AN Book of Nines 9.1.4.1 to 9.1.4.5 (Pali)

From Dhamma Wiki
Revision as of 20:43, 18 November 2010 by TheDhamma (talk | contribs) (New page: 4. Mahāvaggo 9. 1. 4. 1 Anupubbavihāra suttaṃ (Sāvatthinidānaṃ) Idha [PTS Page 410] [\q 410/] bhikkhave vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivek...)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

4. Mahāvaggo 9. 1. 4. 1 Anupubbavihāra suttaṃ (Sāvatthinidānaṃ) Idha [PTS Page 410] [\q 410/] bhikkhave vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā āvikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.

Ime kho bhikkhave, nava anupubba vihārāti.

[BJT Page 468] [\x 468/] 9. 1. 4. 2 Anupubbavihārasamāpatti suttaṃ

(Sāvatthinidānaṃ) Nava imā bhikkhave, anupubbavihārasamāpattiyo desessāmi. 1 Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamā ca bhikkhave, nava anupubbavihāra samāpattiyo:

1. Yattha kāmā nirujjhanti, ye ca kāme nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā2 [PTS Page 411] [\q 411/] pāragatā tadaṅgenāti vadāmi. 'Kattha kāmā nirujjhanti, ke ca kāme nirodhetvā nirodhetvā viharanti: ahametaṃ na jānāmi, ahametaṃ na passāmī' ti iti yo evaṃ vadeyya, so evamassa vacanīyo:

'Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ettha kāmā nirujjhanti, te ca kāme nirodhetvā nirodhetvā viharantiti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

2. Yattha vitakkavicārā nirujjhanti, ye ca vitakkavicāre nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. Kattha vitakkavicārā nirujjhanti. Ke ca vitakkavicāre nirodhetvā nirodhetvā viharanti? Ahametaṃ na jānāmi ahametaṃ na passāmīti. Iti yo evaṃ vadeyya, so evamassa vacanīyo: "idhāvuso, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettha vitakkavicārā nirujjhanti, te ca vitakkavicāre nirodhetvā nirodhetvā viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

1. Desissāmi sīmu. 2. Tiṇṇa sīmu. Machasaṃ

[BJT Page 470] [\x 470/]

3. Yattha piti nirujjhati, ye ca pītiṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. Kattha pīti nirujjhati: ke ca pītiṃ nirodhetvā nirodhetvā viharantīti: ahametaṃ na jānāmi. Ahametaṃ na passāmīti. Iti yo evaṃ vadeyya, so evamassa vacanīyo: Idhāvuso, bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ettha pīti nirujjhati, taṃ ca pītiṃ nirodhetvā nirodhetvā [PTS Page 412] [\q 412/] viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

4. Yattha upekhāsukhaṃ1 nirujjhati, ye ca upekhāsukhaṃ nirodhetvā nirodhetvā viharanti. Addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. "Kattha upekhāsukhaṃ nirujjhati. Ke ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharanti? Ahametaṃ na jānāmi, ahametaṃ na passāmīti iti yo evaṃ vadeyya, so evamassa vacanīyo: "idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ettha upekhāsukhaṃ nirujjhati, te ca upekhāsukhaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave, asaṭho amāyāvī 'sādhu' bhāsitaṃ abhinandeyya anumodeyya, 'sādhū' ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

5. Yattha rūpasaññā2 nirujjhanti3, ye ca rūpasaññā2 nirodhetvā nirodhetvā viharanti. Addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi, "kattha rūpasaññā nirujjhanti, ke ca rūpasaññā nirodhetvā nirodhetvā viharanti, ahametaṃ na jānāmi, ahametaṃ na passāmī" ti. Iti yo evaṃ vadeyya so evamassa vacanīyo: "idhāvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ettha rūpasaññā nirujjhanti.

