AN Book of Sevens 7.1.4.1 to 7.1.4.12 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

4 Devatā vaggo. 7. 1. 4. 1 (Appamādagārava suttaṃ) (Sāvatthinidānaṃ)

32. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena [PTS Page 028] [\q 28/] bhagavā tenupasaṅkamī. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:

Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta:

Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, appamādagāravatā, paṭisanthāragāravatā. Ime kho bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī, tī

Idamavoca sā devatā, samanuñño ahosi satthā.

Atha kho sā devatā samanuñño me satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya ratatiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave sā devatā maṃ etadavoca:

Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta:

Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, appamādagāravatā, paṭisanthāragāravatā, . Ime kho bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī, tī.

Idamavoca bhikkhave sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi, tī.

30. Satthugaru dhammagaru saṅghe ca tibbagāravo, Samādhigaru ātāpi sikkhāya tibbagāravo.

31. Appamādagaru bhikkhū paṭisanthāragāravo, Abhabbo parihānāya nibbānasseva santike, ti.

[BJT Page 326] [\x 326/]

7. 1. 4. 2 (Hirigārava suttaṃ) (Sāvatthinidānaṃ)

33. Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā [PTS Page 029] [\q 29/] yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave, sā devatā maṃ etadavoca:

Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattantī. Katame satta:

Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, hirigāravatā, ottappagāravatā. Ime kho bhante, satta dhammā bhikkhuno aparihānāya saṃvattanti, ti.

Idamavoca bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī, tī.

32. Satthugaru dhammagaru saṅghe ca tibbagāravo, Samādhigaru ātāpī sikkhāya tibbagāravo.

33. Hirottappasampanno sappatisso sagāravo, Abhabbo parihānāya nibbānasseva santike"ti.

7. 1. 4. 3 (Paṭhamasovacassatā suttaṃ) (Sāvatthi nidānaṃ)

34. Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave, sā devatā maṃ etadavoca:

Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta:

Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā, ime kho bhante, satta dhammā bhikkhuno aparihānāya Saṃvattantīti.

Idamavoca bhikkhave, sā devatā idaṃ vatvā maṃ abhivādetvā padakkhīṇaṃ katvā katthevantaradhāyīti.

34. Satthugaru dhammagaru saṅghe ca tibbagāravo, Samādhigaru ātāpi sikkhāya tibbagāravo.

35. Kalyāṇamitto suvaco sappatisso sagāravo, Abhabbo parihānāya nibbānasseva santiketi.

[PTS Page 030] [\q 30/] [BJT Page 328] [\x 328/]

7. 1. 4. 4. (Dutiya sovacassatā suttaṃ) (Sāvatthinidānaṃ)

35. Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave, sā devatā maṃ etadavoca:

Sattime bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta:

Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā. Ime kho bhante, satta dhammā bhikkhuno aparihānāya saṃvattantīti.

Idamavo ca bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi:

Idha bhante, bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na satthugāravā, te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti dhammagāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na dhammagāravā ke ca dhammagāravatāya samādapeti. Ye caññe bhikkhū dhammagāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca saṅghagāravo hoti saṅghagāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na saṅghagāravā te ca saṅghagāravatāya samādapeti. Ye caññe bhikkhū saṅghagāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kāleka.Attanā ca sikkhāgāravo hoti sikkhāgāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na sikkhāgāravā te ca sikkhāgāravatāya samādapeti. Ye caññe bhikkhū sikkhāgāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca samādhigāravo hoti samādhigāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na samādhigāravā teca samādhigāravatāya samādapeti. Ye caññe bhikkhū samādhigāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca suvaco hoti sovacassatāya ca vaṇṇavādī. Ye caññe bhikkhū na suvacā te ca sovacassatāya samādapeti. Ye caññe bhikkhū suvacā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī. Ye caññe bhikkhū na kalyāṇamittā, te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā, tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenā, ti.

Idamassa1 kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmiti.

Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ajānāsi.

1 Idhassa machasaṃ.

[BJT Page 330] [\x 330/]

Idha sāriputta bhikkhu attanā ca satthugāravo hoti satthugaravatāya ca vaṇṇāvādī. Ye caññe bhikkhū na satthugāravā, te ca satthugāravatāya [PTS Page 031] [\q 31/] samādapeti. Ye caññe bhikkhū satthugāravā tesaṃ ca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti dhammagāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na dhammagāravā te ca dhammagāravatāya samādapeti. Ye caññe bhikkhū dhammagāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca saṅghagāravo hoti saṅghagāravatāya ca vaṇṇavādī. Ye caññe bhikkhū na saṅghagāravā te ca saṅghagāravatāya samādapeti. Ye caññe bhikkhū saṅghagāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca sikkhāgāravo hoti sikkhāgāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na sikkhāgāravā te ca sikkhāgāravatāya samādapeti. Ye caññe bhikkhū sikkhāgāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca samādhigāravo hoti samādhigāravatāya ca vaṇṇavādī.Ye caññe bhikkhū na samādhigāravā te ca samādhigāravatāya samādapeti. Ye caññe bhikkhū samādhigāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca suvaco hoti sovacassatāya ca vaṇṇavādī. Ye caññe bhikkhū na suvacā te ca sovacassatāya samādapeti. Ye caññe bhikkhū suvacā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena. Attanā ca kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī. Ye cañaññe bhikkhū na kalyāṇamittā, te ca kalyāṇamittatāya samādapeti. Ye caññe bhikkhū kalyāṇamittā, tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālenā, ti.

Imassa kho sāriputta, mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.

7. 1. 4. 5. (Mitta suttaṃ) (Sāvatthinidānaṃ) 36. Sattahi bhikkhave, aṅgehi samannāgato mitto sevitabbo, katamehi sattahī: Duddadaṃ dadāti, dukkaraṃ karoti, dukkhamaṃ khamati, guyhamassa āvikaroti, guyhaṃ assa pariguhati, āpadāsu na jahati, khīṇena nātimaññati. Imehi kho bhikkhave, sattahaṅgehi samannāgato mitto sevitabboti.

36. Duddadaṃ dadāti vittaṃ1 dukkaraṃ cāpi kubbati, Athopissa duruttāni khamati dukkhamānipi.

37. Guyhaṃ cassa2 akkhāti guyhassa parigūhati, Āpadāsu na jahāti khīṇena nātimaññati,

38. Yasmiṃ etāni ṭhānāni saṃvijjantīdha puggale, So mitto mittakāmena bhajitabbo tathāvidhoti.

[PTS Page 032] [\q 32/] 7. 1. 4. 6 (Bhikkhumitta suttaṃ) (Sāvatthinidānaṃ) 37. Sattahi bhikkhave, dhammehi samannāgato bhikkhūmitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapi. Katamehi sattahi:

Piyo ca hoti manāpo ca, garu ca, bhāvanīyo ca, vattā ca, vacanakkhamo ca, gambhīrañca kathaṃ kattā hoti, no ca aṭṭhāne niyojeti.

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhumitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapī'ti.

1. Duddadaṃdadāti mitto machasaṃ 2. Guyhañca tassa machasaṃ

[BJT Page 332] [\x 332/] 39. Piyo ca garu bhāvanīyo vattā ca vacanakkhamo, Gambhīrañca kathaṃ kattā no caṭṭhāne niyojaye.

40. Yasmiṃ etāni ṭhānāni saṃvijjantīdha puggale, So mitto mittakāmena atthakāmānukampako, Api nāsiyamānena bhajitabbo tathāvidhoti.

