AN Book of Sixes 6.1.2.1 to 6.1.2.5 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

2 Sārāṇīyavaggo 6, 1. 2. 1 (Paṭhama sārāṇīyasuttaṃ) (Sāvatthinidānaṃ)

11. Chayime bhikkhave dhammā sārāṇīyā. 1 Katame cha: (1) Idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo. 2

(2) Puna ca paraṃ bhikkhave bhikkhūno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo.

(3) Puna ca paraṃ bhikkhave bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo.

[PTS Page 289] [\q 289/] (4) puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti, sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sārāṇīyo.

(5) Puna ca paraṃ bhikkhave bhikkhu yāni tānī sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhūjissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo

(6) Puna ca paraṃ bhikkhave bhikkhu yāyaṃ diṭṭhi ariyā nīyyāṇikā nīyāti takkarassa sammādukkhakkhayāya. Tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīsu Āvī ceva raho ca. Ayampi dhammo sārāṇīyo. Ime kho bhikkhave cha dhammā sārāṇīyāti. 6. 1. 2. 2. ( Dutiya sārāṇīyasuttaṃ) (Sāvatthinidānaṃ) 12. Chayime bhikkhave dhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā eki bhāvāya saṃvattanti. Katame cha:

(1) Idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati,

1. Sāraṇīyā machasaṃ 2. Sāraṇīyo machasaṃ 3. Sabrahmacārīhi machasaṃ

[BJT Page 020] [\x 20/]

(2) Puna ca paraṃ bhikkhave bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo2.

(3) ( Puna ca paraṃ bhikkhave bhikkhuno) mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

(4) Puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī hoti [PTS Page 290] [\q 290/] sīlavantehi sabrahmacārihī sādhāraṇabhogī. Ayampi dhammo sārāṇiyo piyakaraṇo garu karaṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

(5) Puna ca paraṃ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhūjissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

(6) Puna ca paraṃ bhikkhave bhikkhu yāyaṃ diṭṭhi ariyā niyyāṇikā nīyāti takkarassa sammādukkhakkhāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīsu āvī ceva raho ca, ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Ime kho bhikkhave cha dhammā sārāṇiyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattantīti.

6. 1. 2. 3. (Nissāraṇīyasuttaṃ) (Sāvatthinidānaṃ)

13. Chayimā bhikkhave nissāraṇīyā dhātuyo. Katamā cha: (1) Idha bhikkhave bhikkhu evaṃ vadeyya "mettā hi kho me ceto vimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatī"ti. So mā hevantissa vacanīyo: "māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca [PTS Page 291] [\q 291/] panassa byāpādo cittaṃ pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjati, nissaraṇaṃ hetaṃ āvuso vyāpādassa yadidaṃ mettācetovimutti"ti.

[BJT Page 022] [\x 22/]

(2) Idha pana bhikkhave bhikkhū evaṃ vadeyya: " karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha va pana me vihesā cittaṃ pariyādāya tiṭṭhatī"tī. So mā hevantissa vacanīyo: " mā āyasmā evaṃ avaca. Mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa vihesā cittaṃ pariyādāya ṭhassati, ti netaṃ ṭhānaṃ vijjati, nissaraṇaṃ hetaṃ āvuso vihesā, yadidaṃ karuṇā cetovimutti"ti.

(3) Idha pana bhikkhave bhikkhu evaṃ vadeyya:" muditā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me arati cittaṃ pariyādāya tiṭṭhatī"tī. So mā hevantissa vacanīyo, " mā āyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa arati cittaṃ pariyādāya ṭhassati, ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso aratiyā yadidaṃ muditā cetovimuttī"ti.

(4) Idha pana bhikkhu evaṃ vadeyya: "upekkhā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatī"tī. So mā hevantissa vacanīyo: " mā āyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya [PTS Page 292] [\q 292/] susamāraddhāya, atha ca panassa rāgo cittaṃ pariyādāya ṭhassatī, tī netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso rāgassa yadidaṃ upekkhācetovimuttī"tī.

[BJT Page 024] [\x 24/]

(5) Idha pana bhikkhave bhikkhū evaṃ vadeyya. " Animittā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me nimittānusārī viññāṇaṃ hotī"ti. So mā hevantissa vacanīyo: "mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa nimittānusārī viññāṇaṃ bhavissatī, tī netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso sabbanimittānaṃ yadidaṃ animittā cetovimuttī"ti.

(6) Idha pana bhikkhave bhikkhū evaṃ vadeyya: " asmīti kho me vigataṃ, ayamahamasmīti ca na samanupassāmi, atha ca pana me vicikicchākathaṃ kathāsallaṃ cittaṃ pariyādāya tiṭṭhatī"ti. So mā hevantissa vacanīyo: "mā āyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhāna metaṃ āvuso anavakāso yaṃ asmīti vigate ayamahamasmīti ca na samanupassato, atha ca panassa vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassatī, ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso vicikicchākathaṃ kathāsallassa yadidaṃ asmītimānasamugghāto"ti.

Ime kho bhikkhave cha nissāraṇīyā dhātuyo'ti.

