AN Book of Fours 4.1.2.1 to 4.1.2.4 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

2. Caravaggo

4. 1. 2. 1. (Carantasuttaṃ) (Sāvatthinidānaṃ:)

11. Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṃ gameti. Carampi bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnaviriyo'ti vuccati.

Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṃ gameti. Ṭhitopi bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnaviriyo'ti vuccati.

Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṃ gameti. Nisinnopi bhikkhave bhikkhu evambhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnaviriyo'ti vuccati.

Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu adhivāseti, nappajahati, na vinodeti, na vyantīkaroti, na anabhāvaṃ gameti. Sayānopi bhikkhave bhikkhu jāgaro evambhūto anātāpī anottāpī satataṃ samitaṃ kusīto hīnaviriyo'ti vuccati.

Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu nādhivāseti, pajahati vinodeti, vyantīkaroti, anabhāvaṃ gameti. Carampi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccati.

Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Ṭhitopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccati.

Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā Vyāpādavitakko vā vihiṃsāvitakko vā. Tañca bhikkhu nādhivāseti pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Nisinnopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccati.

[BJT Page 028] [\x 28/] Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā. Taṃ ca bhikkhu nādhivāseti pajahati, vinodeti, byantīkaroti, [PTS Page 014] [\q 14/] anabhāvaṃ gameti. Sayānopi bhikkhave bhikkhu jāgaro evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccatīti.

28. Caraṃ vā yadi vā tiṭṭhaṃ nisinno udavā sayaṃ, Yo vitakkaṃ vitakketi pāpakaṃ gehanissitaṃ.

29. Kummaggaṃ paṭipanno so mohaneyyesu mucchito, Abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ.

30. Yo caraṃ vā tiṭṭhaṃ vā nisinno udavā sayaṃ, Vitakkaṃ samayitvāna vitakkūpasame rato, Bhabbo so tādiso bhikkhu phuṭṭhuṃ sambodhimuttamanti.

4. 1. 2. 2. (Sīlasuttaṃ)

12. Sampannasīlā bhikkhave viharatha sampannapātimokkhā. Pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino. Samādāya sikkhatha sikkhāpadesu. Sampannasīlānāṃ vo bhikkhave viharataṃ sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu, kimassa uttariṃ karaṇīyaṃ?

Carato cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato Hoti. Thīnamiddhaṃ uddhaccakukkuccaṃ vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Carampi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccati.

Ṭhitassa cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato hoti. Thīnamiddhaṃ uddhaccakukkuccaṃ vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Ṭhitopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccati.

[BJT Page 030] [\x 30/]

Nisinnassa cepi bhikkhave bhikkhuno abhijjhā vyāpādo vigato hoti. Thīnamiddhaṃ uddhaccakukkuccaṃ vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ. Upaṭṭhitā sati apammuṭṭhā. 1 Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Nisinnopi bhikkhave bhikkhu evambhūto ātāpī ottāpī satataṃ samitaṃ [PTS Page 015] [\q 15/] āraddhaviriyo pahitatto'ti vuccati.

Sayānassa cepi bhikkhave bhikkhuno jāgarassa abhijjhā vyāpādo vigato hoti. Thīnamiddhaṃ uddhaccakukkuccaṃ vicikicchā pahīṇā hoti. Āraddhaṃ hoti viriyaṃ asallīnaṃ. Upaṭṭhitā sati apammuṭṭhā. Passaddho kāyo asāraddho. Samāhitaṃ cittaṃ ekaggaṃ. Sayānopi bhikkhave bhikkhu jāgaro evambhūto ātāpī ottāpī satataṃ samitaṃ āraddhaviriyo pahitatto'ti vuccatīti.

31. Yataṃ care yataṃ tiṭṭhe yataṃ acche yataṃ saye, Yataṃ sammiñjaye bhikkhu yatameva naṃ pasāraye.

32. Uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati, Samavekkhitā ca dhammānaṃ khandhānaṃ udayabbayaṃ.

33. Cetosamathasāmīciṃ sikkhamānaṃ sadā sataṃ, Satataṃ pahitatto'ti āhu bhikkhuṃ tathāvidhanti.

4. 1. 2. 3.

(Padhānasuttaṃ)

13. Cattārimāni bhikkhave sammappadhānāni. Katamāni cattāri? Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.

Imāni kho bhikkhave cattāri sammappadhānānīti.

1. Asammūḷhā machasaṃ.

[BJT Page 032. [\x 32/] ]

34. Sammappadhānā māradheyyādhibhūtā 1 Te asitā jātimaraṇabhayassa pāragū, Te tusitā jetvāna māraṃ savāhiniṃ 2 Te anejā (sabbaṃ) namucibalaṃ upātivattā te sukhitāti.

4. 1. 2. 4. (Saṃvarappadhānasuttaṃ)

14. [PTS Page 016] [\q 16/] cattārimāni bhikkhave padhānāni, katamāni cattāri? Saṃvarappadhānaṃ pahāṇappadhānaṃ, bhāvanappadhānaṃ, anurakkhaṇappadhānaṃ.

Katamañca bhikkhave saṃvarappadhānaṃ? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghāṇindriyaṃ, ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Idaṃ vuccati bhikkhave saṃvarappadhānaṃ.

Katamañca bhikkhave pahāṇappadhānaṃ? Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṃ gameti. Uppannaṃ vyāpādavitakkaṃ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ nādhivāseti, pajahati, vinodeti, vyantīkaroti, anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti, pajahati, vinodeti, byantīkaroti anabhāvaṃ gameti. Idaṃ vuccati bhikkhave pahāṇappadhānaṃ:

1. Māradheyyābhibhūtaṃ machasaṃ. 2. Savāhanaṃ machasaṃ.

[BJT Page 034] [\x 34/]

Katamañca bhikkhave bhāvanappadhānaṃ? Idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Idaṃ vuccati bhikkhave bhāvanappadhānaṃ.

[PTS Page 017] [\q 17/] katamañca bhikkhave anurakkhaṇappadhānaṃ? Idha bhikkhave bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ pulavakasaññaṃ vinīlakasaññaṃ vipubbakasaññaṃ vicchiddakasaññaṃ uddhumātakasaññaṃ. Idaṃ vuccati bhikkhave anurakkhaṇappadhānaṃ.

Imāni kho bhikkhave cattāri padhānānīti.

36. Saṃvaro ca pahāṇañca bhāvanā anurakkhaṇā, Ete padhānā cattāro desitādiccabandhunā, Yehi bhikkhu idhātāpī khayaṃ dukkhassa pāpuṇe'ti.