1. Upekkhāsukhaṃ machasaṃ 2. Rūpasaññaṃ machasaṃ 3. Nirujjhati machasaṃ

[BJT Page 472] [\x 472/]

Te va rūpasaññā nirodhetvā nirodhetvā viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhuti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

6. Yattha [PTS Page 413] [\q 413/] ākāsānañcāyatanasaññā nirujjhati. Ye ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te1 āyasmanto nicchātā nibbutā nittaṇhā2. Pāragatā tadaṅgenāti vadāmi. "Kattha ākāsānañcāyatanasaññā nirujjhati, ke ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ na jānāmi ahametaṃ na passāmī" ti iti so evaṃ vadeyya, so evamassavacanīyo: "idhāvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ettha ākāsānañcāyatanasaññā nirujjhati. Te ca ākāsānañcāyatanasaññaṃ nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

7. Yattha viññāṇañcāyatanasaññā nirujjhati, ye ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā2 pāragatā tadaṅgenāti vadāmi. "Kattha viññāṇañcāyatanasaññā nirujjhati, ke ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ na jānāmi, ahametaṃ na passāmīti yo evaṃ vadeyya, so evamassa vacanīyo: idhāvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja viharati, ettha viññāṇañcāyatanasaññā nirujjhati, te ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī 'sādhū' ti bhāsitaṃ abhinandeyya anumodeyya, 'sādhū' ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

1. Te ca machasaṃ 2. Tiṇṇā machasaṃ

[BJT Page 474] [\x 474/]

8. Yattha ākiñcaññāyatanasaññā nirujjhati, ye ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. "Kattha ākiñcaññāyatanasaññā nirujjhati?, Ke ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ [PTS Page 414] [\q 414/] na jānāmi, ahametaṃ na passāmī'ti yo evaṃ vadeyya, so evamassa vacanīyo: idhāvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, ettha ākiñcaññāyatanasaññā nirujjhati, te ca ākiñcaññāyatanatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī 'sādhū' ti bhāsitaṃ abhinandeyya anumodeyya, 'sādhū' ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

9. Yattha nevasaññānāsaññāyatanasaññā nirujjhati, ye ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. "Kattha nevasaññānāsaññāyatanasaññā nirujjhati. Ke ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ na jānāmi, ahametaṃ na passāmī" ti iti yo evaṃ vadeyya, so evamassa vacanīyo: "idhāvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ettha nevasaññānāsaññāyatanasaññā nirujjhati. Te ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya, anumodeyya 'sādhū' ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

Imā kho bhikkhave, nava anupubba vihārasamāpattiyoti.

[BJT Page 476] [\x 476/]

9. 1. 4. 3 Nibbānasukha suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe, tatra kho āyasmā sāriputto bhikkhū āmantesi āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca: sukhamidaṃ āvuso nibbānaṃ sukhamidaṃ āvuso, nibbānanti.

Evaṃ vutte āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca: kiṃ [PTS Page 415] [\q 415/] panettha āvuso sāriputta sukhaṃ yadettha natthi vedayitanti? Etadeva khottha1 āvuso sukhaṃ, yadettha natthi vedayitaṃ.

Pañcime āvuso kāmaguṇā, katame pañca:

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho āvuso pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ. Idaṃ vuccatāvuso kāmasukhaṃ.

1. Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi paṭhamaṃ jhānaṃ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso sukhino dukkhaṃ uppajjeyya, yāvadeva ābādhāya, evamevassa te kāmasahagatā saññāmanasikārā samudācaranti svāssa hoti ābādho, yo kho panāvuso ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.

2. Puna ca paraṃ āvuso bhikkhu vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Tassa ce āvuso, bhikkhuno iminā vihārena viharato vitakkasahagatā saññāmanasikārā [PTS Page 416] [\q 416/] samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa te vitakkasahagatā saññāmanasikārā samudācaranti. Svāssa hoti ābādho. Yo kho panāvuso ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.

1. Khvettha machasaṃ

[BJT Page 478] [\x 478/]

3. Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Tassa te āvuso bhikkhuno iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa te pītisahagatā saññāmanasikārā samudācaranti svāssa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso, pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.

Puna ca paraṃ āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Tassa ce āvuso, bhikkhuno iminā vihārena viharato upekkhā sahagatā [PTS Page 417] [\q 417/] saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa te upekkhā sahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso, pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.

6. Puna ca paraṃ āvuso bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato ākāsānañcāyatanasahagatā saññā manasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamassa te ākāsānañcāyatanasahagatā saññā manasikārā samudācaranti. Svāssa hoti ābādho, yo kho panāvuso ābādho, dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathā sukhaṃ nibbānanti.

7. Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī' ti ākiñcaññāyatanaṃ upasampajja viharati. Tassa ce āvuso, bhikkhuno iminā vihārena viharato viññāṇañcāyatana sahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso, sukhino dukkhā uppajjeyya yāvadeva ābādhāya. Evamevassa te viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.

8. Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa te ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso ābādho, dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso, pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.

9. Puna ca paraṃ [PTS Page 418] [\q 418/] āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāyaṃ vassa disvā āsavā parikkhīṇā honti. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathā sukhaṃ nibbānanti.

9. 1. 4. 4 Gāvīupamā suttaṃ

(Sāvatthinidānaṃ) Seyyathāpi bhikkhave, gāvī pabbateyyā bālā abyattaṃ akhettaññū akusalā visame pabbate carituṃ, tassā evamassa: 'yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyyanti. Sā purimaṃ pādaṃ na suppatiṭṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya, sā na ceva agatapubbaṃ disaṃ gaccheyya, na ca akhāditapubbāni tiṇāni khādeyya. Na ca apītapubbāni ca pānīyāni piveyya, yasmiṃ cassā padese ṭhitāya evamassa: yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, abāditapubbāni ceva tiṇāni khādeyyaṃ, apītapubbāni ce va pānīyāni pibeyyanti, tañca padesaṃ na sotthinā paccāgaccheyya. Taṃ kissa hetu: tathā hi sā bhikkhave, gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṃ.

[BJT Page 482] [\x 482/]

Evameva kho bhikkhave idhekacco bhikkhu bālo abyatto akhettaññū akusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati1 so taṃ nimittaṃ na āsevati. Na bhāveti, na bahulīkaroti, na svādhiṭṭhitaṃ adhiṭṭhāti.

Tassa evaṃ hoti: 'yannūnāhaṃ vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyanti. So na sakkoti vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharituṃ. Tassevaṃ hoti; yannūnāhaṃ vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja [PTS Page 419] [\q 419/] vihareyyanti. So na sakkoti vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharituṃ. Ayaṃ vuccati bhikkhave, bhikkhu ubhato bhaṭṭho ubhato parihīno. Seyyathāpi sā gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṃ.

Seyyathāpi bhikkhave gāvī pabbateyyā paṇḍitā byattā khettaññū kusalā visame pabbate carituṃ. Tassā evamassa: 'yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyyanti. Sā purimaṃ pādaṃ suppatiṭṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya, sā agatapubbañceva disaṃ gaccheyya, akhāditapubbāni ceva tiṇāni khādeyya, apītapubbāni ca pānīyāni piveyya. Yasmiṃ cassā padese ṭhitāya evamassa: yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ceva tiṇāni khādeyyaṃ apītapubbāni ceva pānīyāni piveyyanti' tañca padesaṃ sotthinā paccāgaccheyya. Taṃ kissa hetu: tathā hi sā bhikkhave gāvī pabbateyyā paṇḍitā vyattā khettaññu kusalā visame pabbate carituṃ.

Evameva kho bhikkhave idhekacco bhikkhu paṇḍito byatto khettaññu kusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.


Tassa evaṃ hoti: vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyanti. ' So dutiyaṃ jjhānaṃ anabhihiṃsamāno vitakkavicārānaṃ vūpasamā dutiyaṃ jjhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādiṭṭhitaṃ adhiṭṭhāti.

1. Viharituṃ sīmu.

[BJT Page 484] [\x 484/]

Tassa evaṃ hoti: "yannūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ, sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeyyaṃ, yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārī 'ti tatiyaṃ jhānaṃ upasampajja vihareyyanti' so pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti yantaṃ ariyā upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

Tassa evaṃ hoti: ' yannūnāhaṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyyanti. So catutthaṃ jhānaṃ anabhihiṃsamāno sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati, bhāveti, bahulīkaroti, svādhiṭṭhitaṃ adhiṭṭhāti.

Tassa evaṃ hoti: ' yannūnāhaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ' ananto ākāso ' ti ākānāsañcāyatanaṃ upasampajja vihareyyanti. So ākāsānañcāyatanaṃ anabhihiṃsamāno sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ' ananto ākāso ' ti ākāsānañcāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati, bhāveti, bahulīkaroti, svādhiṭṭhitaṃ adhiṭṭhāti.

Tassa evaṃ hoti: ' yannūnāhaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma ' anantaṃ viññāṇanti' viññāṇañcāyatanaṃ upasampajja vihareyyanti. So viññāṇañcāyatanaṃ anibhihiṃsamāno sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

Tassa evaṃ hoti: 'yannūnāhaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyyanti. So ākiñcaññāyatanaṃ anabhihiṃsamāno sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti [PTS Page 421] [\q 421/] svādhiṭṭhitaṃ adhiṭṭhāti.

