AN Book of Fours 4.4.3.1 to 4.4.3.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

3. Sañcetaniyavaggo 4. 4. 3. 1 (Sañcetanāsuttaṃ) (Sāvatthiyaṃ)

21. Kāye vā bhikkhave sati kāyasañcetanāhetu uppajjati [PTS Page 158] [\q 158/] ajjhattaṃ sukhadukkhaṃ. Vācāya vā bhikkhave sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ. Mane vā bhikkhave sati manosañcatanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ. Avijjāpaccayā va.

Sāmaṃ vā taṃ bhikkhave kāyasaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Pare vāssa taṃ bhikkhave kāyasaṅkhāraṃ abhisaṅkharonti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sampajāno vā taṃ bhikkhave kāyasaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Asampajāno vā taṃ bhikkhave kāyasaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.

Sāmaṃ vā taṃ bhikkhave vacīsaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Pare vāssa taṃ bhikkhave vacīsaṅkhāraṃ abhisaṅkharonti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sampajāno vā taṃ bhikkhave vacīsaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Asampajāno vā taṃ bhikkhave vacīsaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.

Sāmaṃ vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Pare vāssa taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharonti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sampajāno vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Asampajāno vā taṃ bhikkhave manosaṅkhāraṃ abhisaṅkharoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.

Imesu bhikkhave dhammesu avijjā anupatitā. Avijjāyatveva asesavirāganirodhā so kāyo na hoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ. Sā vācā na hoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ.So mano na hoti,yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhaṃ

[BJT Page 308] [\x 308/] Khettaṃ taṃ na hoti, vatthuṃ [PTS Page 159] [\q 159/] taṃ na hoti, āyatanaṃ taṃ na hoti, adhikaraṇaṃ taṃ na hoti, yaṃ paccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhanti.

Cattārome bhikkhave attabhāvapaṭilābhā. Katame cattāro?

Atthi bhikkhave attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasañcetanā, kamati no parasañcetanā. Atthi bhikkhave attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā. Atthi bhikkhave attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca. Atthi bhikkhave attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā. Ime kho bhikkhave cattāro attabhāvapaṭilābhāti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi:

Tatra bhante yvāyaṃ attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasañcetanā kamati no parasañcetanā. Attasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti.

Tatra bhante yvāyaṃ attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe parasañcetanā kamati no attasañcetanā. Parasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hoti.

Tatra bhante yvāyaṃ attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasañcetanā ca kamati parasañcetanā ca. Attasañcetanā ca parasañcetanā ca hetu tesaṃ sattānaṃ tamhā kāyā cuti hoti.

Tatra bhante yvāyaṃ attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā. Katame tena devā daṭṭhabbāti? "Nevasaññānāsaññāyatanūpagā sāriputta devā tena daṭṭhabbā" ti.

Ko nu kho bhante hetu ko paccayo yena [PTS Page 160] [\q 160/] midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ? Ko pana bhante hetu ko paccayo yena midhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti?

Idha sāriputta ekaccassa puggalassa orambhāgiyāni saññojanāni appahīṇāni honti. So diṭṭheva dhamme nevasaññānāsaññāyatanaṃ upasampajja viharati. So tadassādeti. Tannikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī. Aparihīno kālaṃ kurumāno nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjati. So tato cuto āgāmī hoti āgantā itthattaṃ.

[BJT Page 310] [\x 310/] Idha pana sāriputta ekaccassa puggalassa orambhāgiyāni saññojanāni pahīnāni honti. So diṭṭheva dhamme nevasaññānāsaññāyatanaṃ upasampajja viharati. So tadassādeti. Tannikāmeti, tena ca vittiṃ āpajjati. Tattha ṭhito tadadhimutto tabbahulavihārī. Aparihīno kālaṃ kurumāno nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjati. So tato cuto anāgāmī hoti anāgantā itthattaṃ.

Ayaṃ kho sāriputta hetu ayaṃ paccayo, yena midhekacce sattā tamhā kāyā cutā āgāmino honti āgantāro itthattaṃ. Ayaṃ pana sāriputta hetu ayaṃ paccayo, yenamidhekacce sattā tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti.

