AN Book of Fives 5.2.3.6 to 5.2.3.10 (Pali)

From Dhamma Wiki
Revision as of 05:38, 18 November 2010 by TheDhamma (talk | contribs) (New page: 5. 2. 3. 6 (Dutiyayodhājīvūpama suttaṃ) (Sāvatthinidānaṃ:) 26. Pañcime bhikkhave yodhājīvā santo saṃvijjamānā lokasmiṃ. Katame pañca? Idha bhikkhave ekacco yodhā...)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

5. 2. 3. 6

(Dutiyayodhājīvūpama suttaṃ)

(Sāvatthinidānaṃ:) 26. Pañcime bhikkhave yodhājīvā santo saṃvijjamānā lokasmiṃ. Katame pañca?

Idha bhikkhave ekacco yodhājīvo asicammaṃ gahetvā [PTS Page 094] [\q 94/] dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṃṅgāmaṃ otarati. So tasmiṃ saṅgāme ussahati, vāyamati. Tamenaṃ ussahantaṃ vāyamantaṃ pare hananti, pariyāpādenti1 evarūpo2 bhikkhave idhekacco yodhājīvo hoti. Ayaṃ bhikkhave paṭhamo yodhājīvo sanno saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitavā viyūḷhaṃ saṅgāmaṃ otarati. So tasmiṃ saṅgāme ussahati, vāyamati. Tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti. Tamenaṃ apanenti. Apanetvā ñātakānaṃ nenti. So ñātakehi nīyamāno appatvāva ñātake antarā magge kālaṃ karoti. Evarūpopi bhikkhave idhekacco yodhājīvo hoti. Ayaṃ bhikkhave dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. So tasmiṃ saṅgāme ussahati, vāyamati. Tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti. Apanetvā ñātakānaṃ nenti. Tamenaṃ ñātakā upaṭṭhahanti, paricaranti. So ñātakehi upaṭṭhahiyamāno paricariyamāno tenevābādhena kālaṃ karoti. Evarūpopi bhikkhave idhekacco Yodhājīvo hoti. Ayaṃ bhikkhave tatiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. So tasmiṃ saṅgāme ussahati, vāyamati. Tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti. Tamenaṃ apanenti. Apanetvā ñātakānaṃ nenti. Tamenaṃ ñātakā upaṭṭhahanti, paricaranti. So ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhāti tamhā ābādhā. Evarūpopi bhikkhave idhekacco yodhājīvo hoti. Ayaṃ bhikkhave catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ.

Puna ca paraṃ bhikkhave idhekacco yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati. So taṃ saṅgāmaṃ abhivijinitvā [PTS Page 095] [\q 95/] vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati. Evarūpopi bhikkhave idhekacco yodhājīvo hoti. Ayaṃ bhikkhave pañcamo yodhājīvo santo saṃvijjamāno lokasmiṃ.

Ime kho bhikkhave pañca yodhājīvo santo saṃvijjamānā lokasmiṃ.

1. Pariyādiyanti sīmu 2. Evarūpopi machasaṃ

[BJT Page 152] [\x 152/]

Evameva kho bhikkhave pañca1 yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsu. Katame pañca?

Idha bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha pasasti mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa taṃ mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena2 cittena sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patisevati3.

Seyyathāpi so bhikkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so tasmiṃ saṅgāme ussahati, vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti. Pariyāpādenti. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpo4 bhikkhave idhekacco puggalo hoti. Ayaṃ bhikkhave paṭhamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

Puna ca paraṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa taṃ mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena2 cittena pariḍayhateva kāyena. Pariḍayhati cetasā. Tassa evaṃ hoti: yannūnāhaṃ ārāmaṃ [PTS Page 096] [\q 96/] gantvā bhikkhūnaṃ āroceyyaṃ rāgāyitomhi5 āvuso rāgapareto. Na sakkomhi brahmacariyaṃ santānetuṃ. 6 Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattissāmi'ti. So ārāmaṃ gacchanto appatvāva ārāmaṃ antarāmagge sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati.