7. 1. 4. 7 (Paṭhamapaṭisambhidā suttaṃ) (Sāvatthinidānaṃ)

38. Sattahi bhikkhave, dhammehi samannāgato bhikkhu na cirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Katamehi sattahi:

Idha bhikkhave, bhikkhū idaṃ me cetaso līnattanti yathābhūtaṃ pajānāti. Ajjhattaṃ saṅkhittaṃ vā cittaṃ ajjhattaṃ me saṅkhittaṃ cittanti yathābhūtaṃ pajānāti. Bahiddhā vikkhittaṃ vā cittaṃ bahiddhā me vikkhittaṃ cittanti yathābhūtaṃ pajānāti. Tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā saññā uppajjanti, viditā upaṭṭhahanti, [PTS Page 033] [\q 33/] viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaṃ suggahītaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividitaṃ paññāya.

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu na cirasseva catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja vihareyyā"ti.

[PTS Page 034] [\q 34/] 7. 1. 4. 8. (Dutiya paṭisambhidā suttaṃ) (Sāvatthinidānaṃ) 39. Sattahi bhikkhave, dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharati. Katamehi sattahi:

Idha bhikkhave, sāriputto idaṃ me cetaso līnattanti yathābhūtaṃ pajānāti. Ajjhattaṃ saṅkhittaṃ vā cittaṃ ajjhattaṃ me saṅkhittaṃ cittanti yathābhūtaṃ pajānāti. Bahiddhā vikkhittaṃ vā cittaṃ bahiddhā me vikkhittaṃ cittanti yathābhūtaṃ pajānāti. Tassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

[BJT Page 334] [\x 334/]

Viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, Viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Sappāyāsappāyesu kho panassa dhammesu hīnappaṇītesu kaṇhasukkasappaṭibhāgesu nimittaṃ suggahītaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya.

Imehi kho bhikkhave sattahi dhammehi samannāgato sāriputto catasso paṭisambhidā sayaṃ abhiññā sacchikatvā upasampajja viharatī"ti.

7. 1. 4. 9. (Paṭhama cittavasavattana suttaṃ) (Sāvatthinidānaṃ)

40. Sattahi bhikkhave, dhammehi samannāgato bhikkhū cittaṃ vasevatteti, no ca bhikkhu cittassa vasena vattati. Katamehi sattahi:

Idha bhikkhave, bhikkhu samādhikusalo hoti, samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, samādhissa kallitakusalo1 hoti, samādhissa gocarakusalo hoti, samādhissa abhinīhārakusalo hoti.

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū cittaṃ vase vatteti, no ca bhikkhū cittassa vasena vattati.

7. 1. 4. 10. (Dutiya cittavasavattana suttaṃ) (Sāvatthinidānaṃ) 41. Sattahi bhikkhave, dhammehi samannāgato sāriputto cittaṃ vase vatteti, no ca sāriputto cittassa vasena vattatī. Katamehi sattahī:

Idha bhikkhave, sāriputto samādhikusalo hoti, samādhissa samāpattikusalo, samādhissa ṭhitikusalo, samādhissa vuṭṭhānakusalo, samādhissa kallitakusalo, 1samādhissa gocarakusalo, samādhissa abhinīhārakusalo hoti.

Imehi kho bhikkhave, sattahi dhammehi samannāgato sāriputto cittaṃ vase vatteti, no ca sāriputto cittassa vasena vattati"ti.

1Kalyāṇakusalo machasaṃ

[BJT Page 336] [\x 336/]

7. 1. 4. 11 (Paṭhama niddasavatthu suttaṃ) 42. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pāvisi.

Atha kho āyasmato [PTS Page 035] [\q 35/] sāriputtassa etadahosi: atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. Atha kho āyasmā sāriputto yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.

Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: yo hi koci āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, " niddaso bhikkhū, ti alaṃ vacanāyāti.

Atha kho āyasmā sāriputto tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi, na paṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi. 'Bhagavato santike etassa bhisitassa atthaṃ ājānissāmīti.

