AN Book of Fives 5.5.1.1 to 5.5.1.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

5. 5. 1. 1 (Kimbilasuttaṃ) (Sāvatthinidānaṃ) 1. Ekaṃ samayaṃ bhagavā kimbilāyaṃ 1 viharati, niceluvane. 2Atha kho āyasmā kimbilo3 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kimbilo3 bhagavantaṃ etadavoca:

'Ko nu kho bhante hetu ko paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotīti'.

Idha kimbila, 4 tathāgate parinibbute bhikkhu bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appatissā. Dhamme agāravā viharanti appatissā, saṅghe agāravā viharanti Appatissā, sikkhāya agāravā viharanti appatissā, aññamaññaṃ agāravā viharanti appatissā. Ayaṃ kho kimbila, hetu ayaṃ paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotīti.

Ko pana bhante, hetu ko paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti.

Idha kimbila, tathāgate parinibbute bhikkhu bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā. Dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, Aññamaññaṃ sagāravā viharanti sappatissā. Ayaṃ kho kimbila, hetu ayaṃ paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī'ti. [PTS Page 248] [\q 248/]

5. 5. 1. 2 (Dhammasavaṇa suttaṃ) (Sāvatthinidānaṃ) 2. Pañcime bhikkhave, ānisaṃsā dhammasavaṇe. Katame pañca:

Assutaṃ suṇāti, sutaṃ pariyodapeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittamassa pasīdati. Ime kho bhikkhave, pañca ānisaṃsā dhammasavaṇeti.

1. Kimilāyaṃ machasaṃ, syā, 2. Veluvane machasaṃ syā 3. Kimilo machasaṃ 4. Kimila machasaṃ

[BJT Page 400] [\x 400/] 5. 5. 1. 3 (Ājānīyasuttaṃ) (Sāvatthinidānaṃ) 3. Pañcahi bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti, rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati. Katamehi pañcahi:

Ajjavena, javena, maddavena, khantiyā, soraccena. Imehi kho bhikkhave, pañcahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti, rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Kamehi pañcahi:

Ajjavena, javena, maddavena, khantiyā, soraccena. Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

5. 5. 1. 4 (Balasuttaṃ) (Sāvatthinidānaṃ) 4. Pañcimāni bhikkhave, balāni. Katamāni pañca:

Saddhābalaṃ, hiribalaṃ, ottappabalaṃ, viriyabalaṃ, paññābalaṃ. Imāni kho bhikkhave, pañca balānīti.

5. 5. 1. 5 (Cetokhilasuttaṃ) (Sāvatthinidānaṃ) 5. Pañcime bhikkhave, cetokhilā. Katame pañca:

Idha bhikkhave, bhikkhu satthari kaṅkhati vicikicchati [PTS Page 249] [\q 249/] nādhimuccati na sampasīdati. Yo so bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetokhilo.

Puna ca paraṃ bhikkhave, bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave, bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ dutiyo cetokhilo.

Puna ca paraṃ bhikkhave, bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave, bha bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ tatiyo cetokhilo.

Puna ca paraṃ bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati, yo so bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātacācaya padhānāya, ayaṃ catuttho cetokhilo.

Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, yo so bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetokhilo.

Ime kho bhikkhave, pañca cetokhilāti.

[BJT Page 402] [\x 402/] 5. 5. 1. 6 (Vinibandhasuttaṃ) (Sāvatthinidānaṃ) 6. Pañcime bhikkhave, cetaso vinibandhā katame pañca:

Idha bhikkhave, bhikkhu kāmesu1 avigatarāgo2 hoti, avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave, bhikkhu kāmesu avigatarāgo hoti, avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetaso vinibandho.

Puna ca paraṃ bhikkhave, bhikkhu kāye avigatarāgo hoti, avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave, bhikkhu kāye avigatarāgo hoti, avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ dutiyo cetaso vinibandho.

Puna ca paraṃ bhikkhave, bhikkhu rūpe avigatarāgo hoti, avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave, bhikkhu rūpe avigatarāgo hoti, avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ tatiyo cetaso vinibandho. Puna ca paraṃ bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati yo so bhikkhave, bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ catuttho cetaso vinibandho.

