AN Book of Fours 4.2.3.1 to 4.2.3.5 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

3. Apaṇṇakavaggo

4. 2. 3. 1.

(Padhāna apaṇṇaka paṭipadāsuttaṃ)*

(Sāvatthi nidānaṃ)

21. Catūhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṃ 1 paṭipadaṃ paṭipanno hoti. Yoni cassa āraddhā hoti. Āsavānaṃ khayāya. Katamehi catūhi?

Idha bhikkhave bhikkhu sīlavā hoti, bahussuto hoti, āraddhaviriyo hoti, paññavā hoti.

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti, āsavānaṃ khayāyāti.

4. 2. 3. 2.

(Diṭṭhiapaṇṇaka paṭipadāsuttaṃ)

22. Catūhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṃ 1 paṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi catūhi? Nekkhammavitakkena, avyāpādavitakkena, avihiṃsāvitakkena, sammā diṭṭhiyā.

Imehi kho bhikkhave catūhi dhammehi samannāgato [PTS Page 077] [\q 77/] bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāyāti.

4. 2. 3. 3.

(Asappurisavadhukāsuttaṃ)

23. Catūhi bhikkhave dhammehi samannāgato asappuriso veditabbo. Katamehi catūhi?

Idha bhikkhave asappuriso yo hoti parassa avaṇṇo, taṃ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa. Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā 2 paripūraṃ vitthārena parassa avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.

Puna ca paraṃ bhikkhave asappuriso yo hoti parassa vaṇṇo, taṃ puṭṭho'pi na pātukaroti. Ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena parassa vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.

Puna ca paraṃ bhikkhave asappuriso yo hoti attano avaṇṇo, taṃ puṭṭhopi na pātukaroti ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena attano avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.

1. Apaṇṇakappaṭipadaṃ machasaṃ. 2. "Alampetvā" a. Alambitvā machasaṃ.

  • Uddāne "āraddhaviriyo'ti padañca, "sammādiṭṭhiyā' ti padañca upādāya padhānasuttanti ca, diṭṭhisuttanti ca vuttaṃ.

[BJT Page 146] [\x 146/]

Puna ca paraṃ bhikkhave asappuriso yo hoti attano vaṇṇo, taṃ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena attano vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave asappuriso ayaṃ bhavanti.

Imehi kho bhikkhave catūhi dhammehi samannāgato asappuriso veditabbo.

Catūhi bhikkhave dhammehi samannāgato sappuriso veditabbo. Katamehi catūhi?

Idha bhikkhave sappuriso yo hoti parassa avaṇṇo, taṃ puṭṭhopi na pātukaroti, ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ [PTS Page 078] [\q 78/] avitthārena parassa avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.

Puna ca paraṃ bhikkhave sappuriso yo hoti parassa vaṇṇo, taṃ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa. Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena parassa vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.

Puna ca paraṃ bhikkhave sappuriso yo hoti attano avaṇṇo, taṃ apuṭṭhopi pātukaroti, ko pana vādo puṭṭhassa. Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena attano avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.

Puna ca paraṃ bhikkhave sappuriso yo hoti attano vaṇṇo, taṃ puṭṭhopi na pātukaroti, ko pana vādo apuṭṭhassa. Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena attano vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ bhikkhave sappuriso ayaṃ bhavanti.

Imehi kho bhikkhave catūhi dhammehi samannāgato sappuriso veditabbo.

Seyyathāpi bhikkhave vadhukā yaññadeva rattiṃ vā divasaṃ 1 vā ānītā hoti. Tāvadevassā tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti sassuyāpi sasurepi sāmikepi antamaso dāsakammakaraporisesu. Sā aparena samayena saṃvāsamanvāya vissāsamanvāya sassumpi sasurampi sāmikampi evamāha: apetha, kiṃ pana tumhe jānāthāti.

1. Divaṃ vā machasaṃ.

[BJT Page 148] [\x 148/]

Evameva kho bhikkhave idhekacco bhikkhu yaññadeva rattiṃ vā divasaṃ vā agārasmā anagāriyaṃ pabbajito hoti, tāvadevassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti bhikkhusu bhikkhunīsu upāsakesu upāsikāsu antamaso ārāmikasamaṇuddesesu. So aparena samayena saṃvāsamanvāya vissāsamanvāya ācariyampi upajjhāyampi evamāha: apetha, kiṃ pana tumhe jānāthāti.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: adhunāgatavadhukāsamena cetasā Viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

4. 2. 3. 4.

(Paṭhamaaggasuttaṃ)

24. [PTS Page 079] [\q 79/] cattārimāni bhikkhave aggāni. Katamāni cattāri?

Sīlaggaṃ, samādhaggaṃ 1, paññaggaṃ, vimuttaggaṃ.

Imāni kho bhikkhave cattāri aggānīti.

4. 2. 3. 5.

(Dutiyaaggasuttaṃ)

25. Cattārimāni bhikkhave aggāni, katamāni cattāri?

Rūpaggaṃ, vedanaggaṃ, saññaggaṃ, bhavaggaṃ.

Imāni kho bhikkhave cattāri aggānīti.