Seyyathāpi so bhikkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so tasmiṃ saṅgāme ussahati, vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti, apanetvā ñātakānaṃ nenti, so ñātakehi nīyamāno appatvā va ñātake antarāmagge kālaṃ karoti, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave idhekacco puggalo hoti. Ayaṃ bhikkhave dutiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

1. Pañcime machasaṃ. 2. Rāgānuddhastena sīmu. 3. Paṭisevati machasaṃ. 4. Evarūpopi machasaṃ. 5. Rāgapariyuṭṭhitomhi machasaṃ. 6. Sandhāretuṃ machasaṃ.

[BJT Page 154] [\x 154/] Puna ca paraṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa taṃ mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena1 cittena pariḍayhateva kāyena, pariḍayhati cetasā. Tassa evaṃ hoti: yannūnāhaṃ ārāmaṃ gantvā bhikkhūnaṃ āroceyyaṃ: "rāgāyitomhi āvuso rāgapareto. Na sakkomi brahmacariyaṃ santānetuṃ. 2 Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti. So ārāmaṃ gantvā bhikkhūnaṃ āroceti: rāgāyitomhi āvuso rāgapareto. Na sakkomi brahmacariyaṃ santānetuṃ. 2 Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti.

Tamenaṃ sabrahmacārī ovadanti anusāsanti: [PTS Page 097] [\q 97/] "appassādā āvuso kāmāvuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhīyyo. Aṭṭhikaṅkhalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādinavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Abhiramatāyasmā brahmacariyaṃ. 3 Mā āyasmā sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattī"ti. 4

1. Rāganuddhastena sīmu 2. Sajhāretuṃ machasaṃ 3. Brahmacariye machasaṃ 4. Hīnāyāvattatīti sīmu

[BJT Page 156] [\x 156/]

So sabrahmacārīhi evaṃ ovadiyamāno evaṃ anusāsiyamāno evamāha: 'kiñcāpi āvuso 'appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo', atha kho nevāhaṃ sakkomi brahmacariyaṃ santānetuṃ sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti. So sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattati.

Seyyathāpi so bhikkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so tasmiṃ saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti, [PTS Page 098] [\q 98/] apanetvā ñātakānaṃ 2 nenti, tamenaṃ ñātakā upaṭṭhahanti, paricaranti, so ñātakehi upaṭṭhahiyamāno paricariyamāno tenevābādhena kālaṃ karoti, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave idhekacco puggalo hoti. Ayaṃ bhikkhave tatiyo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

Puna ca paraṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā tassa taṃ mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena3 cittena pariḍayhateva kāyena, pariḍayhati cetasā. Tassa evaṃ hoti.

1. Sandhāretuṃ machasaṃ 2. Ñātīnaṃ sīmu 3. Rāgānuddhastena sīmu.

[BJT Page 158] [\x 158/] "Yannūnāhaṃ ārāmaṃ gantvā āroceyyaṃ: rāgāyitomhi1 āvuso rāgapareto, na sakkomi brahmacariyaṃ santānetuṃ. 2 Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī'ti so ārāmaṃ gantvā bhikkhūnaṃ āroceti: "rāgāyitomhi1 āvuso rāgapareto, na sakkomi brahmacariyaṃ santānetuṃ. 2 Sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti.

Tamenaṃ sabrahmacārī ovadanti anusāsanti: "appassādā āvuso kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikaṅkhalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Maṃsapesūpamākāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā ādinavo ettha hiyyo. Maṃsapesūpamā kāmā vuttā Bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Asisūnūpamā [PTS Page 099] [\q 99/] kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Abhiramatu āyasmā brahamacariyaṃ. 3 Mā āyasmā sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattī"ti. 4 So sabrahmacārīhi evaṃ ovadiyamāno evaṃ anusāsiyamāno evamāha:'ussahissāmi āvuso, dhārayissāmi5 āvuso, abhiramissāmi āvuso. Na dānāhaṃ āvuso sikkhādubbalyaṃ āvīkatvā sikkhaṃ paccakkhāya hīnāyāvattissāmī"ti.

