AN Book of Sevens 7.1.2.1 to 7.1.2.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

2. Anusayavaggo 7. 1. 2. 1 (Anusaya suttaṃ) (Sāvatthinidānaṃ) 11. Sattime bhikkhave, anusayā. Katame satta:

Kāmārāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.

Ime kho bhikkhave, satta anusayāti.

7. 1. 2. 2 (Anusayappahāna suttaṃ) (Sāvatthinidānaṃ)

12. Sattannaṃ bhikkhave anusayānaṃ pahānāya1 samucchedāya brahmacariyaṃ vussati. Katamesaṃ sattannaṃ: Kāmarāgānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Paṭighānusayassapahānāya samucchedāya brahmacariyaṃ vussati. Diṭṭhānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Vicikicchānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Mānānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Bhavarāgānusayassa pahānāya samucchedāya brahmacariyaṃ vussati. Avijjānusayassa pahānāya mucchedāya brahmacariyaṃ vussati.

Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya samucchodāya brahmacariyaṃ vussati. Yato ca kho bhikkhave, bhikkhuno kāmarāgānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato2 āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhūno paṭighānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato2 āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno diṭṭhānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato2 āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno vicikicchānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno mānānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno bhavarāgānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, yato ca kho bhikkhave, bhikkhuno avijjānusayo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, ayaṃ vuccati bhikkhave bhikkhu niranusayo3 acchecchi taṇhaṃ vāvattayi4 saññojanaṃ sammā mānābhisamayā antamakāsi dukkhassāti. [PTS Page 010] [\q 10/]

7. 1. 2. 3. (Kulūpagamana suttaṃ)* (Sāvatthinidānaṃ)

13. Sattahi bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ. Katamehi sattahī:

Na manāpena paccuṭṭhenti. Na manāpena abhivādenti. Na manāpena āsanaṃ denti. Santamassa pariguhanti. Bahukampi thokaṃ denti. Paṇītampi lūkhaṃ denti. Asakkaccaṃ denti no sakkaccaṃ.

Imehi kho bhikkhave, sattahi aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ.

1. "Samugghātāya" itica, sīmu. 2. Anabhāvaṃkato machasaṃ 3. Niranusayo machasaṃ, nadissate 4. Vivattayi machasaṃ, *kulasutta machasaṃ.

[BJT Page 294] [\x 294/]

Sattahi bhikkhave aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīdituṃ. Katamehi sattahi Manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaṃ denti, santamassa na pariguhanti, bahukampi bahukaṃ denti, paṇītampi paṇītaṃ denti, sakkaccaṃ denti no asakkaccaṃ.

Imehi kho bhikkhave sattahi aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīditunti.

7. 1. 2. 4 (Āhuneyyapuggala suttaṃ) (Sāvatthinidānaṃ) 14. Sattime bhikkhave puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:

Ubhatobhāgavimutto, paññāvimutto, kāyasakkhi, diṭṭhappatto, saddhāvimutto, dhammānusārī, saddhānusārī,

[PTS Page 011] [\q 11/] Ime kho bhikkhave satta puggalā āhuneyyā, pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā, anuttaraṃ puññakkhettaṃ lokassāti.

7. 2. 9. 5 (Udakūpamapuggala suttaṃ) (Sāvatthinidānaṃ) 15. Sattime bhikkhave udakūpamā puggalā santo saṃvijjamānā lokasmiṃ. Katame satta:

Idha bhikkhave ekacco puggalo sakiṃ nimuggo nimuggova hoti. Idha pana bhikkhave ekacco puggalo ummujjitvā nimujjati. Idha pana bhikkhave ekacco puggalo ummujjitvā ṭhito hoti. Idha pana bhikkhave ekacco puggalo ummujjitvā vipassati. Viloketi. Idha pana bhikkhave ekacco puggalo ummujjitvā patarati. Idha pana bhikkhave ekacco puggalo ummujjitvā patigādhappatto hoti. Idha pana bhikkhave ekacco puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo.

(1) Kathañca bhikkhave puggalo sakiṃ nimuggo nimuggova hoti: idha pana bhikkhave ekacco puggalo samannāgato hoti ekanta kāḷakehi akusalehi dhammehī. Evaṃ kho bhikkhave puggalo sakiṃ nimuggo nimuggova hoti.

[BJT Page 296] [\x 296/]

(2) Kathañca bhikkhave puggalo ummujjitvā nimujjati: idha bhikkhave ekacco puggalo ummujjati " sādhu saddhā kusalesu dhammesu, sādhu hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesū"ti tassa sā saddhā neva tiṭṭhati, no vaḍḍhati, hāyateva.Tassa sā hiri neva tiṭṭhati,no vaḍḍhati,hāyateva. Tassa taṃ ottappaṃ neva tiṭṭhati, no vaḍḍhati, hāyateva. Tassa taṃ viriyaṃ neva tiṭṭhati, no vaḍḍhati, hāyateva. Tassa sā paññā neva tiṭṭhati, no vaḍḍhati, hāyateva. Evaṃ kho bhikkhave puggalo ummujjitvā nimujjati.

