AN Book of Sevens 7.1.5.7 to 7.1.5.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

[PTS Page 054] [\q 54/] [BJT Page 362] [\x 362/] 7. 1. 5. 7 (Methuna suttaṃ) (Sāvatthi nidānaṃ) 50. Atha kho jānussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jānussoṇi brāhmaṇo bhagavantaṃ etadavoca:

Bhavamipi no samaṇo gotamo brahmacārī paṭijānātīti.

"Yaṃ hi taṃ brāhmaṇa, sammā vadamāno vadeyya. Akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caratīti, mamevetaṃ brāhmaṇa, sammā vadamāno vadeyya" ahaṃ hi brāhmaṇa, akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carāmīti.

Kimpana bho gotama, brahmacariyassa khaṇḍampi jiddampi sabalampi kammāsampīti.

(1) Idha brāhmaṇa, ekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, api ca kho mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati, so tadassādeti, taṃ nikāmeti. Tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyayassa khaṇḍampi jiddampi sabalampi kammāsampi.

Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.

[PTS Page 055] [\q 55/] (2) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃ dvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati. Api ca kho mātugāmena saddhiṃ sañjagghati saṅkīḷati saṅkelāyati. So tadassādeti, taṃ nikāmeti tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi dammāsampi.

Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.

(3) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, api ca kho mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati. So tadassādeti, taṃ nikāmeti. Tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi dammāsampi.

Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.

(4) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇovā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvaya samāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, napi mātugāmassa cakkhunā cakkhūṃ upanijjhāyati pekkhati, api ca kho mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā. So tadassādeti. Taṃ nikāmeti. Tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi.

Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.

(5) Punaca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyatinapi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati napi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā, api ca kho yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni, tāsi anussarati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi.

Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.

[BJT Page 364] [\x 364/] (6) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇovā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati na pi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā napi yānissa tāni pubbe mātugā mena saddhiṃ hasitalapitakiḷitāni tāni anussarati. Api ca kho passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricāriyamānaṃ. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi dammāsampi.

Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.

(7) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇovā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati na pi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā napi yānissa tāni pubbe mātugā mena saddhiṃ hasitalapitakiḷitāni tāni anussarati. Napi passati gahapatiṃ, vāgahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricāriyamānaṃ api ca kho aññataraṃ devanikāyaṃ paṇīdhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. So kadassādeti, 2 tannikāmeti, tena ca vittiṃ āpajjati.

Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi jiddampi sabalampi kammāsampi.

Ayaṃ vuccati brāhmaṇa, [PTS Page 056] [\q 56/] aparisuddhaṃ brahmacariyaṃ carati, saṃyutto methunena saṃyogena na parimuccati, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.

Yāvakīvañcāhaṃ brāhmaṇa imesaṃ sattannaṃ methunasaṃyogānaṃ aññataraññataraṃ3 methunasaṃyogaṃ attani appahīnaṃ samanupassiṃ, neva tāvāhaṃ brāhmaṇa, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ.

Yato ca kho ahaṃ brāhmaṇa, imesaṃ sattannaṃ methunasaṃyogānaṃ na aññataraññataraṃ methunasaṃyogaṃ attani appahīnaṃ samanupassiṃ, athāhaṃ brāhmaṇa, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho, paccaññāsiṃ.

Ñāṇañca pana me dassanaṃ udapādi: akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti.

Evaṃ vutte jānussoṇī brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya, " cakkhūmanto rūpāni dakkhinti"2ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotama saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

[PTS Page 057] [\q 57/] 7. 1. 5. 8. (Saṃyogavisaṃyoga dhammapariyāya suttaṃ) (Sāvatthinidānaṃ)

51. Saṃyogavisaṃyogaṃ vo bhikkhave, dhammapariyāyaṃ desissāmi. Taṃ sunātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca so bhikkhave saṃyogavisaṃyogo dhammapariyāyo:

Itthi bhikkhave ajjhattaṃ itthindriyaṃ manasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ sā tattha rajjati, tatrābhiramati. Sā tattha rattā tatrābhiratā bahiddhā purisindriyaṃ manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. Sā tattha rajjati, tatrābhiramati. Sā tattha rattā tatrābhiratā bahiddhā saṃyogaṃ ākaṅkhati. Yañcassā saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca ākaṅkhati. Itthatte bhikkhave, abhiratā sattā purisesu saṃyogaṃ gatā. Evaṃ kho bhikkhave, itthi itthattaṃ nātivattati.