Seyyathāpi so bhikkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so tasmiṃ saṅgāme ussahati, vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare upalikkhanti, tamenaṃ apanenti, apanetvā ñātakānaṃ nenti, tamenaṃ ñātakā upaṭṭhahanti, paricaranti, so ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhati tamhā ābādhā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave idhekacco puggalo hoti. Ayaṃ bhikkhave catuttho yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

1. Rāgapariyuṭṭhitomhi machasaṃ 2. Sandhāretuṃ machasaṃ 3. Brahmacariye machasaṃ 4. Hīnāyāvattati sīmu. 5. Vāyamissāmi machasaṃ.

[BJT Page 160] [\x 160/]

Puna ca paraṃ bhikkhave bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So pubbanhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisati rakkhitena1 kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi. So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇa menaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇa menaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā, na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇa menaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ, ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. [PTS Page 100] [\q 100/] kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati.

So pacchābhattaṃ piṇḍapātapaṭikkanto vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Vyāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Vyāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhāya cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārī ti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ2 upasampajja viharati.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatupakkilese mudubhute kammaniye ṭhite āneñjappatte3 āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Ime āsavāti yathābhūtaṃ pajānāti. Ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodho ti yathābhūtaṃ pajānāti. Ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati. Bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ' Khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyā' ti pajānāti.

Seyyathāpi so bhikkhave yodhājīvo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā viyūḷhaṃ saṅgāmaṃ otarati, so taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tameva saṅgāmasīsaṃ ajjhāvasati, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave idhekacco puggalo hoti. Ayaṃ bhikkhave pañcamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.

Ime kho bhikkhave pañca yodhājīvūpamā puggalā santo saṃvijjamānā bhikkhūsūti.

1. Rakkhiteneva machasaṃ. 2. Catutthajjhānaṃ sīmu. Anejjappatte sīmu.

[BJT Page 162] [\x 162/]

5. 2. 3. 7

(Paṭhamaanāgatabhaya suttaṃ)

(Sāvatthinidānaṃ:)

27. Pañcimāni bhikkhave anāgatabhayāni sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā [PTS Page 101] [\q 101/] pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Katamāni pañca?

Idha bhikkhave āraññako bhikkhu iti paṭisañcikkhati: "ahaṃ kho etarahi ekakova1 araññe viharāmi. Ekakaṃ kho pana maṃ3 araññe viharantaṃ ahi vā ḍaṃseyya, vicchiko vā maṃ ḍaṃseyya, satapadī vā maṃ ḍaṃseyya. Tena me assa kālakiriyā3 so mamassa antarāyo. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā"ti. Idaṃ bhikkhave paṭhamaṃ anāgatabhayaṃ sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Puna ca paraṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati: " ahaṃ kho etarahi ekako araññe viharāmi. Ekako panāhaṃ araññe viharanto upakkhalitvā papateyyaṃ, bhattaṃ vā me bhuttaṃ4 vyāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ, tena me assa kālakiriyā3 so mamassa antarāyo. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā" ti. Idaṃ bhikkhave dutiyaṃ anāgatabhayaṃ Sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Puna ca paraṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati: " ahaṃ kho etarahi ekako araññe viharāmi. Ekako kho panāhaṃ araññe viharanto vālehi vā samāgaccheyyaṃ, sīhena vā vyagghena vā dīpinā vā acchena vā taracchena vā, te maṃ jīvitā voropeyyuṃ, tena me assa [PTS Page 102] [\q 102/] kālakiriyā3 so mamassa antarāyo. Handā'haṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā"ti. Idaṃ bhikkhave tatiyaṃ anāgatabhayaṃ sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

1. Ekako machasaṃ 2. Ekakaṃ kho pana maṃ syā 3. Kālaṃ kiriyā machasaṃ 4. Bhattaṃ vā bhuttaṃ me machasaṃ

[BJT Page 164] [\x 164/]

