AN Book of Fives 5.3.1.1 to 5.3.1.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

5. 3. 1. 1 (Sekhavesārajjasuttaṃ) (Sāvatthinidānaṃ:)

1. Pañcime bhikkhave sekhavesārajjakaraṇā dhammā. Katame pañca: Idha bhikkhave bhikkhu saddho hoti, sīlavā hoti, bahussuto hoti, āraddhaviriyo hoti, paññavā hoti.

Yaṃ kho bhikkhave1 assaddhassa sārajjaṃ hoti, saddhassa taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.

Yaṃ bhikkhave dussīlassa sārajjaṃ hoti, sīlavato taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.

Yaṃ bhikkhave appassutassa sārajjaṃ hoti, bahussutassa taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.

Yaṃ bhikkhave kusītassa sārajjaṃ hoti, āraddhaviriyassa taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.

Yaṃ bhikkhave duppaññassa sārajjaṃ hoti, paññavato taṃ sārajjaṃ na hoti. Tasmāyaṃ dhammo sekhavesārajjakaraṇo.

Ime kho bhikkhave pañca sekhavesārajjakaraṇā dhammāti. [PTS Page 128] [\q 128/]

5. 3. 1. 2 (Saṅkitasuttaṃ) (Sāvatthinidānaṃ:) 2. Pañcahi bhikkhave dhammehi samannāgato bhikkhu ussaṅkitaparisaṅkito hoti, pāpabhikkhūti api akuppadhammo. Katamehi pañcahi:

Idha bhikkhave bhikkhu vesiyagocaro2 vā hoti, vidhavagocarovā hoti, thullakumārigocaro3vā hoti, paṇḍakagocaro vā hoti. Bhikkhunī gocaro vā hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu ussaṅkita parisaṅkito hoti pāpabhikkhūti api akuppadhammoti. 4

1. Yaṃ bhikkhave machasaṃ 2. Vesiyāgocaro machasaṃ

3. Thullakumārikā machasaṃ 4. Akuppadhammopi machasaṃ

[BJT Page 204] [\x 204/] 5. 3. 1. 3 (Mahācorasuttaṃ) (Sāvatthinidānaṃ:)

3. Pañcahi bhikkhave, aṅgehi samannāgato mahācoro sandhimpi chindati. Nillopampi harati. Ekāgārikampi karoti. Paripanthepi tiṭṭhati. Katamehi pañcahi:

Idha bhikkhave mahācoro visamanissito ca hoti gahananissito ca balavanissito ca bhogacāgī ca ekacāri ca. Kathañca bhikkhave, mahācoro visamanissito hoti: idha bhikkhave mahācoro nadividuggaṃ vā nissito hoti pabbatavisamaṃ vā. Evaṃ kho bhikkhave mahācoro visamanissito hoti.

Kathañca bhikkhave, mahācoro gahananissito hoti: idha bhikkhave mahācoro tiṇagahanaṃ vā nissito hoti rukkhagahanaṃ vā gedhaṃ1 vā pana vanasaṇḍaṃ. Evaṃ kho bhikkhave mahācoro gahananissito hoti.

Kathañca bhikkhave, mahācoro balavanissito hoti: idha bhikkhave mahācoro rājānaṃ vā rājamahāmattaṃ vā nissito hoti. Tassa evaṃ hoti: sace maṃ koci [PTS Page 129] [\q 129/] kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantīti. Sace naṃ koci kiñci āha, tyāssa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti. Evaṃ kho bhikkhave mahācoro balavanissito hoti.

Kathañca bhikkhave, mahācoro bhogacāgī hoti: idha bhikkhave mahācoro aḍḍho hoti mahaddhano mahābhogo. Tassa evaṃ hoti: sace maṃ koci kiñci vakkhati, ito bhogena paṭisantharissāmiti. Sace naṃ koci kiñci āha, tato bhogena paṭisantharati. Evaṃ kho bhikkhave mahācoro bhogacāgī hoti.

Kathañca bhikkhave, mahācoro ekacāri hoti: idha bhikkhave mahācoro ekako niggahaṇāni kattā hoti. Taṃ kissa hetu: mā me guyhamantā bahiddhā sambhedaṃ agamaṃsūti. Evaṃ kho bhikkhave mahācoro ekacāri hoti.

Imehi kho bhikkhave, pañcahi aṅgehi samannāgato mahācoro sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati.