1. Parivārayamānaṃmachasaṃ 2. Taṃ assādeti machasaṃ 3. Aññataraṃ sīmu.

[BJT Page 366] [\x 366/] Puriso bhikkhave, ajjhattaṃ purisindriyaṃ manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. So tattha rajjati tatrābhiramati. So tattha ratto tatrābhirato bahiddhā itthindriyaṃ manasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. So tattha rajjati, tatrābhiramati. So tattha ratto tatrābhirato bahiddhā saṃyogaṃ ākaṅkhati. Yañcassa saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca ākaṅkhati. Purisatte bhikkhave, abhiratā sattā itthisu saṃyogaṃ gatā. [PTS Page 058] [\q 58/] evaṃ kho bhikkhave, purise purisattaṃ nātivattati.

Evaṃ kho bhikkhave, saṃyogo hoti Kathañca bhikkhave, visaṃyogo hoti

Itthi bhikkhave, ajjhattaṃ itthindriyaṃ na manasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. Sā tattha na rajjati. Tattha nābhiramati. Sā tattha arattā tatra anabhiratā bahiddhā purisindriyaṃ na manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. Sā tattha na rajjati, tattha nābhiramati. Sā tattha arattā tatra anabhiratā bahiddhā saṃyogaṃ nākaṅkhati. Yaṃ cassā saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca nākaṅkhati. Itthatte kho bhikkhave, anabhiratā sattā purisesu visaṃyogaṃ gatā. Evaṃ kho bhikkhave, itthi itthattaṃ ativattati.

Puriso bhikkhave, ajjhattaṃ purisindriyaṃ na manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. So tattha na rajjati tatrābhiramati. So tattha ratto tatra anabhirato bahiddhā itthindriyaṃ namanasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. So tattha na rajjati, tatranābhiramati. So tattha aratto tatra anabhirato bahiddhā saṃyogaṃ nākaṅkhati. Yañcassa saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca nākaṅkhati. Purisatte bhikkhave, anabhiratā sattā itthisu visaṃyogaṃ gatā. Evaṃ kho bhikkhave, puriso purisattaṃ ativattati.

Evaṃ [PTS Page 059] [\q 59/] kho bhikkhave, visaṃyogo hoti,

Ayaṃ kho bhikkhave, saṃyoga visaṃyogo dhammapariyāyoti.

1Nābhirato sīmu.

[BJT Page 368] [\x 368/]

7. 1. 5. 9 (Dānamahapphala suttaṃ) 52. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggārāya pokkharaṇīyā tire. Atha kho sambahulā campeyyakā upāsakā yenāyasmā sāriputto tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho campeyyakā upāsakā āyasmantaṃ sāriputtaṃ etadavocuṃ:

Cirassutā no bhante sāriputta, bhagavato sammukhā dhammikathā. Sādhu mayaṃ bhante, labheyyāma bhagavato santikā dhammiṃ kathaṃ savaṇāyāti.

Tena hāvuso tadahuposathe āgaccheyyātha appevanāma labheyyātha bhagavato sammukhā dhammiṃ kathaṃ1 savaṇāyāti. Evaṃ bhanteti kho te campeyyakā upāsakā āyasmato sāriputtassa paṭissutvā uṭṭhāyāsanā āyasmantaṃ sāriputtaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

Atha kho te campeyyakā upāsakā tadahuposathe yenāyasmā sāriputto tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.

