AN Book of Fives 5.2.3.1 to 5.2.3.5 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

3. Anāgatabhayavaggo *

5. 2. 3. 1

(Paṭhamacetovimuttiphalasuttaṃ)

(Sāvatthinidānaṃ:)

21. Pañcime bhikkhave dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṃsā ca. Paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā ca. Katame pañca?

Idha bhikkhave bhikkhu asubhānupassī kāye viharati, āhāre paṭikkūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti.

Ime kho bhikkhave pañca dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti, cetovimuttiphalānisāṃsā ca. Paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā ca.

Yato kho bhikkhave cetovimutto ca hoti paññāvimutto ca, 1 ayaṃ vuccati bhikkhave bhikkhū ukkhittapaligho itipi saṅkiṇṇaparikho itipi abbūḷhesiko itipi niraggaḷo itipi ariyo pannaddhajo pannabhāro visaṃyutto itipi.

Kathañca bhikkhave bhikkhu ukkhittapaligho hoti? Idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā2 āyatiṃ anuppādadhammā. Evaṃ kho bhikkhave bhikkhu ukkhittapaligho hoti.

Katañca bhikkhave bhikkhu saṅkiṇṇaparikho hoti?. Idha bhikkhave bhikkhuno ponobhaviko3 jātisaṃsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato2 āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti. Kathañca bhikkhave bhikkhu abbūḷhesiko hoti? [PTS Page 085] [\q 85/] idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā4 āyatiṃ anuppādadhammā. Evaṃ kho bhikkhave bhikkhu abbūḷhesiko hoti.

1. Ca hoti machasaṃ. 2. Anabhāvaṃkatā machasaṃ. 3. Ponobbhaviko machasaṃ. 4. Anabhāvaṃkatā machasaṃ.

  • Yodhājīvavagga sīmu. Machasaṃ.

[BJT Page 136] [\x 136/]

Kathañca bhikkhave bhikkhu niraggaḷo hoti? Idha bhikkhave bhikkhuno pañcorambhāgiyāni saṃyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni Anabhāvakatāni, 1 āyatiṃ anuppādadhammāni. Evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.

Kathañca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti? Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hotī'ti.

5. 2. 3. 2.

(Dutiyacetovimuttiphalasuttaṃ)

(Sāvatthinidānaṃ:)

22. Pañcime bhikkhave dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṃsā ca. Paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā ca. Katame pañca?

Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā,

Ime kho bhikkhave pañca dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṃsā ca. Paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā ca. Yatoca kho bhikkhave bhikkhu cetovimutto ca hoti paññāvimutto ca, ayaṃ vuccati bhikkhave bhikkhu ukkhittapaligho itipi saṅkiṇṇaparikho itipi abbūḷhesiko itipi niraggaḷo itipi ariyo pannaddhajo pannabhāro visaṃyutto itipi.

Kathañca bhikkhave bhikkhu ukkhittapaligho hoti? Idha bhikkhave bhikkhuno avijjā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Evaṃ kho bhikkhave bhikkhu ukkhittapaligho hoti. Kathañca bhikkhave bhikkhu saṅkiṇaṇaparikho [PTS Page 086] [\q 86/] hoti? Idha bhikkhave bhikkhuno ponobhaviko jātisaṃsāro pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikho hoti.

Katañca bhikkhave bhikkhu abbūḷhesiko hoti? Idha bhikkhave bhikkhuno taṇhā pahīnā hoti, ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Evaṃ kho bhikkhave bhikkhu abbūḷhesiko hoti.

1. Anabhāvaṃkatāni machasaṃ

[BJT Page 138] [\x 138/]

Kathañca bhikkhave bhikkhu niraggaḷo hoti? Idha bhikkhave bhikkhuno pañcorambhāgiyāni saṃyojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvakatāni āyatiṃ anuppādadhammāni. Evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.

Kathañca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti? Idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato1 āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hotī'ti.

5. 2. 3. 3.

(Paṭhamadhammavihārī suttaṃ)

(Sāvatthinidānaṃ:)

23. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: 'Dhammavihārī dhammavihārī'ti bhante vuccati. Kittāvatā nu kho bhante bhikkhu dhammavihāri hotī'ti. ?

Idha bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti. Suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tāya dhammapariyattiyā divasaṃ atināmeti. Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ vuccati bhikkhu, bhikkhu pariyattibahulo no dhammavihārī. [PTS Page 087] [\q 87/]

Puna ca paraṃ bhikkhu, bhikkhu yathāsutaṃ pathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. So tāya dhammasaññattiyā2 divasaṃ atināmeti. Riñcati paṭisallānaṃ. Nānuyuñjati Ajjhattaṃ cetosamathaṃ. Ayaṃ vuccati bhikkhu, bhikkhu saññattibahulo3 no dhammavihāri. Puna ca paraṃ bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. So tena sajjhāyena divasaṃ atināmeti. Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ vuccati bhikkhu, bhikkhu sajjhāyabahulo no dhammavihārī.

Puna ca paraṃ bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. So tehi dhammavitakkehi divasaṃ atināmeti. Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ vuccati bhikkhu, bhikkhu vitakkabahulo no dhammavihāri.