4. 4. 3. 2. (Sāriputta paṭisamhidāsuttaṃ)

22. Tatra kho āyasmā sāriputto bhikkhū āmantesi, āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Addhamāsūpasampannena me āvuso atthapaṭisambhidā sacchikatā odhiso vyañjanaso. Tamahaṃ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānī karomi. Yassa kho panassa kaṅkhā vā vimati vā so maṃ pañhena, ahaṃ veyyākaraṇena. Sammukhībhūto no satthā, yo no dhammānaṃ sukusalo.

Addhamāsūpasampannena me āvuso dhammapaṭisambhidā sacchikatā odhiso vyañjanaso, tamahaṃ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānī karomi. Yassa kho panassa kaṅkhā vā vimati vā so maṃ pañhena, ahaṃ veyyākaraṇena. Sammukhībhūto no satthā, yo no dhammānaṃ sukusaloti.

Addhamāsūpasampannena me āvuso niruttipaṭisambhidā sacchikatā odhiso vyañjanaso. Tamahaṃ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānī karomi. Yassa kho panassa kaṅkhā vā vimati vā so maṃ pañhena, ahaṃ veyyākaraṇena. Sammukhībhūto no satthā, yo no dhammānaṃ sukusaloti.

[BJT Page 312. [\x 312/] ] Addhamāsūpasampannena me āvuso paṭibhānapaṭisambhidā sacchikatā odhiso vyañjanaso. Tamahaṃ anekapariyāyena ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānī karomi. Yassa kho panassa kaṅkhā vā vimati vā so maṃ pañhena, ahaṃ veyyākaraṇena. Sammukhībhūto no satthā, yo no dhammānaṃ sukusaloti.

4. 4. 3. 3. (Mahākoṭṭhitasuttaṃ)

23. [PTS Page 161] [\q 161/] atha kho āyasmā mahākoṭṭhito yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca:

Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti? Māhevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti? Māhevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti? Māhevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti? Māhevaṃ āvuso.

Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Yathā kathampanāvuso imassa bhāsitassa attho daṭṭhabboti?

[BJT Page 314] [\x 314/] Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti channaṃ. Āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti.

Yāvatā āvuso channaṃ phassāyatanānaṃ gati tāvatā papañcassa gati. Yāvatā papañcassa gati [PTS Page 162] [\q 162/] tāvatā channaṃ phassāyatanānaṃ gati. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā papañcanirodho, papañcanirodhā papañcavūpasamoti.

4. 4. 3. 4. (Ānandasuttaṃ)

24. Atha kho āyasmā ānando yenāyasmā mahākoṭṭhito tenupasaṅkami. Upasaṅkamitvā āyasmatā mahākoṭṭhitena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ mahākoṭṭhitaṃ etadavoca:

Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti? Māhevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti? Māhevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti? Māhevaṃ āvuso. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti? Māhevaṃ āvuso.

Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti puṭṭho samāno māhevaṃ āvusoti vadesi. Yathākathampanāvuso imassa bhāsitassa attho daṭṭhabboti?

[BJT Page 316] [\x 316/] Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthaññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā natthaññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā atthi ca natthi caññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā nevatthi no natthaññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti.

Yāvatā āvuso channaṃ phassāyatanānaṃ gati, tāvatā papañcassa gati. Yāvatā papañcassa gati, tāvatā channaṃ [PTS Page 163] [\q 163/] phassāyatanānaṃ gati. Channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā papañcanirodho. Papañcanirodhā papañcavūpasamoti.

4. 4. 3. 5. (Upavānasuttaṃ)

25. Atha kho āyasmā upavāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upavāno āyasmantaṃ sāriputtaṃ etadavoca:

Kinnu kho āvuso sāriputta vijjāyantakaro hotīti? No hidaṃ āvuso. Kimpanāvuso sāriputta caraṇenantakaro hotīti? No hidaṃ āvuso. Kinnu kho āvuso sāriputta vijjācaraṇenantakaro hotīti? No hidaṃ āvuso. Kimpanāvuso sāriputta aññatra vijjācaraṇenantakaro hotīti? No hidaṃ āvuso.