Puna ca paraṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati: " ahaṃ kho etarahi Ekako araññe viharāmi. Ekako kho panāhaṃ araññe viharanto māṇavehi1 samāgaccheyyaṃ katakammehi vā akatakammehi vā. Te maṃ jīvitā voropeyyuṃ. Tena me assa kālakiriyā2 so mamassa antarāyo. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti. " Idaṃ bhikkhave catutthaṃ anāgatabhayaṃ sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Puna ca paraṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati: "ahaṃ kho etarahi ekako araññe viharāmi. Santi kho pana araññe3 vālā amanussā. Te maṃ jīvitā voropeyyuṃ. Tena me assa kālakiriyā. 2 So mamassa antarāyo. Handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā"ti. Idaṃ bhikkhave pañcamaṃ anāgatabhayaṃ sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Imāni kho bhikkhave pañca anāgatabhayāni sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti. [PTS Page 103] [\q 103/]

5. 2. 3. 8 (Dutiyaanāgatabhayasuttaṃ) (Sāvatthinidānaṃ)

28. Pañcimāni bhikkhave anāgatabhayāni sampassamānena alameva bhikkhunā Appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Katamāni pañca?

Idha bhikkhave bhikkhu iti paṭisañcikkhati: " ahaṃ kho etarahi daharo yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā hoti kho pana so samayo yaṃ imaṃ kāyaṃ jarā phusati. Jiṇṇena kho pana jarāya abhibhūtena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ.

1. Mānavena katthaci 2. Kālaṃkiriyā machasaṃ 3. Panāraññe machasaṃ

[BJT Page 166] [\x 166/]

Na sukarāni araññe1 vanapatthāni pantāni senāsanāni paṭisevituṃ purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo. Handāhaṃ paṭigacce va2 viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya yenāhaṃ dhammena samannāgato jiṇṇako'pi phāsuṃ viharissāmī"ti. Idaṃ bhikkhave paṭhamaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Puna ca paraṃ bhikkhave bhikkhu iti paṭisañcikkhati: 'ahaṃ kho etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Hoti kho pana so samayo yaṃ imaṃ kāyaṃ vyādhi phusati. Byādhitena kho pana byādhābhibhūtena 3 na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ. Na sukarāni araññe1 vanapatthāni pantāni senāsanāni paṭisevituṃ purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo, handāhaṃ paṭigacce va2 viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya [PTS Page 104] [\q 104/] yenāhaṃ dhammena samannāgato byādhitopi phāsuṃ4 viharissāmī'ti. Idaṃ bhikkhave dutiyaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

Puna ca paraṃ bhikkhave bhikkhu iti paṭisañcikkhati:'etarahi kho subhikkhaṃ susassaṃ sulabhapiṇḍaṃ, sukaraṃ uñchena paggahena yāpetuṃ. Hoti kho pana so samayo yaṃ dubbhikkhaṃ hoti dussassaṃ dullabhapiṇḍaṃ, na sukaraṃ uñchena paggahena yāpetuṃ. Dubbhikkhena kho pana manussā yena subhikkhaṃ tena saṅkamanti tattha saṅgaṇikavihāro hoti ākiṇṇavihāro. Saṅgaṇikavihāre kho pana sati ākiṇṇavihāre na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ. Na sukarāni araññe1 vanapatthāni pantāni senāsanāni paṭisevituṃ. Purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo handāhaṃ paṭigacceva 2 viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyayenāhaṃ dhammena samannāgato dubbhikkhe'pi phāsuṃ viharissāmī'ti idaṃ bhikkhave tatiyaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.