Tassa evaṃ hoti: ' yannūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyyanti. So nevasaññānāsaññāyatanaṃ anabhihiṃsamāno sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svidhiṭṭhitaṃ dhiṭṭhāti.

1. Atthagamā sīmu.

[BJT Page 486] [\x 486/]

Tassa evaṃ hoti: ' yannūnāhaṃ sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññā vedayitanirodhaṃ upasampajja vihareyyanti. So saññāvedayitanirodhaṃ anabhihiṃsamāno sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.

Yato kho bhikkhave bhikkhu taṃ tadevasamāpattiṃ samāpajjatipi vuṭṭhāti pi. Tassa muduṃ cittaṃ hoti kammaññaṃ,mudunā citte kammaññena appamāṇo samādhi hoti subhāvito. So appamāṇena samādhinā subhāvitena yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati " anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, ekopi hutvā bahudhā assaṃ bahudhāpi hutvā eko assaṃ āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathāpi ākāse, paṭhaviyā pi ummujjanimujjaṃ kareyyaṃ seyyathāpi udake, udake pi abhijjamāne gaccheyyaṃ seyyathāpi paṭhaviyaṃ, ākāse pi pallaṅkena kameyyaṃ seyyathāpi pakkhisakuṇo, imepi candimasuriye evaṃ mahiddhike mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva brahmalokāpi kāyena vasaṃ vatteyya" nti. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati " dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ dibbe ca mānuse ca ye dūre ye santike cā"ti. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ citatanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyanti. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati " nekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ : ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno ' ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya "nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. ' Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya " nati tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

[PTS Page 422] [\q 422/] So sace ākaṅkhati " āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya "nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.Ti.

[BJT Page 488] [\x 488/]

9. 1. 4. 5 Jhānanisasaya suttaṃ

(Sāvatthinidānaṃ)

Paṭhamampahaṃ1 bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi. Dutiyampahaṃ2 bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi. Tatiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi. Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi. Ākāsānañcāyatanampahaṃ bhikkhave3 nissāya āsavānaṃ khayaṃ vadāmi. Viññānañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi. Ākiñcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi. Nevasaññānāsaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi. Saññāvedayitanirodhampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.

"Paṭhamampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;

Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato [PTS Page 423] [\q 423/] anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.

1. Paṭhamampāhaṃ machasaṃ 3. Jhānaṃ sī 1. 2. Dutiyampāhaṃ machasaṃ 4. Patiṭṭhāpeti syā. 5. Paṭṭhāpetvā syā.

[BJT Page 490] [\x 490/] Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2

Evameva kho bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Paṭhamampahaṃ [PTS Page 424] [\q 424/] bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.

"Dutiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;

Idha bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicārā samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.

Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2

Evameva kho bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Dutiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.

"Tatiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;

Idha bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃ vedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.

Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2

Evameva kho bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti. Yantaṃ ariyāācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Tatiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.

[PTS Page 425] [\q 425/] "Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;

Idha bhikkhave bhikkhu sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.

Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2

Evameva kho bhikkhave bhikkhu sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhi catutthaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.

" Ākāsānañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;

Idha bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā3 nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.

1. Tiṇapurisarūpake machasaṃ. 2. Padālitā machasaṃ, 3. Atthagamā sīmu.

[BJT Page 492] [\x 492/]

Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2

Evameva kho bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Ākāsānañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.

"Viññāṇañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;

Idha bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ' anantaṃ viññāṇanti ' viññāṇañcāyatanaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.

Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2

Evameva kho bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ' anantaṃ viññāṇanti' viññāṇañcāyatanaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Viññāṇañcāyatanaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.

"Ākiñcaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;

[PTS Page 426] [\q 426/] Idha bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.

Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2

Evameva kho bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Ākiñcaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.

Iti kho bhikkhave yāvatā saññāsamāpatti tāvatā aññāpaṭivedho yāni ca kho imāni bhikkhave āyatanāni nevasaññānāsaññāyatanasamāpatti ca saññāvedayitanirodho ca jhāyīhete bhikkhave bhikkhūhi samāpattikusalehi samāpattivuṭṭhānakusalehi samāpajjitvā vuṭṭhahitvā samakkhātabbānīti1 vadāmīti.

1. Sammā ajjhātabbānīti machasaṃ

[BJT Page 494] [\x 494/]