Atha kho āyasmā sāriputto tehi campeyyakehi upāsakehi saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca:

[PTS Page 060] [\q 60/] siyā nu kho bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ2na mahānisaṃsaṃ. Siyā pana bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ3 mahānisaṃsanti.

Siyā sāriputta, idhekaccassa tādisaṃ yeva dānaṃ dinnaṃ na mahapphalaṃ2 na mahānisaṃsaṃ. Siyā pana sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ3 mahānisaṃsanti. Ko nu kho bhante, hetu ko paccayo yena idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ. Ko pana bhante4 hetu ko paccayo yena idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsanti?

1. Bhagavatā dhammi kathaṃ syā 2. Na mahapphalaṃ hoti machasaṃ 3. Mahapphalaṃ hotimachasaṃ 4. Ko nukho bhante machasaṃ

[BJT Page 370] [\x 370/] (1) Idha sāriputta, ekacco sāpekho1 dānaṃ deti, paṭibaddhacitto dānaṃ deti, sannidhipekho dānaṃ deti, imaṃ pecca paribhuñjissāmiti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ.

Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti. Evaṃ bhante,

Tatra sāriputta, yvāyaṃ sāpekho1 dānaṃ deti, paṭibaddha citto dānaṃ deti, sannidhipekho dānaṃ deti, imaṃ pecca paribhuñjissāmiti dānaṃ deti. So taṃ [PTS Page 061] [\q 61/] dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ2 āgāmī hoti āgantā itthattaṃ.

(2) Idha pana sāriputta, ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūñjissāmīti dānaṃ deti. Api ca kho sāhu dānanti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassavā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadīpeyyaṃ.

Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante. Tatra sāriputta yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūñjissāmiti dānaṃ deti. Api ca kho sāhu dānanti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃiddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ2 āgāmī hoti āgantā itthattaṃ

(3) Idha pana sāriputta, ekaccona heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, naimaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti api ca kho dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃkulavaṃsaṃ hāpetunti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ

Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti evaṃ bhante.

Tatra sāriputta, yvāyaṃ na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūjjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti. Apica kho dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃkulavaṃsaṃ hāpetunti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parama maraṇā cātummahā rājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvātaṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ2 āgāmī hoti āgantā itthattaṃ

(4) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Api ca kho ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti so taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ

Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.

Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Api ca kho ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ

(5) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti api ca kho yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ: aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna saṃvibhāgo bhavissatīti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ

Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.

Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, na ime pacanti, nārahāmi Pacanto apacantānaṃ adātunti dānaṃ deti. Api ca kho yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:aṭṭakassa cāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedāparammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ (6) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ: Aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna saṃvibhāgo bhavissatīti dānaṃ deti. Api ca kho imaṃ me dānaṃ dadato cittaṃ pasidati, attamanatā somanassaṃ upajāyatīti3 dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā vasathapadīpeyyaṃ

Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.

Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, na ime pacanti, nārahāmi Pacanto apacantānaṃ adātunti dānaṃ deti. Napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:aṭṭakassa cāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. Api ca kho imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatīti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ

(7) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ: Aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna [PTS Page 062] [\q 62/] saṃvibhāgo bhavissatīti dānaṃ deti. Napi imaṃ me dānaṃ dadato cittaṃ pasidati, attamanatā somanassaṃ Upajāyatīti3 dānaṃ deti. Api ca kho cittālaṃkāraṃ cittaparikkhāranti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ

Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.

1 Sāpekkhosyā 2 ādhipaccaṃmachasaṃ 3 upapādiyatisīmu.

[BJT Page 372] [\x 372/]

Tatra sāriputta, yvāyaṃ na heva sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, ime na pacanti, nārahāmi Pacanto apacantānaṃ dānaṃ adātunti dānaṃ deti. Napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. Napi imaṃ me dānaṃ Dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatīti dānaṃ deti.

Api ca kho cittālaṃkāraṃ cittaparikkhāranti2 dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ [PTS Page 063] [\q 63/] kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ anāgāmī hoti anāgantā itthattaṃ.

Ayaṃ kho sāriputta hetu ayaṃ paccayo, yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ.

