AN Book of Nines 9.2.2.1 to 9.2.2.10 (Pali)

From Dhamma Wiki
Revision as of 21:08, 18 November 2010 by TheDhamma (talk | contribs) (New page: 2. Satipaṭṭhānavaggo 9. 2. 2. 1 Sikkhādubbalya satipaṭṭhāna suttaṃ (Sāvatthinidānaṃ) Pañcimāni bhikkhave sikkhādubbalyāni. Katamāni pañca: pāṇātipāto, adi...)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

2. Satipaṭṭhānavaggo

9. 2. 2. 1

Sikkhādubbalya satipaṭṭhāna suttaṃ (Sāvatthinidānaṃ)

Pañcimāni bhikkhave sikkhādubbalyāni. Katamāni pañca: pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ. Imāni kho bhikkhave pañca sikkhā dubbalyāni. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. 9. 2. 2. 2 Nīvaraṇa satipaṭṭhāna suttaṃ (Sāvatthinidānaṃ)

Pañcimāni bhikkhave nīvaraṇāni. Katamāni pañca: Kāmacchandanīvaraṇaṃ, vyāpādanīvaraṇaṃ, thīnamiddhanīvaraṇaṃ, [PTS Page 458] [\q 458/] uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ. Imāni kho bhikkhave pañca nīvaraṇāni. Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. 9. 2. 2. 3 Kāmaguṇa satipaṭṭhāna suttaṃ (Sāvatthinidānaṃ)

Pañcime bhikkhave kāmaguṇā. Katame pañca:

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūsaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañcakāmaguṇā.

Imesaṃ kho bhikkhave pañcantaṃ kāmaguṇānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassi viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

9. 2. 2. 4 Upādānakkhandha satipaṭṭhāna suttaṃ (Sāvatthinidānaṃ)

Pañcime bhikkhave upādānakkhandhā. Katame pañca:

Rūpūpādānakkhandho, vedanūpādānakkhandho, saññūpādānakkhandho, saṅkhārūpādānakkhandho, viññānūpādānakkhandho. Ime [PTS Page 459] [\q 459/] kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

9. 2. 2. 5 Orambhāgiya satipaṭṭhāna suttaṃ (Sāvatthinidānaṃ)

Pañcimāni bhikkhave orambhāgiyāni saññojanāni. Katamāni pañca:

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo. Imāni kho bhikkhave pañcorambhāgiyāni saññojanāni.

Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

[BJT Page 566] [\x 566/]

9. 2. 2. 6 Gati satipaṭṭhāna suttaṃ (Sāvatthinidānaṃ)

Pañcimā bhikkhave gatiyo. Katame pañca: Nirayo, tiracchānayoni, pettivisayo, manussā, devā. Imā kho bhikkhave pañca gatiyo.

Imāsaṃ kho bhikkhave pañcannaṃ gatīnaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ gatīnaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

9. 2. 2. 7 Macchariya satipaṭṭhāna suttaṃ (Sāvatthinidānaṃ) Pañcimāni bhikkhave macchariyāni. Katamāni pañca:

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Imāni kho bhikkhave pañca macchariyāni.

Imesaṃ kho bhikkhave, pañcannaṃ macchariyānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ macchariyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

9. 2. 2. 8 Uddhambhāgiya satipaṭṭhāna suttaṃ (Sāvatthinidānaṃ)

Pañcimāni [PTS Page 460] [\q 460/] bhikkhave, uddhambhāgiyāni saññojanāni, katamāni pañca: Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā. Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāti.

Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

[BJT Page 558] [\x 558/]

9. 2. 2. 9 Cetokhila satipaṭṭhāna suttaṃ

(Sāvatthinidānaṃ)

Pañcime bhikkhave cetokhilā. Katame pañca:

Idha bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu satthari kaṅkhati, vicikicchati, nādhimuccati, na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetokhilo.

Puna ca paraṃ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu dhamme kaṅkhati, vicikicchati, nādhimuccati, na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ dutiyo cetokhilo.

Puna ca paraṃ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu saṅghe kaṅkhati, vicikicchati, nādhimuccati, na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ tatiyo cetokhilo.

Puna ca paraṃ bhikkhave bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu sikkhāya kaṅkhati, vicikicchati, nādhimuccati, na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ catuttho cetokhilo.

Yo so bhikkhave bhikkhu sabrahmacārisu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya, sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetokhilo. Ime kho bhikkhave pañca cetokhilā.

Imesaṃ kho bhikkhave pañcannaṃ cetokhilānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ cetokhilānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

[BJT Page 560] [\x 560/]

9. 2. 2. 10

Vinibandha satipaṭṭhāna suttaṃ

(Sāvatthinidānaṃ)

Pañcime [PTS Page 461] [\q 461/] bhikkhave cetaso vinibandhā, katame pañca:

Idha bhikkhave bhikkhu kāmesu avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho . Yo so bhikkhave bhikkhu kāmesu avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷābho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetaso vinibandho.

Puna ca paraṃ bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷābho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ dutiyo cetaso vinibandho.

Puna ca paraṃ bhikkhave bhikkhu rūpe avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu rūpesu avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷābho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ tatiyo cetaso vinibandho.

Puna ca paraṃ bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Yo so bhikkhave bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ catuttho cetaso vinibandho.

Puna ca paraṃ bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati, imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā'ti.

Yo so bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti, tassa cittaṃ na namati ātappāya anuyogāya, sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetaso vinibandho. Ime kho bhikkhave, pañca cetaso vinibandhā.

Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro:

Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave pañcannaṃ setaso vinibandhānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

Satipaṭṭhānavaggo dutiyo Tassuddānaṃ:

Sikkhā [PTS Page 462] [\q 462/] nīvaraṇā kāmā khandhā ca orambhāgiyā gati, Maccherañceva uddhambhāgiyā aṭṭhamaṃ cetokhila vinibandhāti.

1. Sattamo sīmu.

[BJT Page 562] [\x 562/]