Atha kho āyasmā sāriputto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: Idhāhaṃ bhante, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ bhante, etadahosi: atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yenaññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. Atha khvāhaṃ bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ. Tena kho pana bhante, samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ [PTS Page 036] [\q 36/] sannipatitānaṃ ayamantarā kathā udapādi: yo hi koci āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, "niddaso bhikkhū, ti alaṃ vacanāyā, ti. Atha khvāhaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ, na paṭikkosiṃ. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmiṃ "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmi, ti.

Sakkā nu kho bhante, imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhūti paññapetūnti.

Na kho sāriputta, sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhūti paññāpetuṃ.

Satta kho imāni sāriputta, niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni satta:

[BJT Page 338] [\x 338/] Idha sāriputta, bhikkhu sikkhāsamādāne tibbacchando hoti āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā1 tibbacchando hoti āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti, āyatiñca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti, āyatiñca paṭisallāne avigatapemo. Viriyārambhe tibbacchando hoti, āyatiñca viriyāramhe avigatapemo. Satinepakke tibbacchando hoti, āyatiñca satinepakke avigatapemo. Diṭṭipaṭivedhe tibbacchando hoti, āyatiñca diṭṭhipaṭivedhe avigatapemo.

Imāni kho sāriputta, satta niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni. Imehi kho sāriputta, sattahi niddasavatthūhi, samannāgato bhikkhū dvādasa cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Catuvīsatiṃ cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti [PTS Page 037] [\q 37/] alaṃ vacanāya. Chantiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Aṭṭhacattārīsañcepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyāti.

7. 1. 4. 12 (Dutiya niddasavatthu suttaṃ) 43. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya kosambiyaṃ piṇḍāya pāvisi. Atha kho āyasmato ānandassa etadahosi: atippago kho tāva kosambiyaṃ piṇḍāya carituṃ, yannūnā, haṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti.

Atha kho āyasmā ānando yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi. Sammodaniyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.

Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: yo hi koci āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, " niddaso bhikkhū, ti alaṃ vacanāyāti,

Atha kho āyasmā ānando tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi, na paṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmi, ti.

Atha kho āyasmā ānando kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando [PTS Page 038] [\q 38/] bhagavantaṃ etadavoca: 1. Dhammanikantiyā sīmu.

[BJT Page 340] [\x 340/] Idhāhaṃ bhante, pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya kosambiyaṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ bhante, etadahosi: atippago kho tāva kosambiyaṃ pīṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyantī. Atha khvāhaṃ bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ.

Tena kho pana bhante, samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ ayamantarā kathā udapādi:

Yo hi koci āvuso, dvādasavassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyāti.

Atha khvāhaṃ bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ, na paṭikkosiṃ. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃ "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī, ti.

Sakkā nu kho bhante, imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhūti1 paññāpetunti. Na kho ānanda sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena

Niddaso bhikkhūti1 paññāpetunti. Satta kho imāni ānanda niddasavatthuni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni satta:

Idhānanda, bhikkhu saddho hoti. Hirimā hoti. Ottappī hoti. Bahussuto hoti. Āraddhavīriyo hoti. Satimā hoti. Paññavā hoti.

Imāni kho ānanda satta niddasavatthuni mayā sayaṃ abhiññā sacchikatvā paveditāni.

[PTS Page 039] [\q 39/] Imehi kho ānanda sattahi niddasavatthuhi samannāgato bhikkhū dvādasa cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāyāti. Catuvīsatiñcepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Chattiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanāya. Aṭṭhacattārīsañcepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati, niddaso bhikkhūti alaṃ vacanā yāti. Devatāvaggo catuttho

Tassuddānaṃ

Appamādo hiri ceva dve dve suvacā mittā, Dve paṭisamhidā dve vasā dve niddasavatthunāti. 2

1 Niddaso bhikkhu sīmu, 2. Appamādo hirimā cha dve sutavā duve balaṃ Duve paṭisamahidā ca niddasavatthu pare duveti sīmu.

[BJT Page 342] [\x 342/]