Idha bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. So tāya dhammapariyattiyā na divasaṃ atināmeti. Nāpi riñcati paṭisallānaṃ. Anuyuñjati ajjhattaṃ cetosamathaṃ. Evaṃ kho bhikkhu, bhikkhu dhammavihārī hoti.

1. Anabhāvaṃ kato machasaṃ. 2. Dhammapaññattiyā machasaṃ. 3. Paññattibahulo machasaṃ.

[BJT Page 140] [\x 140/]

Iti kho bhikkhu, desito mayā pariyattibahulo, desito saññattibahulo, 1 Desito sajjhāyabahulo, desito vitakkabahulo, desito dhammavihāri.

Yaṃ kho bhikkhu, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni bhikkhu rukkhamūlāni. Etāni suññāgārāni. Jhāyatha bhikkhu, mā pamādattha. Mā pacchā vippaṭisārino ahuvattha. Ayaṃ amhākaṃ anusāsanī'ti. [PTS Page 088] [\q 88/]

5. 2. 3. 4.

(Duniyadhammavihārīsuttaṃ)

(Sāvatthinidānaṃ:)

24. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

'Dhammavihārī' dhammavihāri'ti bhante vuccati. Kittāvatā nu kho bhante bhikkhu dhammavihārī hotī'ti?

Idha bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, uttariñcassa2 paññāya atthaṃ nappajānāti. Ayaṃ vuccati bhikkhu, bhikkhu pariyattibahulo no dhammavihārī.

Puna ca paraṃ bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Uttariñcassa paññāya atthaṃ nappajānāti. Ayaṃ vuccati bhikkhu, bhikkhu saññattibahulo no dhammavihārī.

Puna ca paraṃ bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Uttariñcassa2 paññāya atthaṃ nappajānāti. Ayaṃ vuccati bhikkhu, bhikkhu sajjhāyabahulo no dhammavihārī.

Puna ca paraṃ bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. Uttariñcassa2 paññāya atthaṃ nappajānāti. Ayaṃ vuccati bhikkhu, bhikkhu vitakkabahulo no dhammavihārī.

Idha bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Uttariñcassa2 paññāya atthaṃ pajānāti. Evaṃ kho bhikkhu, bhikkhu dhammavihārī hoti.

1. Paññatti bahulo machasaṃ. 2. Uttarimassa machasaṃ

[BJT Page 142] [\x 142/]

Iti kho bhikkhu desito mayā pariyattibahulo, [PTS Page 089] [\q 89/] desito saññatti bahulo, 1 desito sajjhāyabahulo, desito vitakkabahulo, desito dhammavihārī.

Yaṃ kho bhikkhu, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni bhikkhu, rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhu, mā pamādattha. Mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

5. 2. 3. 5

(Paṭhamayodhājīvūpama suttaṃ) (Sāvatthinidānaṃ:)

25. Pañcime bhikkhave yodhājīvā santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha bhikkhave, ekacco yodhājīvo rajaggaññeva2 disvā saṃsīdati, visīdati, na santhamhati, na sakkoti saṅgāmaṃ otarituṃ. Evarūpo3 bhikkhave idhekacco yodhājīvo hoti. Ayaṃ bhikkhave paṭhamo yodhājīvo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave, idhekacco yodhājīvo sahati rajaggaṃ. Api ca kho dhajaggaññeva disvā saṃsīdati, visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ. Evarūpo'pi kho bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ bhikkhave dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave, idhekacco yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, api ca kho ussādanaṃ yeva5 sutvā saṃsīdati, visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ. Evarūpo'pi kho bhikkhave, idhekacco yodhājīvo hoti. Ayaṃ bhikkhave tatiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.


Puna ca paraṃ bhikkhave, idhekacco yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussādanaṃ. 6 Api ca kho sampahāre āhaññati, 7 vyāpajjati. Evarūpo'pi kho bhikkhave idhekacco yodhājīvo hoti. Ayaṃ bhikkhave catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave, idhekacco yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussādanaṃ, [PTS Page 090] [\q 90/] sahati sampahāraṃ. So taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Evarūvapo'pi kho bhikkhave idhekacco yodhājīvo hoti. Ayaṃ bhikkhave pañcamo yodhajīvo. Santo saṃvijjamāno lokasmiṃ. 1. Paññatti bahulo machasaṃ 2. Rajaggaṃyeva sīmu 3. Evarūpo'pi machasaṃ 4. Evarūpo'pi bhikkhave machasaṃ 5. Ussāraṇaññeva machasaṃ 6. Ussāraṇaṃ machasaṃ 7. Haññati machasaṃ

[BJT Page 144] [\x 144/]

Ime kho bhikkhave pañca yodhājīvā santo saṃvijjamānā lokasmiṃ.

Evameva kho bhikkhave, pañca1 yodhājīvūpamā puggalā santo saṃvijjamānā Bhikkhusu. Katame pañca?

Yo idha bhikkhave, bhikkhu rajaggaññeva disvā saṃsīdati, visīdati, na santhambhati, na sakkoti brahmacariyaṃ santānetuṃ. 2 Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati. Kimassa rajaggasmiṃ?

