AN Book of Fours 4.7.1 to 4.7.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

7. Kammapathavaggo 4. 7. 1. (Pāṇātipātasuttaṃ) (Sāvatthinidānaṃ)

1. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?

[PTS Page 254] [\q 254/] attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti, pāṇātipāte ca samanuñño hoti, pāṇātipātassa ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?

Attanā ca pāṇātipātā paṭivirato hoti. Parañca pāṇātipātā veramaṇiyā samādapeti, pāṇātipātā veramaṇiyā ca samanuñño hoti, pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati.

Imehi kho catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge ti.

4. 7. 2. Adinnādānasuttaṃ

Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi?

Attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti, adinnādāne ca samanuñño hoti, adinnādānassa ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?

Attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti, adinnādānā veramaṇiyā ca samanuñño hoti, adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

[BJT Page 488] [\x 488/] 4. 7. 3. (Kāmamicchācārasuttaṃ)

3. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?

Attanā ca kāmesu micchācārī hoti, parañca kāmesu micchācāre samādapeti, kāmesu micchācāre ca samanuñño hoti, kāmesu micchācārassa ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?

Attanā ca kāmesu micchācārā paṭivirato hoti, parañca kāmesu micchācārā veramaṇiyā samādapeti, kāmesu micchācārā veramaṇiyā ca samanuñño hoti, kāmesu micchācārā veramaṇiyā ca vaṇṇaṃ bhāsati. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

4. 7. 4. (Musāvādasuttaṃ)

4. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?

Attanā ca musāvādī hoti, parañca musāvāde samādapeti, musāvāde ca samanuñño hoti, musāvādassa ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?

Attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti, musāvādā veramaṇiyā ca samanuñño hoti, musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

4. 7. 5. (Pisuṇāvācāsuttaṃ) (Sāvatthinidānaṃ)

1. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?

Attanā ca pisuṇāvāco hoti, parañca pisuṇāvācāya samādapeti, pisuṇāvācāya ca samanuñño hoti, pisuṇāvācāya ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?

Attanā ca pisuṇāvācā paṭivirato hoti, parañca pisuṇāvācāya veramaṇiyā samādapeti, pisuṇāvācā veramaṇiyā ca samanuñño hoti, pisuṇāvācā veramaṇiyā ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. Ca [BJT Page 490] [\x 490/] 4. 7. 6. (Pharusāvācāsuttaṃ)

6. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?

Attanā ca pharusāvāco hoti, parañca pharusāvācāya samādapeti, pharusāvācāya ca samanuñño hoti, pharusāvācāya ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?

Attanā ca pharusāvācāya paṭivirato hoti, parañca pharusāvācāya veramaṇiyā samādapeti, pharusāvācāya [PTS Page 255] [\q 255/] veramaṇiyā ca samanuñño hoti, pharusāvācāya veramaṇiyā ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

4. 7. 7. (Samphappalāpasuttaṃ)

7. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?

Attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti, samphappalāpe ca samanuñño hoti, samphappalāpassa ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?

Attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti, samphappalāpā veramaṇiyā ca samanuñño hoti, samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

4. 7. 8. (Abhijjhālusuttaṃ)

8. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?

Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti. Abhijjhāya ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?

Attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti, Anabhijjhāya ca samanuñño hoti, anabhijjhāya ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [BJT Page 492] [\x 492/] 4. 7. 9. (Byāpannacittasuttaṃ)

9. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?

Attanā ca byāpannacitto hoti, parañca vyāpāde samādapeti, vyāpāde ca samanuñño hoti, vyāpādassa ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi?

Attanā ca abyāpannacitto hoti, parañca avyāpāde samādapeti, Avyāpāde ca samanuñño hoti, avyāpādassa ca vaṇṇaṃ bhāsati. Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

4. 7. 10. (Micchādiṭṭhisuttaṃ)

10. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi catūhi?

Attanā ca micchādiṭṭhi hoti, parañca micchādiṭṭhiyā samādapeti, micchādiṭṭhiyā ca samanuñño hoti, micchādiṭṭhiyā ca vaṇṇaṃ bhāsati.

Imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi catūhi? Attanā ca sammādiṭṭhi hoti, parañca sammādiṭṭhiyā samādapeti, sammādiṭṭhiyā ca samanuñño hoti, sammādiṭṭhiyā ca vaṇṇaṃ bhāsati.

Ime [PTS Page 256] [\q 256/] hi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

Kammapathavaggo sattamo.