AN Book of Fours 4.1.1.3 to 4.1.1.4 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

4. 1. 1. 3. (Paṭhamakhatasuttaṃ)

3. Catūhi bhikkhave dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo [PTS Page 003] [\q 3/] ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati. Katamehi catūhi?

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati. Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati. Ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti. Ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti.

Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavatīti.

Catūhi bhikkhave dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati. Katamehi catūhi?

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati.

Anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati.

Anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti.

Anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti.

Katakiccaṃ

[BJT Page 008] [\x 8/]

Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavatīti.

4. Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo, Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.

5. Appamatto ayaṃ kali yo akkhesu dhanaparājayo, Sabbassāpi sahāpi attanā ayameva mahantataro kali Yo sugatesu manaṃ padosaye.

6. Sataṃ sahassānaṃ nirabbudānaṃ chattiṃsatiṃ 2 pañca ca abbudāni, [PTS Page 004] [\q 4/] yamariyagarahī 3 nirayaṃ upeti vācaṃ manañca paṇidhāya pāpakanti.

4. 1. 1. 4.

(Dutiyakhatasuttaṃ)

4. Catusu bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati. Katamesu catusu?

Mātari bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati.

Pitari bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati.

Tathāgate bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati.

Tathāgatasāvake bhikkhave micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavati.

Imesu kho bhikkhave catusu micchā paṭipajjamāno bālo avyatto asappuriso khataṃ upahataṃ attānaṃ pariharati. Sāvajjo ca hoti sānuvajjo viññūnaṃ. Bahuṃ ca apuññaṃ pasavatīti.

1. So sugatesu na manaṃ pasādaye sīmu. 2. Chattiṃsati machasaṃ. Chattiṃsa ca [PTS, 3.] Yamariyaṃ garahiya syā.

[BJT Page 010] [\x 10/]

Catusu bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati. Katamesu catusu?

Mātari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati.

Pitari bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati.

Tathāgate bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati.

Tathāgatasāvake bhikkhave sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavati.

Imesu kho bhikkhave catusu sammā paṭipajjamāno paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati. Anavajjo ca hoti ananuvajjo viññūnaṃ. Bahuṃ ca puññaṃ pasavatīti.

7. Mātari pitari cāpi yo micchā paṭipajjati, Tathāgate ca sambuddhe atha vā tassa sāvake, Bahuñca so pasavati apuññaṃ tādiso naro.

8. Tāya adhammacariyāya mātāpitusu paṇḍitā. Idheva naṃ garahanti peccāpāyañca gacchati,

9. Mātari pitari cāpi yo sammā paṭipajjati. Tathāgate ca sambuddhe atha vā tassa sāvake, [PTS Page 005] [\q 5/] bahuñca so pasavati puññampi tādiso naro.

10. Tāya dhammacariyāya mātāpitusu paṇḍitā, Idha ceva naṃ pasaṃsanti pecca sagge ca modatīti.