Kinnu kho āvuso sāriputta vijjāyantakaro hotīti. Iti puṭṭho samāno no hidaṃ āvusoti vadesi. Kimpanāvuso sāriputta caraṇenantakaro hotīti iti puṭṭho samāno no hidaṃ āvusoti vadesi. Kimpanāvuso sāriputta vijjācaraṇenantakaro hotīti iti puṭṭho samāno no hidaṃ āvusoti vadesi. Kimpanāvuso sāriputta aññatra vijjācaraṇenantakaro hotīti iti puṭṭho samāno no hidaṃ āvusoti vadesi. Yathākathampanāvuso antakaro hotīti?

[BJT Page 318] [\x 318/] Vijjāya ce āvuso antakaro abhavissa, savupādānova samāno antakaro abhavissa. Caraṇena ce āvuso antakaro abhavissa, savupādānova samāno antakaro abhavissa. Vijjācaraṇena ce āvuso antakaro abhavissa, savupādānova samāno antakaro abhavissa. Aññatra vijjācaraṇena ce āvuso antakaro abhavissa, puthujjano antakaro abhavissa. Puthujjano hi āvuso aññatra vijjācaraṇena. Caraṇavipanno kho āvuso yathābhūtaṃ na jānāti na passati. Caraṇasampanno yathābhūtaṃ [PTS Page 164] [\q 164/] jānāti passati. Yathābhūtaṃ jānaṃ passaṃ antakaro hotīti.

4. 4. 3. 6. (Āyācamānasuttaṃ)

26. Saddho bhikkhave bhikkhu evaṃ sammā āyācamāno āyāceyya: tādiso homi yādisā sāriputtamoggallānāti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ yadidaṃ sāriputtamoggallānā.

Saddhā bhikkhave bhikkhunī evaṃ sammā āyācamānā āyāceyya: tādisā homi yādisā khemā ca bhikkhunī uppalavaṇṇā vāti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvikānaṃ bhikkhunīnaṃ yadidaṃ khemā ca bhikkhunī uppalavaṇṇā ca.

Saddho bhikkhave upāsako evaṃ sammā āyācamāno āyāceyya: tādiso homi yādiso citto ca gahapati hatthako ca ālavakoti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvakānaṃ upāsakānaṃ yadidaṃ citto ca gahapati hatthako ca ālavako.

Saddhā bhikkhave upāsikā evaṃ sammā āyācamānā āyāceyya: tādisā homi yādisā khujjuttarā ca upāsikā velukaṇṭakiyā ca nandamātāti. Esā bhikkhave tulā, etaṃ pamāṇaṃ mama sāvikānaṃ upāsikānaṃ yadidaṃ khujjuttarā ca upāsikā velukaṇṭakiyā ca nandamātāti.

4. 4. 3. 7. (Rāhulasuttaṃ)

27. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhulaṃ bhagavā etadavoca;

[BJT Page 320] [\x 320/] Yā ca rāhula ajjhattikā paṭhavidhātu yā ca bāhirā paṭhavidhātu, paṭhavidhātu revesā. Naṃ "netaṃ mama, nesohamasmi, na meso attā" ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavidhātuyā nibbindati. Paṭhavidhātuyā cittaṃ virājeti.

Yā ca rāhula ajjhattikā āpodhātu yā ca bāhirā [PTS Page 165] [\q 165/] āpodhātu, āpodhāturevesā. Naṃ"netaṃ mama neso hamasmi, na meso attā" ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati. Āpodhātuyā cittaṃ virājeti.

Yā ca rāhula ajjhattikā tejodhātu yā ca bāhirā tejodhātu, tejodhāturevesā. Naṃ "netaṃ mama, nesohamasmi, na me so attā" ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati tejodhātuyā cittaṃ virājeti.

Yā ca rāhula ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu, vāyodhāturevesā. Naṃ "netaṃ mama, nesohamasmi, na me so attā" ti, evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati. Vāyodhātuyā cittaṃ virājeti.