1. Rodhaṃ machasaṃ

[BJT Page 206] [\x 206/]

Evameva kho bhikkhave, pañcahi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca1 apuññaṃ pasavati. Katamehi pañcahi.

Idha bhikkhave, pāpabhikkhu visamanissito ca hoti gahananissito ca balavanissito ca bhogacāhī ca ekacārī ca.

Kathañca bhikkhave, pāpabhikkhu visamanissito hoti: idha bhikkhave pāpabhikkhu visamena kāyakammena samannāgato hoti, visamena vacīkammena samannāgato hoti, visamena manokammena samannāgato hoti. Evaṃ kho bhikkhave pāpabhikkhu visamanissito hoti.

Kathañca bhikkhave, pāpabhikkhu gahananissito hoti, [PTS Page 130] [\q 130/] idha bhikkhave pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato evaṃ kho bhikkhave pāpabhikkhu gahananissito hoti.

Kathañca bhikkhave, pāpabhikkhu balavanissito hoti: idha bhikkhave pāpabhikkhu rājānaṃ vā rājamahāmattaṃ vā nissito hoti. Tassa evaṃ hoti: sace maṃ koci kiñci vakkhati, ime me rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantīti. Sace naṃ koci kiñci āha, tyāssa rājānovā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti. Evaṃ kho bhikkhave pāpabhikkhu balavanissito hoti.

Kathañca bhikkhave, pāpabhikkhu bhogacāgī hoti: idha bhikkhave pāpabhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Tassa evaṃ hoti: sace maṃ koci kiñci vakkhati, ito lābhena paṭisantharissāmiti. Sace naṃ koci kiñci āha, tato lābhena paṭisantharati. Evaṃ kho bhikkhave pāpabhikkhu bhogacāgī hoti. Kathañca bhikkhave, pāpabhikkhu ekacāri hoti: idha bhikkhave pāpabhikkhu ekako3 paccantimesu janapadesu nivāsaṃ kappeti. So tattha kulāni upasaṅkamanto lābhaṃ labhati. Evaṃ kho bhikkhave pāpabhikkhu ekacārī hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuñca apuññaṃ pasavatiti.

1. Bahu ca sīmu. 2. Samannāgato hoti sīmu. 3. Ekako va machasaṃ.

[BJT Page 208] [\x 208/] 5. 3. 1. 4 (Samaṇasukhumālasuttaṃ) (Sāvatthinidānaṃ:) 4. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti. Katamehi pañcahi:

Idha bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito. Yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjati, Appaṃ ayācito.

Yehi [PTS Page 131] [\q 131/] kho pana sabrahmacārihi saddhiṃ1 viharati, tyāssa manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena, manāpaṃ yeva bahulaṃ upahāraṃ2 upaharanti, appaṃ amanāpaṃ.

Yāni kho pana tāni vedayitāni cittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tānissa na bahudeva uppajjanti. Appābādho hoti.

Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Ime kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti.

Yaṃ hi taṃ bhikkhave, sammā vadamāno vadeyya, 'samaṇesu samaṇasukhumālo'ti mameva taṃ bhikkhave sammā vadamāno vadeyya, 'samaṇesu samaṇasukhumālo'ti.

Ahaṃ hi bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi, appaṃ ayācito. Yācitova bahulaṃ senāsanaṃ paribhuñjāmi appaṃ ayācito. Yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi. Appaṃ ayācito.

1. Sabrahmacārīhi sīmu 2. Manāpaṃ yeva upahāraṃ machasaṃ, syā

[BJT Page 210] [\x 210/] Yehi kho pana bhikkhūhi saddhiṃ viharāmi, te maṃ manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ vacikammena samudācaranti, appaṃ amanāpena. Manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena. Manāpaṃ yeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ.

Yāni kho pana tāni vedayitāni cittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utuparināmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni [PTS Page 132] [\q 132/] vā, tāni me na bahudeva uppajjanti. Appābādhohamasmi.

Catunnaṃ kho panamhi1 jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī.

Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihārāmi.

Yaṃ hi taṃ bhikkhave, sammā vadamāno vadeyya, 'samaṇesu samaṇasukhumālo'ti mame va taṃ bhikkhave sammā vadamāno vadeyya, 'samaṇesu samaṇasukhumālo'ti.

5. 3. 1. 5 (Phāsuvihāra suttaṃ) (Sāvatthinidānaṃ)

5. Pañcime bhikkhave, phāsuvihārā. Katame pañca

Idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvi ceva raho ca mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āci ceva raho ca. Yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī ceva raho ca.