1. Araññā machasaṃ 2. Paṭikacceva machasaṃ 3. Byādhinā abhibhūtena machasaṃ 4. Phāsu machasaṃ

[BJT Page 168] [\x 168/] Puna ca paraṃ bhikkhave bhikkhu iti paṭisañcikkhati: etarahi kho manussā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Hoti kho pana so samayo yaṃ bhayaṃ hoti aṭavisaṃkopo. Cakkasamārūḷhā jānapadā pariyāyanti. Bhaye kho pana sati manussā yena khemaṃ tena saṅkamanti. Tattha saṅgaṇikavihāro hoti ākiṇṇavihāro [PTS Page 105] [\q 105/] saṅgaṇikavihāre kho pana sati ākiṇṇa vihāre na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ. Na sukarāni araññe1 vanapatthāni pantāni senāsanāni paṭisevituṃ. Purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo, handā'haṃ paṭigacceva 2 viriyaṃ ārabhāmi (appattassa pattiyā, anadhigatassa ādhigamāya, asacchikatassa*) sacchikiriyāya yenāhaṃ dhammena samannāgato bhaye'pi phāsuṃ viharissāmī'ti. Idaṃ bhikkhave catutthaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ (appattassa pattiyā 'anadhigatassa adhigamāya asacchikatassa*) sacchikiriyāya.

Puna ca paraṃ bhikkhave bhikkhu iti paṭisañcikkhati: "etarahi kho saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsuṃ3 viharati. Hoti kho pana so samayo yaṃ saṅgho bhijjati. Saṅghe kho pana bhinne na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ. Na sukarāni araññe vanapatthāni pantāni senāsanāni paṭisevituṃ. Purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo, handā'haṃ paṭigacceva2 viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya, yenāhaṃ dhammena samannāgato bhinne'pi saṅghe phāsuṃ3 viharissāmī"ti idaṃ bhikkhave pañcamaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appatassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Imāni kho bhikkhave pañca anāgatabhayāni sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā'ti.

1. Arañña machasaṃ 2. Paṭikacceva machasaṃ 3. Phāsu machasaṃ potthekesu peyyālamukhena saṃkhittaṃ.

[BJT Page 170] [\x 170/] 5. 2. 3. 9 (Sāvatthinidānaṃ) (Tatiyaanāgatabhayasuttaṃ)

29. Pañcimāni bhikkhave anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti. Tāni vo paṭibujjhitabbāni. [PTS Page 106] [\q 106/] paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ. Katamāni pañca?Vāyamitabbaṃ. Katamāni pañca?

Bhavissanti bhikkhave bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti. Te1 na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññe upasampādessanti. Tepi na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Iti kho bhikkhave dhammasandosā cinayasandoso, vinayasandosā dhammasandoso. Idaṃ bhikkhave paṭhamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṃ nissayaṃ dassanti. Te na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā aññesaṃ nissayaṃ dassanti. Tepi na sakkhissanti vinetuṃ adhisīle adhicitte adhipaññāya. Tepi bhavissanti abhāvitasīlā abhāvitacittā abhāvitapaññā. Iti kho bhikkhave dhammasandosā vinayasandoso, vinayasandosā dhammasandoso. Idaṃ bhikkhave dutiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ. Paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ. [PTS Page 107] [\q 107/] Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā abhidhammakathaṃ vedallakathaṃ kathento kaṇhaṃ dhammaṃ1 okkamamānā na paṭibujjhissanti. 3 Iti kho bhikkhave dhammasandosā vinayasandoso, vinayasandosā dhammasandoso. Idaṃ bhikkhave tatiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ. Paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

