AN Book of Fours 4.1.5.1 to 4.1.5.5 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

5. Rohitassavaggo. 4. 1. 5. 1. (Samādhibhāvanāsuttaṃ) (Sāvatthinidānaṃ:)

41. Catasso imā bhikkhave samādhibhāvanā. Katamā catasso?

Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati.

Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati.

Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati.

Atthi bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.

[PTS Page 045] [\q 45/] katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati:

Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave samādhibhāvanā bhāvitā bahulīkatā Diṭṭhadhammasukhavihārāya saṃvattati.

Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati:

Idha bhikkhave bhikkhu ālokasaññaṃ manasi karoti, divāsaññaṃ adhiṭṭhāti, yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati:

Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati:

Idha bhikkhave bhikkhuno viditā vedanā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Viditā saññā uppajjanti. Viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti viditā upaṭṭhahanti. Viditā abbhatthaṃ gacchanti. Ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati. Katamā ca bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati:

Idha bhikkhave bhikkhu pañcupādānakkhandhesu udayabbayānupassī viharati. Iti rūpaṃ iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo. Iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo. Iti saṃkhārā, iti saṃkhārānaṃ samudayo, iti saṃkhārānaṃ atthaṅgamo. Iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamoti. Ayaṃ bhikkhave samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.

[BJT Page 090. [\x 90/] ]

Imā kho bhikkhave catasso samādhibhāvanā.

Idañca pana metaṃ bhikkhave sandhāya bhāsitaṃ pārāyane puṇṇakapañhe:

104. Saṅkhāya lokasmiṃ parovarāni 1 yassiñjitaṃ natthi kuhiñci loke, [PTS Page 046] [\q 46/] santo vidhūmo anīgho nirāso atāri so jātijaranti brūmīti.

4. 1. 5. 2. (Pañhavyākaraṇa suttaṃ)

42. Cattārimāni bhikkhave pañhavyākaraṇāni. Katamāni cattāri: Atthi bhikkhave pañho ekaṃsavyākaraṇīyo, atthi bhikkhave pañho vibhajja vyākaraṇīyo, atithi bhikkhave pañho paṭipucchā vyākaraṇīyo, atthi bhikkhave pañho ṭhapanīyo. Imāni kho bhikkhave cattāri pañhavyākaraṇānīti.

105. Ekaṃsavacanaṃ ekaṃ vibhajja vacanāparaṃ, Tatiyaṃ paṭipuccheyya catutthaṃ pana ṭhāpaye.

106. Yo ca nesaṃ tattha tattha jānāti anudhammataṃ, Catupañhassa kusalo āhu bhikkhuṃ tathāvidhaṃ.

107. Durāsado duppasaho gambhīro duppadhaṃsiyo 2 Atho atthe anatthe ca ubhayassa hoti kovido. 3

108. Anatthaṃ parivajjeti atthaṃ gaṇhāti paṇḍito, Atthābhisamayā dhīro paṇḍitoti pavuccatīti. 4. 1. 5. 3. (Paṭhamakodhagarusuttaṃ)

43. Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro:

Kodhagaru na saddhammagaru, makkhagaru na saddhammagaru, lābhagaru na saddhammagaru, Sakkāragaru na saddhammagaru.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasmiṃ.

Cattāro'me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro:

Saddhammagaru na kodhagaru, saddhammagaru na makkhagaru, saddhammagaru na lābhagaru, Saddhammagaru na sakkāragaru.

[PTS Page 047] [\q 47/] ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

1. Paroparānimachasaṃ. 2. Duppadhaṃsayo. Sīmu. 3. Ubhayatthassa kovidosyā. Kaṃ.

[BJT Page 092] [\x 92/]

109. Kodhamakkhagarū bhikkhū lābhasakkāragāravā, Na te dhamme virūhanti sammāsambuddhadesite.

110. Ye ca saddhammagaruno vihaṃsu viharanti ca, Te ve dhamme virūhanti sammāsambuddhadesite ti.

4. 1. 5. 4.

( Dutiyakodhagarusuttaṃ )

44. Cattāro'me bhikkhave asaddhammā. Katame cattāro

Kodhagarutā na saddhammagarutā, makkhagarutā na saddhammagarutā, lābhagarutā na saddhammagarutā, sakkāragarutā na saddhammagarutā.

Ime kho bhikkhave cattāro asaddhammā.

Cattāro'me bhikkhave saddhammā. Katame cattāro?

Saddhammagarutā na kodhagarutā, saddhammagarutā na makkhagarutā, saddhammagarutā Na lābhagarutā, saddhammagarutā na sakkāragarutā.

Ime kho bhikkhave cattāro saddhammāti.

111. Kodhamakkhagarū bhikkhu lābhasakkāragāravo, Sukhette pūtibījaṃva saddhamme na virūhati.

112. Ye ca saddhammagaruno vihaṃsu viharanti ca, Te ve dhamme virūhanti snehamanvāyamivosadhāti.

4. 1. 5. 5.

( Paṭhamarohitassasuttaṃ)

45: Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Atha kho rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho rohitasso devaputto bhagavantaṃ etadavoca:

[BJT Page 094] [\x 94/]

Yattha nu kho bhante na jāyati, na jīyati, na mīyati, na cavati, na Uppajjati, sakkā nu kho bhante gamanena lokassa antaṃ 1 ñātuṃ vā daṭṭhuṃ vā pāpuṇituṃ vāti?

Yattha kho āvuso na jāyati, na jīyati, na mīyati, [PTS Page 048] [\q 48/] na cavati, na uppajjati. Nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmi.

Acchariyambhante, abbhutambhante, yāva subhāsitaṃ cidambhante bhagavatā, yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.

Bhūtapubbāhaṃ bhante, rohitasso nāma isi ahosiṃ bhojaputto iddhimā vehāsaṅgamo. Tassa mayhaṃ bhante evarūpo javo ahosi, seyyathāpi nāma daḷhadhammo 2 dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya.

Evarūpo padavītihāro ahosi, seyyathāpi nāma puratthimā samuddā pacchimo samuddo.

Tassa mayhaṃ bhante evarūpena javena samannāgatassa evarūpena ca padavītihārena, evarūpaṃ icchāgataṃ uppajji: ahaṃ gamanena lokassa antaṃ pāpuṇissāmīti.

So kho ahaṃ bhante aññatreva asitapītakhāyitasāyitā, aññatra Uccārapassāvakammā, aññatra niddākilamathapaṭivinodanā, vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarāyeva kālakato.

Acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitaṃ cidambhante bhagavatā, yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.

Yattha kho āvuso na jāyati na jīyati na mīyati na cavati na uppajjati, nāhantaṃ gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmi. Na cāhaṃ āvuso appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi. Apicāhaṃ āvuso imasmiṃ yeva byāmamatte kalebare saññimhi samanake lokañca paññāpemi. Lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.

1. Anto sīmu. 2. Daḷhadhammā machasaṃ.

[BJT Page 096] [\x 96/]

113. [PTS Page 049] [\q 49/] gamanena na pattabbo lokassanto kudācanaṃ, Na ca appatvā lokantaṃ dukkhā atthi pamocanaṃ.

114. Tasmā have lokavidū sumedho lokantagū vusitabrahmacariyo, Lokassa antaṃ samitāvi ñatvā nāsiṃsatī 1 lokamimaṃ parañcātī.