Yato kho rāhula bhikkhu imāsu catusu dhātusu neva attānaṃ na attaniyaṃ samanupassati. Ayaṃ vuccati rāhula bhikkhu acchecchi taṇhaṃ, vāvattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassāti.

4. 4. 3. 8. (Cetovimuttisuttaṃ)

28. Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro:

Idha bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So sakkāyanirodhaṃ manasi karoti. Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati nādhimuccati.

[BJT Page 322] [\x 322/] Tassa kho etaṃ bhikkhave bhikkhuno na sakkāyanirodho pāṭikaṅkho.

Seyyathāpi bhikkhave puriso lasagatena1. Hatthena sākhaṃ gaṇheyya, tassa so hattho sajjeyyāpi gaṇheyyāpi khajjeyyāpi. Evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So sakkāyanirodhaṃ manasi karoti. Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Tassa kho etaṃ bhikkhave bhikkhuno na sakkāyanirodho pāṭikaṅkho. Idha pana bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati, so sakkāya nirodhaṃ manasi karoti. Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho etaṃ bhikkhave bhikkhuno sakkāyanirodho pāṭikaṅkho.

Seyyathāpi bhikkhave puriso suddhena hatthena sākhaṃ gaṇheyya, tassa so hattho neva sajjeyya na gaṇheyya na khajjeyya. Evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So sakkāyanirodhaṃ [PTS Page 166] [\q 166/] manasi karoti. Tassa sakkāyanirodhaṃ manasi karoto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho etaṃ bhikkhave bhikkhuno sakkāyanirodho pāṭikaṅkho.

Idha pana bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So avijjāppabhedaṃ manasi karoti. Tassa avijjāppabhedaṃ manasikaroto avijjāppabhede cittaṃ na pakkhandati na ppasīdati na santiṭṭhati nādhimuccati. Tassa kho etaṃ bhikkhave bhikkhuno na avijjāppabhedo pāṭikaṅkho.

Seyyathāpi bhikkhave jambāli anekavassagaṇikā, tassā puriso yāni ceva āyamukhāni tāni pidaheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca sammādhāraṃ nānuppaveccheyya, evaṃ hi tassā bhikkhave jambāliyā na pālippabhedo2. Pāṭikaṅkho. Evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So avijjāppabhedaṃ manasi karoti. Tassa avijjāppabhedaṃ manasi karoto avijjāppabhede cittaṃ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Tassa kho etaṃ bhikkhave bhikkhuno na avijjāppabhedo pāṭikaṅkho.

Idha pana bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So avijjāppabhedaṃ manasi karoti. Tassa avijjāppabhedaṃ manasi karoto avijjāppabhede cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho etaṃ bhikkhave bhikkhuno avijjāppabhedo pāṭikaṅkho.

1. Lepagatena machasaṃ 2. Ālippabhedo, sīmu.

[BJT Page 324] [\x 324/] Seyyathāpi bhikkhave jambāli anekavassagaṇikā, tassā puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammādhāraṃ anuppaveccheyya. Evaṃ hi tassā bhikkhave jambāliyā pālippabhedo pāṭikaṅkho. Evameva kho bhikkhave bhikkhu aññataraṃ santaṃ cetovimuttiṃ upasampajja viharati. So avijjāppabhedaṃ manasi karoti. Tassa [PTS Page 167] [\q 167/] avijjāppabhedaṃ manasi karoto avijjāppabhede cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati. Tassa kho etaṃ bhikkhave bhikkhuno avijjāppabhedo pāṭikaṅkho.

Ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.

4. 4. 3. 9. (Parinibbānahetusuttaṃ)

29. Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca:

Ko nu kho āvuso sāriputta hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme na parinibbāyantīti?

Idhāvuso ānanda sattā imā hānabhāgiyā saññāti yathābhūtaṃ nappajānanti. Imā ṭhitibhāgiyā saññāti yathābhūtaṃ nappajānanti. Imā visesabhāgiyā saññāti yathābhūtaṃ nappajānanti. Imā nibbedhabhāgiyā saññāti yathābhūtaṃ nappajānanti. Ayaṃ kho āvuso ānanda hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme na parinibbāyantīti.