1. Tepi machasaṃ 2. Kaṇhadhammaṃ machasaṃ 3. Nabujjhissanti machasaṃ

[BJT Page 172] [\x 172/] Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvita sīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā abhāvitapaññā ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaṃyuttā, tesu bhaññamānesu na sussūsanti, 1 na sotaṃ odahissanti, na aññācittaṃ upaṭṭhapessanti. Na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Ye pana te suttantā kavikatā2 kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsanti3 sotaṃ odahissanti, aññācittaṃ upaṭṭhapessanti. Te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Iti kho bhikkhave dhammasandosā vīnayasandoso, vinayasandosā dhammasandoso. Idaṃ bhikkhave catutthaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ, paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā. Te abhāvitakāyā samānā abhāvitasīlā abhāvitacittā [PTS Page 108] [\q 108/] abhāvitapaññā therā bhikkhū bāhulikā bhavissanti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Na viriyaṃ ārabhissanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjissati. Sāpi bhavissati bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṃ ārabhissati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Iti kho bhikkhave dhammasandosā vinayasandoso, vinayasandosā dhammasandoso. Idaṃ bhikkhave pañcamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ. Imāni kho bhikkhave pañca anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti. Tāni vo paṭibujjhitabbāni. Paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbanti. 5. 2. 3. 10 (Catutthaanāgatabhaya suttaṃ) (Sāvatthinidānaṃ) 30. Pañcimāni bhikkhave anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppassajjinti. Tāni vo paṭibujjhitabbāni. Paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ. Katamāni pañca? Bhavissanti bhikkhave bhikkhū anāgatamaddhānaṃ cīvare kalyāṇakāmā. Te cīvare kalyāṇakāmā samānā riñcissanti paṃsukulikattaṃ. Riñcissanti araññe3 vanapatthāni pantāni senāsanāni. Gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti. Cīvarahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ bhikkhave paṭhamaṃ anāgatabhayaṃ. Etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ. Paṭibujjhitvā tassa pahānāya vāyamitabbaṃ.

1. Sussūsissanti machasaṃ 2. Kavitā machasaṃ 3. Arañña machasaṃ

[BJT Page 174] [\x 174/] [PTS Page 109] [\q 109/] Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ piṇḍapāte kalyāṇakāmā. Te piṇḍapāte kalyāṇakāmā samānā riñcissanti piṇḍapātikattaṃ, riñcissanti araññe1vanapatthāni pantāni senāsanāni. Gāmanigamarājadhānisu osaritvā vāsaṃ kappessanti jivhaggena rasaggāni pariyesamānā, piṇḍapātahetucca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ bhikkhave dutiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati taṃ vo paṭibujjhitabbaṃ. Paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ senāsane kalyāṇakāmā. Te senāsane kalyāṇakāmā samānā riñcissanti rukkhamūlikattaṃ. Riñcissanti araññe1vanapatthāni pantāni senāsanāni. Gāmanigamarājadhānisu osaritvā vāsaṃ kappessanti. Senāsanahetucca2 anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ bhikkhave tatiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati taṃ vo paṭibujjhitabbaṃ. Paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ bhikkhunīsikkhamānāsamaṇuddesehi saṃsaṭṭhā viharissanti bhikkhunīsikkhamānā samaṇuddesehi saṃsagge kho pana bhikkhave sati etaṃ pāṭikaṅkhaṃ "anabhiratā vā brahmacariyaṃ carissanti, aññataraṃ vā saṃkiliṭṭhaṃ āpattīṃ āpajjissanti, sikkhaṃ vā paccakkhāya hīnāyāvattissanti" idaṃ bhikkhave catutthaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.

Puna ca paraṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ ārāmikasamaṇuddesehi saṃsaṭṭhā viharissanti. Ārāmikasamaṇuddesehi saṃsagge kho pana bhikkhave sati etaṃ pāṭikaṅkhaṃ: "anekavihitaṃ sannidhikāraparibhogaṃ [PTS Page 110] [\q 110/] anuyuttā viharanti. 3 Oḷārikampi nimittaṃ karissanti paṭhaviyāpi haritaggepi idaṃ bhikkhave pañcamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ. Paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ. Imāni kho bhikkhave pañca anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti, tāni vo paṭibujjhitabbāni, paṭibujhitvā ca tesaṃ pahānāya vāyamitabbanti. Anāgatabhayavaggo tatiyo Tassuddānaṃ: Duve ca cetovimutti4 dve ca dhammavihārino Yodhājivā ca dve vuttā cattāro ca anāgatā'ti

1. Arañña machasaṃ 2. Senāsana hetu ca machasaṃ 3. Viharissanti machasaṃ 4. Devaceto vimutti phalā ca machasaṃ *yodhājiva vaggo sīmu machasaṃ