(3) Kathañca bhikkhave puggalo ummujjitvā ṭhito hoti: [PTS Page 012] [\q 12/] idha bhikkhave ekacco puggalo ummujjati " sādhu saddhā kusalesu dhammesu, sādha hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesu"tī. Tassa sā saddhā neva hāyati, no vaḍḍhati, ṭhitā hoti. Tassa sā hiri neva hāyati, no vaḍḍhati, ṭhitā hoti. Tassa taṃ ottappaṃ neva hāyati, no vaḍḍhati, ṭhitā hoti. Tassa taṃ viriyaṃ neva hāyati, no vaḍḍhati, ṭhitā hoti, tassa sā paññā neva hāyati, no vaḍḍhati, ṭhitā hoti. Evaṃ kho bhikkhave puggalo ummujjitvā ṭhito hoti.

(4) Kathañca bhikkhave puggalo ummujjitvā vipassati, viloketi: idha pana bhikkhave ekacco puggalo ummujjati "sādhu saddhā kusalesu dhammesu, sādhu hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesū"ti. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Evaṃ kho bhikkhave puggalo ummujjitvā vipassati. Viloketi.

(5) Kathañca bhikkhave puggalo ummujjitvā patarati: idha bhikkhave ekacco puggalo ummujjati " sādhu saddhā kusalesu dhammesu, sādhu hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesū"ti. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmi hoti. Sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Evaṃ kho bhikkhave puggalo ummujjitvā patarati.

(6) Kathañca bhikkhave puggaloummujjitvā patigādhappatto hoti: idha bhikkhave ekacco puggalo ummujjati " sādhu saddhā kusalesu dhammesu, sādhu hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesū"ti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. Evaṃ kho bhikkhave puggalo ummujjitvā patigādhappatto hoti.

(7) Kathañca bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo: [PTS Page 013] [\q 13/] idha bhikkhave ekacco puggalo ummujjati "sādhu saddhā kusalesu dhammesu, sādhu hiri kusalesu dhammesu, sādhu ottappaṃ kusalesu dhammesu, sādhu viriyaṃ kusalesu dhammesu, sādhu paññā kusalesu dhammesu"ti. So āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ kho bhikkhave puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo.

Ime kho bhikkhave satta udakūpamā puggalā santo saṃvijjamānā lokasminti.

[BJT Page 298] [\x 298/]

7. 1. 2. 6 (Aniccānupassī suttaṃ) (Sāvatthinidānaṃ)

16. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:

(1) Idha bhikkhave, ekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Aniccānupassī (2) Puna ca paraṃ bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

(3) Puna ca paraṃ bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ [PTS Page 014] [\q 14/] orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti. Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

(4) Puna ca paraṃ bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti. Ayaṃ bhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

(5) Puna ca paraṃ bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

(6) Puna ca paraṃ bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. Ayaṃ bhikkhave, chaṭṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Puna ca paraṃ bhikkhave, idhekacco puggalo sabbasaṅkhāresu aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno aññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Ayaṃ bhikkhave, sattamo puggalo āhuneyyo, pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

7. 1. 2. 7 (Dukkhānupassi suttaṃ) (Sāvatthinidānaṃ) 17. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katame satta:

Idha bhikkhave, ekacco puggalo sabbasaṅkhāresu dukkhānupassī viharati dukkhasaññī dukkhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho bhikkhave, satta puggalā āhuneyyo Pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassasāti.

[BJT Page 300] [\x 300/] 7. 1. 2. 8 (Anattānupassī suttaṃ) (Sāvatthinidānaṃ)

18. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katame satta:

Idha bhikkhave, ekacco puggalo sabbadhammesu anattānupassī viharati anattasaññī anattapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

7. 1. 2. 9 (Sukhānupassī suttaṃ) (Sāvatthinidānaṃ)

19. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:

Idha bhikkhave, ekacco puggalo nibbāne sukhānupassī viharati sukhasaññi sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ bhikkhave, paṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Puna ca paraṃ bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññi sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Puna ca paraṃ bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññi sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

[PTS Page 015] [\q 15/] Puna ca paraṃ bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti. Ayaṃ bhikkhave catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Puna ca paraṃ bhikkhave, idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Puna ca paraṃ bhikkhave idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. Ayaṃ bhikkhave chaṭṭhamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Puna ca paraṃ bhikkhave idhekacco puggalo nibbāne sukhānupassī viharati sukhasaññī sukhapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti.

[BJT Page 302] [\x 302/] 7. 1. 2. 10 (Niddasavatthusuttaṃ) (Sāvatthinidānaṃ)

20. Sattimāni bhikkhave, niddasavatthūni, katamāni satta.

Idha bhikkhave, bhikkhū sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti āyatiñca icchāvinaye avigatapemo, paṭisallāne tibbacchando hoti āyatiñca paṭisallāne avigatapemo. Viriyārambhe tibbacchando hoti āyatiñca viriyārambhe avigata pemo. Satinepakke tibbacchando hoti āyatiñca satinepakke avigatapemo. Diṭṭhipaṭivedhe tibbacchando hoti āyatiñca diṭṭhipaṭivedhe avigatapemo. Imāni kho bhikkhave, satta niddasavatthuniti. Anusayavaggo dutiyo.

Tassuddānaṃ:

Dve anusayā kulaṃ puggalaṃ udakūpamañca pañcamaṃ, Aniccaṃ dukkhaṃ anattā ca sukha niddasa vatthuhī te dasāti,

[PTS Page 016] [\q 16/] [BJT Page 304] [\x 304/]