Puna ca paraṃ bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: ' imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā'ti yo so bhikkhave, bhikkhu aññataraṃ devanikāyaṃ [PTS Page 250] [\q 250/] paṇidhāya brahmacariyaṃ carati. ' Imināhaṃ sīlena vā vatena vā tapenavā brahmacariyena vā devo vā bhavissāmi devaññataro vā 'ti tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetaso vinibandho.

Ime kho bhikkhave, pañca cetaso vinibandhāti. 5. 5. 1. 7 (Yāgusuttaṃ) (Sāvatthinidānaṃ) 7. Pañcime bhikkhave, ānisaṃsā yāguyā. Katame pañca:

Khudaṃ paṭihanti, 5 pipāsaṃ paṭivineti. Vātaṃ anulometi, vatthiṃ sodheti, āmāvasesaṃ pāceti.

Ime kho bhikkhave, pañca ānisaṃsā yāguyāti.

5. 5. 1. 8 (Dantakaṭṭhasuttaṃ) (Sāvatthinidānaṃ) 8. Pañcime bhikkhave, ādīnavā dantakaṭṭhassa akhādane. Katame pañca:

Acakkhussaṃ, mukhaṃ duggandhaṃ hoti, rasaharaṇiyo na visujjhantī, Pittaṃ semhaṃ bhattaṃ pariyonandhati, bhattamassa nacchādeti.

Ime kho bhikkhave, pañca ādinavā dantakaṭṭhassa akhādano.

1. Kāme syā 2. Avītarāgo machasaṃ, syā, kāme avītarāgo syā 3. Udarāvadehaṃ sīmu 4. Phassasukhaṃ sīmu 5. Khuddaṃ paṭibhanti machasaṃ, syā

[BJT Page 404] [\x 404/] Pañcime bhikkhave ānisaṃsā dantakaṭṭhassa khādane. Katame pañca:

Cakkhussaṃ, mukhaṃ na duggandhaṃ hoti, rasaharaṇiyo visujjhanti, pittaṃ semhaṃ bhattaṃ na pariyonandhati, bhattamassa chādeti.

Ime kho bhikkhave pañca ānisaṃsā dantakaṭṭhassa khādaneti. [PTS Page 251] [\q 251/]

5. 5. 1. 9 (Gītassarasuttaṃ) (Sāvatthinidānaṃ) 9. Pañcime bhikkhave ādinavā āyatakena gītassarena dhammaṃ bhaṇantassa. Katame pañca: Attanāpi tasmiṃ sare sārajjati, parepi tasmiṃ sare sārajjanti, gahapatikāpi ujjhāyanti: 'yatheva mayaṃ gāyāma, evameva ime samaṇā sakkiyaputtiyā gāyantī' ti, sarakuttimpi nikāmayamānassa samādhissa bhaṅgo hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati.

Ime kho bhikkhave pañca ādīnavā āyatakena gītassarena dhammaṃ bhaṇantassāti.

5. 5. 1. 10 (Muṭṭhassati suttaṃ) (Sāvatthinidānaṃ) 10. Pañcime bhikkhave ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato. Katame pañca:

Dukkhaṃ supati, dukkhaṃ paṭibujjhati, pāpakaṃ supinaṃ passati, devatā na rakkhanti, asuci muccati.

Ime kho bhikkhave pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato.

Pañcime bhikkhave ānisaṃsā upaṭṭhitasatissa1sampajānassa niddaṃ okkamato. Katame pañca:

Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, devatā rakkhanti, asuci na muccati.

Ime kho bhikkhave pañca ānisaṃsā upaṭṭhitasatissa 1sampajānassa niddaṃ okkamatoti. Kimbilavaggo paṭhamo

Tassuddānaṃ: Kimbilo2 dhammasavaṇaṃ3 ājānīyo4 balaṃ khilaṃ Vinibandhaṃ yāgu kaṭṭhaṃ gītaṃ muṭṭhassatinā cāti.

1. Upaṭṭhitassatissa machasaṃ 2. Kimilo, 3. Dhammassavaṇaṃ machasaṃ 4. Ājānīca machasaṃ, sīmu

[BJT Page 406] [\x 406/] [PTS Page 252] [\q 252/] Akkosakavaggo