Ayaṃ pana sāriputta, hetu ayaṃ paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsanti.


7. 1. 5. 10 (Nandamātu suttaṃ) 53. Evamme sutaṃ: ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahāmoggallāno dakkhiṇāgirismiṃ cārikaṃ caranti mahatā bhikkhu saṅghena saddhiṃ. Tena kho pana samayena veḷukaṇṭakī nandamātā upāsikā rattiyā paccūsasamayaṃ paccūṭṭhāya pārāyaṇaṃ sarena bhāsati.

Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya3 dakkhiṇaṃ disaṃ gacchati kenacideva karaṇīyena. Assosi kho vessavaṇo mahārājā nandamātāya upāsikāya pārāyaṇaṃ sarena bhāsantiyā. Sutvā kathāpariyosānaṃ āgamayamāno aṭṭhāsi. Atha kho nandamātā upāsikā pārāyaṇaṃ sarena bhāsitvā tuṇhī ahosi.

Atha kho vessavaṇo mahārājā nandamātāya upāsikāya kathāpariyosānaṃ viditvā abbhanumodi: sādhu bhagini, sādhu bhaginīti.

Ko panesa bhadramukhāti.

Ahaṃ te bhaginī bhātā vessavaṇo mahārājāti.

Sādhu bhadramukha, tena hi yo me ayaṃ dhammapariyāyo bhaṇito, idante hotu ātitheyyanti.

Sādhu bhaginī, etaṃ ceva me [PTS Page 064] [\q 64/] hotu ātitheyyaṃ: sve ca sāriputta moggallānapamukho bhikkhusaṅgho akatapātarāso veḷukaṇṭakaṃ āgamissati. Tañca bhikkhusaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi. Evañca me bhavissati ātitheyyanti.

1. Upajāyātīti machasaṃ, upapādiyatīti sīmu. 2. Cittālaṃkāracitataparikkhāraṃ machasaṃ 3. Uttaradisāya sīmu.

[BJT Page 374] [\x 374/]

Atha kho nandamātā upāsikā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi. Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho akatapātarāso yena veḷukaṇṭako tadavasarī.

Atha kho nandamātā upāsikā aññataraṃ purisaṃ āmantesi: ehi tvaṃ ambho purisa, ārāmaṃ gantvā bhikkhūsaṅghassa kālaṃ ārocehi: "kālo bhante, ayyāya nandamātuyā nivesane niṭṭhitaṃ bhatta, nti. Evaṃ ayye, ti kho so puriso nandamātāya upāsikāya paṭissutvā ārāmaṃ gantvā bhikkhūsaṅghassa kālaṃ ārocesi: "kālo bhante, ayyāya nandamātuyā nivesane niṭṭhitaṃ bhattanti, "

Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena nandamātuyā upāsikāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññattāsane nisīdi.

Atha kho nandamātā upāsikā sāriputtamoggallānapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatvā santappesi sampavāresi. Atha kho nandamātā upāsikā āyasmantaṃ sāriputtaṃ bhuttāviṃ onītapattapāṇīṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nandamātaraṃ upāsikaṃ āyasmā sāriputto etadavoca:

Ko pana te nandamāte, bhikkhusaṅghassa abbhāgamanaṃ ārocesīti.

Idhāhaṃ bhante, rattiyā paccusasamayaṃ paccuṭṭhāya pārāyaṇaṃ sarena bhāsitvā tuṇhī ahosiṃ. Atha kho bhante, vessavaṇo [PTS Page 065] [\q 65/] mahārājā mama kathāpariyosānaṃ viditvā abbhanumodi "sādhu bhaginī, sādhu bhaginī, ti.

Ko paneso bhadramukhāti ahaṃ te bhagini, bhātā vessavaṇo mahārājā.

