo hoti. Appābādho hoti. Asitapītakhāyitasāyitaṃ1 sammā parināmaṃ gacchati. Caṅkamādhigato samādhi ciraṭṭhitiko hoti. Ime kho bhikkhave pañca caṅkame ānisaṃsāti.

5. 1. 3. 10 (Nāgitasuttaṃ)

30. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgala vanasaṇḍe.

Assosuṃ kho icchānaṅgalakā2 brāhmaṇagahapatikā"samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe.

"Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā dvemanussānaṃ buddho bhagavāti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti".

'So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī'ti.

Atha kho icchānaṅgalakā brāhmaṇagahapatikā tassā rattiyā accayena pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya yena icchānaṅgalavanasaṇḍo tenupasaṅkamiṃsu. Upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṃsu uccāsaddā mahāsaddā.

1. Asitaṃ pītaṃ khāyitaṃ sāyitaṃ machasaṃ, syā' 2. Icchānaṅgalikā sīmu 3. Syāmapotthake na dissate.

[BJT Page 046] [\x 46/]

[PTS Page 031] [\q 31/] tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ nāgitaṃ āmantesi: ke panete1 nāgita uccāsaddā mahāsaddā kevaṭṭā maññe macchavilopeti?2 "Ete bhante icchānaṅgalakā brāhmaṇagahapatikā pahutaṃ khādanīyaṃ bhojanīyaṃ ādāya babhidvārakoṭṭhake ṭhitā bhagavantaṃ yeva uddissa bhikkhusaṅghañcā"ti.

Māhaṃ nāgita yasena samāgamo, 3 mā ca mayā yaso. Yo kho nāgita nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī, so taṃ mīḷhasukhaṃ4 middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyāti.

"Adhivāste'dāni bhante bhagavā, adhivāsetu sugato. Adhivāsana kālo'dāni bhante bhagavato. Yena yeneva'dāni bhante bhagavā gamissati, tanninnāva bhavissanti brāhmaṇa gahapatikā negamā ceva jānapadā ca.

Seyyathāpi bhante thullaphusitake deve vassante yathāninnaṃ udakāni pavattanti, evameva kho bhante yena yeneva'dāni bhagavā gamissati, tanninnāva bhavissanti brāhmaṇagahapatikā negamā ceva jānapadā ca taṃ kissa hetu? Tathāhi bhante bhagavato sīlapaññāṇa"nati.

Māhaṃ nāgita yasena samāgamo3, mā ca mayā yaso. Yo kho nāgita nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī, so taṃ4 mīlhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyya. [PTS Page 032] [\q 32/] asitapītakhāyitasāyitassa kho nāgita uccārapassāvo. Eso tassa nissando.

1. Ke pana te syā, ke pana kho machasaṃ. 2. Vilopennīti syā, sīmu. 3. Samāgamaṃ, sīmu. Machasaṃ. 4. Yo taṃ mīḷhasukhaṃ machasaṃ, syā.

[BJT Page 048] [\x 48/]

Piyānaṃ kho nāgita viparināmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Eso tassa nissando. Asubhanimittānuyogaṃ anuyuttassa kho nāgita subhanimitte1 pāṭikkūlyatā2 saṇṭhāti. Eso tassa nissando. Chassu3 kho nāgita phassāyatanesu aniccānupassīno viharato phasse pāṭikkūlyatā saṇṭhāti. Eso tassa nissando. Pañcasu kho nāgita upādānakkhandhesu udayabbayānupassino viharato upādāne pāṭikkūlyatā saṇṭhāti. Eso tassa nissandoti.

Pañcaṅgikavaggo tatiyo. Tassuddānaṃ: Dvegāravupakkileso dussīlānuggahena ca Vimuttisamādhipañcaṅgikā caṅkamo nāgitena cāti

1. Subhanimittena sīmu. 2. Pāṭikulyatā machasaṃ paṭikkulyatā sīmu. 3. Chasu machasaṃ