Ime kho bhikkhave pañca phāsuvihārāti.

1. Catunnaṃ kho pana sīmu.

[BJT Page 212] [\x 212/] 5. 3. 1. 6 Ānandasuttaṃ

6. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Kittāvatā nu kho bhante, bhikkhu saṅghe1 viharanto phāsuṃ vihareyyāti.

Yato kho ānanda, [PTS Page 133] [\q 133/] bhikkhu attanā2sīlasampanno hoti no ca paraṃ adhisīle sampavattā. Ettāvatāpi kho ānanda bhikkhu saṅghe viharanto phāsuṃ vihareyyāti. Siyā pana bhante, aññopi pariyāyo yathā bhikkhu saṅghe phāsuṃ vihareyyāti.

Siyā ānanda, yato kho ānanda bhikkhu attanā silasampanno hoti no ca paraṃ adhisīle sampavattā hoti. Attānupekkhī ca hoti no parānupekkhī. Ettāvatā pi kho ānanda bhikkhu saṅghe viharanto phāsuṃ vihareyyāti.

Siyā pana bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyāti. Siyā ānanda, yato kho ānanda bhikkhu attanā sīlasampanno hoti no ca paraṃ adhisīle sampavattā. Attānupekkhī ca no parānupekkhī hoti. Appaññāto3 ca hoti, tena ca appaññātakena no paritassati. Ettāvatāpi kho4 ānanda bhikkhu saṅghe viharanto phāsuṃ vihareyyāti.

Siyā pana bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyāti. Siyā ānanda, yato kho ānanda bhikkhu attanā sīlasampanno hoti, no paraṃ adhisīle sampavattā. Atatānupekkhī ca hoti no parānupekkhī. Appaññāto ca hoti. Tena ca appaññātakena no paritassati. Catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Ettāvatāpi kho ānanda bhikkhu saṅghe viharanto phāsuṃ vihareyyati.

1. Bhikkhu saṅgho syā. 2. Attanāva sīmu. 3. Apaññāto machasaṃ, 4. Ettāvatāpi machasaṃ.

[BJT Page 214] [\x 214/] Siyā pana bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyāti.

Siyā ānanda yato kho ānanda bhikkhu attanā sīlasampanno hoti, no ca paraṃ adhisīle sampavattā. Attānupekkhī ca hoti no parānupekkhī. [PTS Page 134] [\q 134/] appaññāto ca hoti tena appaññātakena no paritassati. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ettāvatā kho ānanda bhikkhu saṅghe viharanto phāsuṃ vihareyya. Imamhā cāhaṃ ānanda phāsuvihārā añño phāsuvihārouttaritaro vā paṇītataro vā natthiti vadāmi'ti.

5. 3. 1. 7 (Sīlasampannasuttaṃ) (Sāvatthinidānaṃ)

7. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi?

Idha bhikkhave, bhikkhu sīlasampanno hoti, samādhisampanno hoti, paññāsampanno hoti, vimuttisampanno hoti, vimuttiñāṇadassanasampanno hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

5. 3. 1. 8 (Asekhasuttaṃ) (Sāvatthinidānaṃ)

8. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo1 pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi:

Idha bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

1. Āhuṇeyyo pāhuṇeyyo sīmu, machasaṃ

[BJT Page 216] [\x 216/] [PTS Page 135] [\q 135/] 5. 3. 1. 9 (Cātuddisasuttaṃ) (Sāvatthinidānaṃ)

9. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu cātuddiso hoti. Katamehi pañcahi: Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā1 kevalaparipuṇaṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā2 vacasā parivitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

Santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena.

Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

Āsavanaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. .

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu cātuddiso hotīti.

5. 3. 1. 10 (Araññasuttaṃ) (Sāvatthinidānaṃ) 10. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ araññe vanapatthāni pantāni senāsanāni paṭisevituṃ. Katamehi pañcahi:

Idha bhikkhave, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.

1. Sātthaṃ sabyañjanaṃ machasaṃ. 2. Dhātā machasaṃ.

[BJT Page 218] [\x 218/] Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti. Akicchalābhī akasiralābhī.

Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ [PTS Page 136] [\q 136/] paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ araññe vanapatthāni pantāni senāsanāni paṭisevitunti.

Phāsuvihāravaggo paṭhamo

Tassuddānaṃ: Sārajjaṃ saṅkito coro sukhumālaṃ phāsu pañcamaṃ1 Ānanda sīlā sekhā ca2 cātuddiso araññena cāti