AN Book of Fours 4.1.2.5 to 4.1.2.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

4. 1. 2. 5. (Aggapaññattisuttaṃ)

15. Catasso imā bhikkhave aggapaññattiyo. Katamā catasso?

Etadaggaṃ bhikkhave attabhāvīnaṃ yadidaṃ rāhu asurindo. Etadaggaṃ bhikkhave kāmabhogīnaṃ yadidaṃ rājā mandhātā. Etadaggaṃ bhikkhave ādhipateyyānaṃ yadidaṃ māro pāpimā.

Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato aggamakkhāyati arahaṃ sammāsambuddho.

Imā kho bhikkhave catasso aggapaññattiyo'ti

37. Rāhaggaṃ1 attabhāvīnaṃ mandhātā kāmabhoginaṃ, Māro ādhipateyyānaṃ iddhiyā yasasā jalaṃ.

38. Uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati, Sadevakassa lokassa buddho aggaṃ pavuccatī'ti

1. Rāhuggaṃ machasaṃ.

[BJT Page 036] [\x 36/]

4. 1. 2. 6

(Sokhummasuttaṃ)

16. Cattārimāni bhikkhave sokhummāni. Katamāni cattāri? Idha bhikkhave bhikkhu rūpasokhummena samannāgato hoti paramena, tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati. Tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.

Vedanāsokhummena [PTS Page 018] [\q 18/] samannāgato hoti paramena. Tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati. Tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.

Saññāsokhummena samannāgato hoti paramena. Tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati. Tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.

Saṃkhārasokhummena samannāgato hoti paramena. Tena ca saṃkhāra sokhummena aññaṃ saṃkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati. Tena ca saṃkhārasokhummena aññaṃ saṃkhāra sokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.

Imāni kho bhikkhave cattāri sokhummānīti.

39. Rūpasokhummataṃ ñatvā vedanānañca sambhavaṃ, Saññā yato samudeti atthaṃ gacchati yattha ca.

40. Saṃkhāre parato ñatvā dukkhato no ca attato, Sa ve sammaddaso bhikkhu santo santipade rato, Dhāreti antimaṃ dehaṃ jetvā māraṃ savāhininti.

4. 1. 2. 7

(Agatisuttaṃ)

17. Cattārimāni bhikkhave agatigamanāni katamāni cattāri? Chandāgatiṃ gacchati. Dosāgatiṃ gacchati. Mohāgatiṃ gacchati. Bhayāgatiṃ gacchati. Imāni kho bhikkhave cattāri agatigamanānīti.

41. Chandā dosā bhayā mohā yo dhammaṃ ativattati, Nihīyati tassa yaso kālapakkheva candimā'ti.

[BJT Page 038] [\x 38/]

4. 1. 2. 8.

(Nāgatisuttaṃ)

18. Cattārimāni bhikkhave nāgatigamanāni. Katamāni cattāri? Na chandāgatiṃ gacchati. Na dosāgatiṃ gacchati. Na mohāgatiṃ gacchati. Na bhayāgatiṃ gacchati.

Imāni kho bhikkhave cattāri nāgatigamanānīti.

42. Chandā dosā bhayā mohā yo dhammaṃ nātivattati, Āpūrati tassa yaso sukkapakkheva candimā'ti.

4. 1. 2. 9. (Agatināgatisuttaṃ)

19. Cattārimāni bhikkhave agatigamanāni. Katamāni cattāri? [PTS Page 019] [\q 19/] chandāgatiṃ gacchati. Dosāgatiṃ gacchati. Mohāgatiṃ gacchati. Bhayāgatiṃ gacchati.

Imāni kho bhikkhave cattāri agatigamanānīti.

Cattārimāni bhikkhave nāgatigamanāni. Katamāni cattāri? Na chandāgatiṃ gacchati. Na dosāgatiṃ gacchati. Na mohāgatiṃ gacchati. Na bhayāgatiṃ gacchati.

Imāni kho bhikkhave cattāri nāgatigamanānīti.

43. Chandā dosā bhayā mohā yo dhammaṃ ativattati, Nihīyati tassa yaso kālapakkheva candimā'ti.

44. Chandā dosā bhayā mohā yo dhammaṃ nātivattati, Āpūrati tassa yaso sukkapakkheva candimā'ti.

4. 1. 2. 10 (Bhattuddesasuttaṃ)

20. Catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?

Chandāgatiṃ gacchati. Dosāgatiṃ gacchati. Mohāgatiṃ gacchati. Bhayāgatiṃ gacchati. Imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye.

[BJT Page 040] [\x 40/] Catūhi bhikkhave dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?

Na chandāgatiṃ gacchati. Na dosāgatiṃ gacchati. Na mohāgatiṃ gacchati. Na bhayāgatiṃ gacchati.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ saggeti.

45. Ye keci kāmesu asaññatā janā Adhammikā honti adhammagāravā, Chandā ca dosā ca bhayā ca gāmino 1 Parisakkasāvo 2 ca panesa vuccati. Evaṃ hi vuttaṃ samaṇena jānatā

46. Tasmā hi te sappurisā pasaṃsiyā, Dhamme ṭhitā ye na karonti pāpakaṃ, Na chandadosā na bhayā ca gāmino. Parisāya maṇḍo ca panesa vuccati. Evaṃ hi vuttaṃ samaṇena jānatā'ti.

Caravaggo dutiyo.

Tassuddānaṃ: Caraṃ sīlaṃ padhānānī saṃvara paññatti pañcamaṃ, Sokhummaṃ tayo agati bhattuddesena te dasāti.

1. Chandā dosā mohā ca bhayā gāmino machasaṃ. 2. Parisā kasavo machasaṃ.

[BJT Page 042] [\x 42/]