AN Book of Fives 5.2.2.1 to 5.2.2.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

2. Saññāvaggo

5. 2. 2. 1 (Paṭhamasaññāsuttaṃ) (Sāvatthinidānaṃ:)

11. Pañcimā bhikkhave saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā pañca?

Asubhasaññā, maraṇasaññā ādīnavasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā. 1

Imā kho bhikkhave pañca saññā bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā'ti.

5. 2. 2. 2 (Dutiyasaññāsuttaṃ) (Sāvatthinidānaṃ)

12. Pañcimā bhikkhave saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā pañca?

Aniccasaññā, anattasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā. 1 [PTS Page 080] [\q 80/] imā kho bhikkhave pañca saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā'ti.

5. 2. 2. 3.

(Paṭhamavaḍḍhīsuttaṃ) (Sāvatthinidānaṃ)

13. Pañcahi bhikkhave vaḍḍhīhi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varādāyī ca kāyassa. Katamāhi pañcahi?

Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati.

Imāhi kho bhikkhave pañcahi vaḍḍhīhi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varādāyī ca kāyassā'ti.

16. Saddhāya sīlena ca yodha vaḍḍhati2 paññāya cāgena sutena cūbhayaṃ, So tādiso sappuriso vicakkhaṇo ādīyati sāramidheva attano'ti.

1. Anabhirati saññā machasaṃ 2. Yo pavaḍḍhati machasaṃ.

[BJT Page 128] [\x 128/]

5. 2. 2. 4 (Dutiyavaḍḍhīsuttaṃ)

(Sāvatthinidānaṃ)

14. Pañcahi bhikkhave vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati. Sārādāyinī ca hoti varādāyinī ca kāyassa. Katamāhi pañcahi?

Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati.

Imāhi kho bhikkhave pañcahi vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati. Sārādāyinī ca hoti, varādāyinī ca kāyassā'ti

17. Saddhāya sīlena ca yā'dha vaḍḍhati1 paññāya cāgena sutena cūbhayaṃ, Sā tādisī sīlavatī upāsikā ādīyatī sāramidheva attano'tī. [PTS Page 081] [\q 81/]

5. 2. 2. 5.

(Alaṃsākacchasuttaṃ) (Sāvatthinidānaṃ)

15. Pañcahi bhikkhave dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīnaṃ. Katamehi pañcahi?

Idha bhikkhave bhikkhu attanā ca sīlasampanno hoti, sīlasampadāya2 kathāya ca āgataṃ pañhaṃ vyākattā hoti. Attanā ca samādhisampanno hoti, samādhisampadāya3 kathāya ca āgataṃ pañhaṃ vyākattā hoti. Attanā ca paññāsampanno hoti, paññāsampadāya4 kathāya ca āgataṃ pañhaṃ vyākattā hoti. Attanā ca vimuttisampanno hoti, vimuttisampadāya5 kathāya ca āgataṃ pañhaṃ vyākattā hoti, attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadāya6 kathāya ca āgataṃ pañhaṃ vyākattā hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu alaṃsākaccho sabrahmacārīnanti.

5. 2. 2. 6 (Alaṃsājīvasuttaṃ) (Sāvatthinidānaṃ:)

16. Pañcahi bhikkhave dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnaṃ. Katamehi pañcahi?

Idha bhikkhave bhikkhu attanā ca sīlasampanno hoti, sīlasampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti. Attanā ca samādhisampanno hoti, samādhisampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti. Attanā ca paññāsampanno hoti, paññāsampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti. Attanā ca vimuttisampanno hoti, vimuttisampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti. Attanā ca vimuttiñāṇadassana sampanno hoti, vimuttiñāṇadassanasampadāya kathāya ca kataṃ pañhaṃ vyākattā hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnanti. 1. Yā pavaḍḍhati machasaṃ. 2. Sīlasampadā sīmu. 3. Samādhisampadā sīmu. 4. Paññāsampadā sīmu.

5. Vimuttisampadā sīmu. 6. Vimuttiñāṇadassanasampadā sīmu. [BJT Page 130] [\x 130/]

5. 2. 2. 7. (Paṭhama-iddhipādasuttaṃ) (Sāvatthinidānaṃ:)

17. Yo hi koci bhikkhave bhikkhu vā bhikkhunī vā pañca dhamme bhāveti, pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ [PTS Page 082] [\q 82/] phalaṃ pāṭikaṅkhaṃ diṭṭhe vā dhamme1 aññā, sati vā upādisese anāgāmitā. Katame pañca?

Idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhi padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ussoḷhi yeva pañcamī. 2

Yo hi koci bhikkhave bhikkhu bhikkhunī vā ime pañca dhamme bahulikaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭhe vā dhamme aññā, sati vā upādisese anāgāmitā'ti.

5. 2. 2. 8. (Dutiya-iddhipādasuttaṃ) (Sāvatthinidānaṃ)

18. Pubbevā'haṃ bhikkhave sambodhā anabhisambuddho bodhisatto'va samāno pañca dhamme bhāvesiṃ pañca dhamme bahulīkāsiṃ3. Katame pañca?

Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvesiṃ. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvesiṃ cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvesiṃ. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvesiṃ. Ussoḷhi yeva pañcami. 2

So kho ahaṃ bhikkhave imesaṃ ussoḷhipañcamānaṃ dhammānaṃ bhāvītattā bahulīkatattā yassa yassa4 abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmesiṃ abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane.

So sace ākaṅkhiṃ anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ pe yāva brahmalokāpi kāyena vasaṃ vatteyyanti, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane. Pe*

So sace ākaṅkhiṃ pe [PTS Page 083] [\q 83/] āsavānaṃ khayā pe* sayaṃ abhiññā sacchikatvā Upasampajja vihareyyanti, tatra tatreva sakkhibhabbataṃ pāpuṇiṃ sati sati āyatane'ti.

1. Diṭṭheva dhamme machasaṃ. 2. Ussoḷhiññeva pañcamiṃ machasaṃ 3. Bahulimakāsiṃ machasaṃ 4. Yassa sīmu. Peyyālamukhehi saṃkhittaṃ pañcaṅgikavagge pañcaṅgikasamādhi sutte Āgatanayena Veditabbaṃ.

[BJT Page 132] [\x 132/]

5. 2. 2. 9.

(Nibbidāsuttaṃ)

(Sāvatthinidānaṃ:)

19. Pañcime bhikkhave dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Katame pañca?

Idha bhikkhave bhikkhu asubhānupassī kāye viharati, āhāre paṭikkūlasaññī, 1 sabbaloke anabhiratasaññī2, sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti.

Ime kho bhikkhave pañca dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī'ti.

5. 2. 2. 10

(Āsavakkhayasuttaṃ)

(Sāvatthinidānaṃ:)

20. Pañcime bhikkhave dhammā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattanti. Katame pañca?

Idha bhikkhave bhikkhu asubhānupassī kāye viharati, āhāre paṭikkūlasaññī1, sabbaloke anabhiratasaññī, 2 sabbasaṅkhāresu aniccānupassī. Maraṇasaññā kho panassa ajjhattaṃ supaṭṭhitā hoti.

Ime kho bhikkhave pañca dhammā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattantī'ti. Saññāvaggo dutiyo

Tassuddānaṃ

Dve ca saññā dve vaḍḍhī ca sākacchā ca sajīvatā3 Iddhipādā ca dve vuttā nibbidā cāsavakkhayā.

1. Paṭikulasaññī machasaṃ 2. Anabhirati saññi machasaṃ 3. Sākacchena ca sājīvaṃ machasaṃ

[BJT Page 134] [\x 134/] [PTS Page 084] [\q 84/]