Idha bhikkhave, bhikkhu suṇāti: 'asukasmiṃ 3 nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā'ti. So taṃ sutvā saṃsīdati, visīdati, na sakkoti brahmacariyaṃ santānetuṃ. Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati. Idamassa rajaggasmiṃ

Seyyathāpi so bhikkhave, yodhājīvo rajaggaṃ disvā saṃsīdati, visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ, tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpo4 bhikkhave, idhekacco puggalo hoti. Ayaṃ bhikkhave paṭhamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

Puna ca paraṃ bhikkhave, bhikkhu sahati rajaggaṃ api ca kho dhajaggaññeva5 disvā saṃsīdati, visīdati. Na santhambhati, na sakkoti brahmacariyaṃ santānetuṃ. Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati. Kimassa dhajaggasmiṃ?

Idha bhikkhave bhikkhu na heva kho suṇāti: 'asukasamiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā'ti. Api ca kho sāmaṃ pasasati itthiṃ vā kumāriṃ vā abhirūpaṃ dassaniyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ. So taṃ disvā saṃsīdati, visīdati. Na santhambhati, na [PTS Page 091] [\q 91/] sakkoti brahmacariyaṃ santānetuṃ. Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati. Idamassa dhajaggasmiṃ.

Seyyathāpi so bhikkhave, yodhājivo sahati rajaggaṃ, api ca kho dhajaggaññeva disvā saṃsīdati, visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpo'pi bhikkhave, idhekacco puggalo hoti. Ayaṃ bhikkhave, dutiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu. Puna ca paraṃ bhikkhave, bhikkhu sahati rajaggaṃ, sahati dhajaggaṃ api ca kho ussādanaṃ yeva sutvā saṃsīdati, visīdati, na santhambhati, na sakkoti brahmacariyaṃ santānetuṃ. Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati. Kimassa ussādanāya?6

1. Pañcime machasaṃ. 2. Sandhāretuṃ machasaṃ. 3. Amukasmiṃ machasaṃ 4. Evarūpopi machasaṃ 5. Dhajaggaṃyeva sīmu 6. Ussāraṇāya machasaṃ.

[BJT Page 146] [\x 146/]

Idha bhikkhave, bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā ūhasati1, ullapati, ujjhagghati, 2 uppaṇḍeti. So mātugāmena ūhasiyamāno3 ullapiyamāno ujjhagghiyamāno4 uppaṇḍiyamāno saṃsīdati, visīdati, na santhambhati, na sakkoti brahmacariyaṃ santānetuṃ. 5 Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati. Idamassa ussādanāya. 6 Seyyathāpi so bhikkhave yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, api ca kho ussādanaṃ yeva7 sutvā saṃsīdati, visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco puggalo hoti. Ayaṃ bhikkhave, tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

Puna ca paraṃ bhikkhave sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussādanaṃ. 8 Api ca kho sampahāre āhaññati9 vyāpajjati. Kimassa sampahārasmiṃ?

Idha bhikkhave, bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ [PTS Page 092] [\q 92/] vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā abhinisīdati, abhinipajjati, ajjhottarati. So mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhottariyamāno sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patisevati. Idamassa sampahārasmiṃ.

Seyyathāpi so bhikkhave, yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussādanaṃ, 8 api ca kho sampahāre āhaññati, 9 vyāpajjati, tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco puggalo hoti. Ayaṃ bhikkhave, catuttho yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

Puna ca paraṃ bhikkhave, bhikkhu sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussādanaṃ8, sahati sampahāraṃ. So taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo, tameva saṅgāmasīsaṃ ajjhāvasati. Kimassa saṅgāmavijayasmiṃ?

1. Uhasati machasaṃ. Ohasati katthaci 2. Ujjhaggeti sīmu. 3. Uhasiyamāno machasaṃ 4. Ujjhaggiyamāno sīmu. 5. Sandhāretuṃ machasaṃ 6. Ussāraṇāya machasaṃ 7. Ussāraṇaññeva, machasaṃ. 8. Ussāraṇaṃ machasaṃ. 9. Haññati, machasaṃ. [BJT Page 148] [\x 148/]

Idha bhikkhave bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugamo upasaṅkamitvā abhinisīdati, abhinipajjati, ajjhottarati. So mātugāmena abhinisīdiyamāno abhinipajjiyamāno ajjhottariyamāno viniveṭhetvā vinimocetvā yena kāmaṃ pakkamati.

So vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Vyāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Vyāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhāya cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati [PTS Page 093] [\q 93/] akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. Idamassa saṅgāmavijayasmiṃ.

Seyyathāpi so bhikkhave, yodhājīvo sahati rajaggaṃ, sahati dhajaggaṃ, sahati ussādanaṃ, 2 sahati sampahāraṃ, so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco puggalo hoti. Ayaṃ, bhikkhave, pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

Ime kho bhikkhave, pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsū'ti. 1. Ānejjappatte sīmu. 2. Ussāraṇaṃ machasaṃ

[BJT Page 150] [\x 150/]