Ko panāvuso sāriputta hetu ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantīti?

Idhāvuso ānanda sattā imā hānabhāgiyā saññāti yathābhūtaṃ pajānanti. Imā ṭhitibhāgiyā saññāti yathābhūtaṃ pajānanti. Imā visesabhāgiyā saññāti yathābhūtaṃ pajānanti. Imā nibbedhabhāgiyā saññāti yathābhūtaṃ pajānanti. Ayaṃ kho āvuso ānanda hetu aya paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantīti.

[BJT Page 326] [\x 326/] 4. 4. 3. 10 (Mahāpadesadesanāsuttaṃ)

30. Ekaṃ samayaṃ bhagavā bhoganagare viharati ānandacetiye. Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Cattārome bhikkhave mahāpadese desessāmi. Taṃ [PTS Page 168] [\q 168/] suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Katame ca bhikkhave cattāro mahāpadesā?

Idha bhikkhave bhikkhu evaṃ vadeyya: "sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana" nti.

Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ. Na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṃ: addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa. Imassa ca bhikkhuno duggahītanti iti idaṃ bhikkhave chaḍḍheyyātha.

Idha pana bhikkhave bhikkhu evaṃ vadeyya: "sammukhā metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana" nti.

Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti na vinaye sandissanti, niṭṭhamettha gantabbaṃ: addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa. Imassa ca bhikkhuno suggahītanti. Imaṃ bhikkhave paṭhamaṃ mahāpadesaṃ dhāreyyātha.

Idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana" nti.

[BJT Page 328] [\x 328/] Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ. Na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni. Sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti, na vinaye sandissanti, niṭṭhamettha gantabbaṃ: addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato [PTS Page 169] [\q 169/] sammāsambuddhassa tassa ca saṅghassa duggahītanti. Iti hidaṃ1. Bhikkhave chaḍḍheyyātha.

Idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti".

Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ. Na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti, vinaye va sandissanti, niṭṭhamettha gantabbaṃ: addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa. Tassa ca saṅghassa suggahītanti. Idaṃ bhikkhave dutiyaṃ mahāpadesaṃ dhāreyyātha.

Idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana" nti.

Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ. Na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti, na vinaye sandissanti, niṭṭhamettha gantabbaṃ: addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa. Tesañca therānaṃ duggahītanti. Iti hidaṃ bhikkhave chaḍḍheyyātha.

1. Itihetaṃ machasaṃ.

[BJT Page 330] [\x 330/] Idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse sambahulā therā bhikkhu viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā tesaṃ. Me therānaṃ sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana" nti.

Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṃ: 'addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa. Tesañca therānaṃ suggahīta' nti. Idaṃ bhikkhave tatiyaṃ mahāpadesaṃ dhāreyyātha.

Idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse eko thero bhikkhu viharati [PTS Page 170] [\q 170/] bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana" nti.

Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ. Na paṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni. Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na ceva sutte otaranti, na vinaye sandissanti, niṭṭhamettha gantabbaṃ: 'addhā idaṃ na ceva tassa bhagavato vacanaṃ arahato sammāsambuddhassa. Tassa ca therassa duggahīta' nti. Iti hidaṃ bhikkhave chaḍḍheyyātha.

Idha pana bhikkhave bhikkhu evaṃ vadeyya: "amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahītaṃ ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana" nti.

Tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ. Na paṭikkositabbaṃ anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte otāretabbāni. Vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte ceva otaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṃ: "addhā idaṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa, tassa ca therassa sugahīta" nti. Idaṃ bhikkhave catutthaṃ mahāpadesaṃ dhāreyyātha.

Ime kho bhikkhave cattāro mahāpadesāti. Sañcetaniyavaggo tatiyo*

  • Tassuddānaṃ: cetanā vibhantikoṭṭhito

Ānando upavāna pañcamaṃ Āyācana rāhula jambāli Nibbānaṃ mahāpadesenāti.