AN Book of Sevens 7.2.4.1 to 7.2.4.10 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

4. Samaṇavaggo 7. 2. 4. 1 (Bhikkhudhamma suttaṃ) (Sāvatthinidānaṃ) 32. Sattannaṃ bhikkhave dhammānaṃ bhinnattā bhikkhū hoti. Katamesaṃ sattannaṃ:

Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.

7. 2. 4. 2 (Samaṇadhamma suttaṃ) (Sāvatthinidānaṃ) 33. Sattannaṃ bhikkhave dhammānaṃ samitattā samaṇo hoti. Katamesaṃ sattannaṃ:

Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.

7. 2. 4. 3 (Brāhmaṇadhamma suttaṃ) (Sāvatthinidānaṃ) 34. Sattannaṃ bhikkhave dhammānaṃ bāhitattā brāhmaṇo hoti. Katamesaṃ sattannaṃ: Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.

7. 2. 4. 4 (Sotthiyadhamma suttaṃ) (Sāvatthinidānaṃ) 35. Sattannaṃ bhikkhave dhammānaṃ nissutattā sotthiyo hoti. Katamesaṃ sattannaṃ: Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.

7. 2. 4. 5 (Nahātakadhamma suttaṃ) (Sāvatthinidānaṃ) 36. Sattannaṃ bhikkhave dhammānaṃ nahātattā nahātako hoti. Katamesaṃ sattannaṃ: Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.

[PTS Page 145] [\q 145/] 7. 2. 4. 6 (Vedagudhamma suttaṃ) (Sāvatthinidānaṃ) 37. Sattannaṃ bhikkhave dhammānaṃ viditattā vedagu hoti. Katamesaṃ sattannaṃ:

Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.

[BJT Page 492] [\x 492/]

7. 2. 4. 7 (Ariyadhamma suttaṃ) (Sāvatthinidānaṃ) 38. Sattannaṃ bhikkhave dhammānaṃ arahattā ariyo hoti. Katamesaṃ sattannaṃ:

Sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti.

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhū hotīti.

7. 2. 4. 8 (Arahatta dhammasuttaṃ) (Sāvatthinidānaṃ) 39. Sattannaṃ bhikkhave dhammānaṃ ārakattā arahā hoti. Katamesaṃ sattannaṃ:

Sakkāyadiṭṭhi ārakā hoti, vicikicchā ārakā hoti, sīlabbataparāmāso ārako hoti, rāgo ārako hoti, doso ārako hoti, moho ārako hoti, māno ārako hoti.

Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ ārakattā arahā hotīti.

7. 2. 4. 9 (Asaddhammasuttaṃ) (Sāvatthinidānaṃ) 40. Sattime bhikkhave, asaddhammā. Katame satta:

Assaddho hoti, ahiriko hoti, anottāpī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti.

Ime kho bhikkhave, satta asaddhammā.

7. 2. 4. 10 (Saddhammasuttaṃ) 40. Sattime bhikkhave, saddhammā. Katame satta:

Saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, satimā hoti, paññavā hoti.

Ime kho bhikkhave, satta saddhammā.

Samaṇavaggo catuttho. Tassuddānaṃ: Bhikkhu samaṇabrāhmaṇa sotthiyo ca nahātako Vedagu ariyo arahā dve ca dhammāti te dasa*

  • Bhikkhuṃ samaṇobrāhmaṇe sotthiyoceva nahātako

Vedaguariyo arahā asaddhammā ca saddhammāti, machasaṃ

[BJT Page 494] [\x 494/]