AN Book of Sevens 7.2.3.1 to 7.2.3.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

3. Vinaya vaggo 7. 2. 3. 1. (Paṭhama vinayadhara suttaṃ)

(Sāvatthinidānaṃ) 22. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi: Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvi, samādāya sikkhati sikkhāpadesu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ [PTS Page 141] [\q 141/] nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.

7. 2. 3. 2 (Dutiya vinayadhara suttaṃ) (Sāvatthinidānaṃ) 23. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinayadharo hoti. Katamehi sattahi: Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattīṃ jānāti. Garukaṃ āpattīṃ jānāti. Ubhayānī kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Catunnaṃ jhānānaṃ ābhīcetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.

7. 2. 3. 3. (Tatiya vinayadhara suttaṃ)

(Sāvatthi nidānaṃ) 24. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti. Katamehi sattahi: Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Vinaye kho pana ṭhito hoti asaṃhīro. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.

[BJT Page 484] [\x 484/] [PTS Page 142] [\q 142/]

7. 2. 3. 4 (Catuttha vinayadhara suttaṃ) (Sāvatthinidānaṃ)

25. Sattahi bhikkhave dhammehi samannāgato bhikkhū vinayadharo hoti. Katamehi sattahi: Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ1, tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinayadharo hotīti.

7. 2. 3. 5 (Paṭhama vinayadharasobhana suttaṃ) (Sāvatthinidānaṃ)

26. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinayadharo sobhati. Katamehi sattahi:

Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinayadharo sobhatīti.

7. 2. 3. 6 (Dutiya vinayadharasobhana suttaṃ) (Sāvatthinidānaṃ) 27. Sattahi bhikkhave, dhammehi samannāgato bhikkhū vinayadharo sobhati. Katamehi sattahi: Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattīṃ jānāti. Garukaṃ āpattīṃ jānāti. Ubhayānī kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso. Catunnaṃ jhānānaṃ ābhīcetasikānaṃ diṭṭhadhammasukhavihārānaṃ tikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

[PTS Page 143] [\q 143/] Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo sobhatīti.

[BJT Page 486] [\x 486/]

7. 2. 3. 7 (Tatiyavinayadharasobhana suttaṃ) (Sāvatthi nidānaṃ) 28. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinayadharo sobhati. Katamehi sattahi: Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Vinaye kho pana ṭhito hoti asaṃhīro. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo sobhatīti.

7. 2. 3. 8 (Catutthavinayadharasobhana suttaṃ) (Sāvatthinidānaṃ)

29. Sattahi bhikkhave dhammehi samannāgato bhikkhū vinayadharo sobhati. Katamehi sattahi: Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ1, tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇaṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhū vinayadharo sobhatīti.

7. 2. 3. 9 (Satthusāsana suttaṃ) (Sāvatthinidānaṃ) 30. Atha kho āyasmā upālī, yena bhagavā tenupasaṅkami. Tenupasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca:

Sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yaṃ ahaṃ bhagavato dhammaṃ sutvā eko vupakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

[BJT Page 488] [\x 488/]

Ye kho tvaṃ upāli dhamme jāneyyāsi "ime dhammā na ekantanibbidāya virāgaya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī"ti, ekaṃ senupāli dhāreyyāsi: neso dhammo, nese vinayo, netaṃ satthusāsananti. Ye ca kho tvaṃ upāli, dhamme jāneyyāsi: "ime dhammā ekantanibbidāya virāgaya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī"ti, ekaṃ senupāli, dhāreyyāsi: eso dhammo, eso vinayo, etaṃ satthusāsanantī

[PTS Page 144] [\q 144/] 7. 2. 3. 10 (Adhikaraṇasamatha suttaṃ) (Sāvatthinidānaṃ) 31. Sattime bhikkhave, adhikaraṇasamatha dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya. Katame satta:

Sammukhā vinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāta karaṇaṃ dātabbaṃ, yebhūyyasikā dātabbā, tassapāpiyyasikā dātabbā, tiṇavatthārako dātabbā.

Ime kho bhikkhave, satta adhikaraṇasamathā dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāyāti.

Vinayavaggo tatiyo.

Tassuddānaṃ: Caturo vinayadharā caturo vinayadharasobhanā honti Sāsanaṃ tatiyavagge dasupāli adhikaraṇasamathenāti.

[BJT Page 490] [\x 490/]