6. 1. 2. 4. (Bhaddaka suttaṃ) (Sāvatthīnidānaṃ)

14. Tatra kho āyasmā sāriputto bhikkhū āmantesi, "āvuso bhikkhavo"ti. "Āvuso"ti, kho te bhikkhu āyasmato [PTS Page 293] [\q 293/] sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Tathā tathā āvuso bhikkhu vihāraṃ kappeti, yathā yathāssa vihāraṃ kappayato na bhaddakaṃ maraṇaṃ hoti na bhaddikā kālakiriyā 1. Kathañcāvuso bhikkhu tathā tathā vihāraṃ kappeti. Yathā yathāssa vihāraṃ kappayato na Bhaddakaṃ maraṇaṃ hoti na bhaddikā kālakiriyā1. Idhāvuso bhikkhu kammārāmo hoti kammarato kammārāmataṃ anuyutto, bhassārāmo hoti bhassarato bhassārāmataṃ anuyutto, niddārāmo hoti niddārato niddārāmataṃ anuyutto, saṅgaṇikārāmo hoti saṅgaṇikārato saṅgaṇikārāmataṃ anuyutto, saṃsaggārāmo hoti saṃsaggarato saṃsaggārāmataṃ anuyutto, papañcārāmo hoti papañcarato papañcārāmataṃ anuyutto.

1 Kālaṃkiriyā machasaṃ

[BJT Page 026] [\x 26/]

Evaṃ kho āvuso bhikkhu tathā tathā vihāraṃ kappeti, yathā yathā'ssa vihāraṃ kappayato na bhaddakaṃ maraṇaṃ hoti na bhaddikā kālakiriyā. Ayaṃ vuccatāvuso bhikkhū sakkāyābhirato na pahāsi1 sakkāyaṃ sammā dukkhassa antakiriyāya.

Tathā tathāvuso bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti, bhaddikā kālakiriyā. Kathañcāvuso bhikkhu tathā tathā vihāraṃ kappeti, yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti bhaddikā kālakiriyā.

Idhāvuso bhikkhu na kammārāmo hoti na kammarato na kammārāmataṃ anuyutto, na bhassāramo hoti na bhassarato na bhassāramataṃ anuyutto, na niddārāmo hoti, na niddārato na niddārāmataṃ anuyutto, na saṅgaṇikārāmo hoti na saṅgaṇikārato na saṅgaṇikārāmataṃ anuyutto, na saṃsaggārāmo hoti na saṃsaggarato na saṃsaggārāmataṃ anuyutto, na papañcārāmo hoti na papañcarato na papañcārāmataṃ anuyutto.

Evaṃ kho āvuso bhikkhu [PTS Page 294] [\q 294/] tathā tathāssa vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti bhaddikā kālakiriyā. Ayaṃ vuccatāvuso bhikkhu nibbānābhirato pahāsi2 sakkāyaṃ sammādukkhassa antakiriyāyāti.

1. Yo papañcamanuyutto papañcābhirato mago Virādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ.

2. Yo ca papañcaṃ hitvāna nippapañcapade rato Ārādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ

6. 1. 2. 5. (Anutappasuttaṃ) (Sāvatthinidānaṃ)

15. Tatra kho āyasmā sāriputto bhikkhu āmantesi. " Āvuso bhikkhavo"ti. "Āvuso"ti, kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca: tathā tathā āvuso bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā anutappā hoti.

Kathañcāvuso bhikkhu tathā tathā vihāraṃ kappeti, yathā yathāssa vihāraṃ kappayato kālakiriyā anutappā hoti.

Idhāvuso bhikkhu kammārāmo hoti kammarato kammārāmataṃ anuyutto,

Idhāvuso bhikkhu bhassārāmo hoti. Bhassarato bhassārāmataṃ anuyutto,

Idhāvuso bhikkhu niddārāmo hoti. Niddārato niddārāmataṃ anuyutto.

Idhāvuso bhikkhu saṅgaṇikārāmo hoti saṅgaṇikārato saṅgaṇikārāmataṃ anuyutto.

Idhāvuso bhikkhu saṃsaggārāmo hoti saṃsaggarato saṃsaggārāmataṃ anuyutto, Idhāvuso bhikkhu papañcārāmo hoti papañcarato papañcārāmataṃ anuyutto.

1. Nappajahāti machasaṃ 2. Pajahāni machasaṃ [BJT Page 028] [\x 28/]

Evaṃ kho āvuso bhikkhu tathā tathā vihāraṃ kappeti, yathā yathāssa vihāraṃ kappayato kālakiriyā anutappā hoti. Ayaṃ vuccatāvuso bhikkhu sakkāyābhirato na pahāsi sakkāyaṃ sammādukkhassa antakiriyāya.

Tathā tathā āvuso bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā ananutappā hoti: Kathañcāvuso bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā ananutappā hoti:

Idhāvuso bhikkhu na kammārāmo hoti na kammarato na kammārāmataṃ anuyutto, Na bhassārāmo hoti bhassarato na bhassārāmataṃ anuyutto, [PTS Page 295] [\q 295/] na niddārāmo hoti na niddārato na niddārāmataṃ anuyutto, na saṃgaṇikārāmo hoti na saṃgaṇikārato na saṃgaṇikārāmataṃ anuyutto, na saṃsaggarāmo hoti saṃsaggarato na saṃsaggārāmataṃ anuyutto, na papañcārāmo hoti na papañcarato na papañcārāmataṃ anuyutto.

Evaṃ kho āvuso bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā ananutappā hoti. Ayaṃ vuccatāvuso bhikkhū nibbānābhirato pahāsi sakkāyaṃ sammādukkhassa antakiriyāyāti.

3. Yo papañcamanuyutto papañcāhirato mago Virādhayi so nibbānaṃ yogakkhemaṃ anuttaraṃ

4. Yo ca papañcaṃ hitvāna nippapañcapade rato Ārādhayī so nibbānaṃ yogakkhemaṃ anuttaranti.