Sādhu bhadramukha, tena hi yo me ayaṃ dhammapariyāyo bhaṇito, idaṃ te hotu ātitheyyanti. Sādhu bhagini, etañceva me hotu ātitheyyaṃ: sve ca sāriputtamoggallānapamukho bhikkhusaṅgho akatapātarāso veḷukaṇṭakaṃ āgamissati. Tañca bhikkhūsaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi. Etañca me bhavissati ātitheyyanti. Yadidaṃ bhante, dāne puññaṃ hi taṃ1 vessavaṇassa mahārājassa sukhāya hotuti.

(1) Acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma vessavaṇena mahārājena evaṃ mahiddhikena evaṃ mahesakkhena devaputtena sammukhā sallapissatīti.

(2) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññepi acchariyo abbhuto dhammo:

Idha me bhante nando nāma2 eko puttako piyo manāpo. Taṃ rājāno kismiñcideva pakaraṇe okkassa paggayha jīvitā voropesuṃ. Tasmiṃ kho panāhaṃ bhante, dārake gahite vā gayhamāne vā baddhe vā vajjhamāne vā hate vā haññamāne vā nābhijānāmi cittassa aññathattanti.

1 Puññaṃ puññamahīti machasaṃ, puññamahaṃ[pts.] Puññamahitaṃ syā 2. Nandako nāmasīmu.

[BJT Page 376] [\x 376/] Acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma cittuppādampi parisodhessatīti. (3) Na kho me [PTS Page 066] [\q 66/] bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:

Idha me bhante, sāmiko kālakato assa aññataraṃ yakkhayoniṃ upapanno. 1 So me teneva purimena attabhāvena uddasseti. Na kho panāhaṃ bhante, abhijānāmi tato nidānaṃ cittassa aññathattanti.

Acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma cittuppādampi parisodhessatīti. (4) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:

Yatohaṃ bhante, sāmikassa daharasseva daharā ānītā, nābhijānāmi sāmikaṃ manasāpi aticaritā, kuto pana kāyenāti.

Acchariyaṃ nandamāte, abbhutaṃ nandamāte, yatra hi nāma cittuppādamattampi parisodhessatīti.

(5) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:

Yadāhaṃ bhante, upāsikā paṭidesitā, nābhijānāmi kiñci sikkhāpadaṃ sañcicca vītikkamitāti. Acchariyaṃ nandamāte, abbhutaṃ nandamāteti. (6) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:

Idhāhaṃ bhante, yāvadeva2 ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vicekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ3 pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Pītiyā ca virāgā upekkhakā ca viharāmi, satā ca sampajānā sukhañca [PTS Page 067] [\q 67/] kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhantī upekkhako satimā sukhavihāriti tatiyaṃ jhanaṃ upasampajja viharāmi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi.

1. Yakkhayoniyaṃ uppanno sīmu. 2. Yāvade machasaṃ 3 vivekajaṃ machasaṃ. [BJT Page 378] [\x 378/] Acchariyaṃ nandamāne abbhutaṃ nandamāteti.

(7) Na kho me bhante esova1 acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:

Yānīmāni bhante, bhagavatā desitāni pañcorambhāgiyāni saññojanāni, nāhaṃ tesaṃ kiñci attani appahīnaṃ samanupassāmi.

Acchariyaṃ nandamāte, abbhutaṃ nandamāteti.

Atha kho āyasmā sāriputto nandamātaraṃ upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmiti.

Nandamātusuttaṃ dasamaṃ

Mahāyaññavaggo2pañcamo.

Tassuddānaṃ:

Ṭhiti parikkhāramaggi3 yaññaṃ saññā parā duve4 Methunā saṃyogo dānaṃ5 nandamātena te dasā, ti.

Paṭhamo paṇṇāsako niṭṭhito. 6

1. Eseva machasaṃ, 2. Mahāpuññavaggo [pts 3.] Cittaparikkhāraṃ dve aggisīmu Aggisaññāaparā duve sīmu 4. Aggisaññā ca dve parāmachasaṃ 5. Methunā ca saṃyogo annaṃ sīmu, 6. Paṇṇasako samanto machasaṃ.

[BJT Page 380] [\x 380/]