AN Book of Sixes 6.1.5.1 to 6.1.5.5 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

5. Dhammika vaggo 6. 1. 5. 1. (Nāga suttaṃ) 43. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā patta cīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi: " āyāmānanda, yena pubbārāmo migāramātupāsādo [PTS Page 345] [\q 345/] tenupasaṅkamissāma divāvihārāyā"ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbārāmo migāramātupāsādo tenupasaṅkami.

Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi: "Āyāmānanda, yena pubbakoṭṭhako tenupasaṅkamissāma gattāni parisiñcituṃ"ti.

"Evaṃ bhante", ti kho āyasmā ānando bhagavato paccassosi".

Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ. Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattatāni pubbāpayamāno.

Tena kho pana samayena rañño pasenadissa kosalassa "seto" nāma nāgo mahāturiyatālitavāditena pubbakoṭṭhakā paccuttarati. Apissu taṃ jano disvā evamāha:

" Abhirūpo vata bho1 rañño nāgo, dassanīyo vata bho rañño nāgo, pāsādiko vata bho rañño nāgo, kāyūpapanno vata bho rañño nāgo"ti.

Evaṃ vutte āyasmā udāyi bhagavantaṃ etadavoca: "hatthimeva nu kho bhante mahantaṃ brūhantaṃ kāyūpapannaṃ jano disvā evamāha: nāgo vata bho nāgoti: udāhu aññampi kañci mahantaṃ brūhantaṃ kāyūpapannaṃ jano disvā evamāha: nāgo vata bho nāgoti?"

1 Abhirūpo vatāyaṃ sīmu.

[BJT Page 108] [\x 108/] Hatthimpi kho udāyi, mahantaṃ brūhantaṃ kāyūpapannaṃ jano disvā evamāha:" nāgo vata bho nāgo"ti. Assampi kho udāyi, mahantaṃ brūhantaṃ kāyupapannaṃ jano disvā evamāha: "nāgo vata bho nāgo"ti. Goṇampi kho udāyi, mahantaṃ brūhantaṃ kāyupapannaṃ jano disvā evamāha: "nāgo vata bho nāgo"ti. Uragampi kho udāyi, mahantaṃ brūhantaṃ kāyupapannaṃ jano disvā evamāha: " nāgo vata ho nāgo"ti. Rukkhampi [PTS Page 346] [\q 346/] kho udāyi, mahantaṃ brūhantaṃ kāyupapannaṃ jano disvā evamāha: "nāgo vata bho nāgo"ti. Manussampi kho udāyi, mahantaṃ brūhantaṃ1 kāyupapannaṃ jano disvā evamāha:"nāgo vata bho nāgo"ti. Api ca udāyi, yo sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadeva manussāya" āguṃ na karoti kāyena vācāya manasā, tamahaṃ nāgo"ti brūmiti.

Acchariyaṃ bhante, abbhūtaṃ bhante, yāva subhāsitamidaṃ bhante, bhagavatā2 "api ca udāyi, yo sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, āguṃ na karoti kāyena vācāya manasā, tamahaṃ nāgoti brūmi"ti.

Idañca panāhaṃ bhante, bhagavato subhāsitaṃ imāhi gāthāhi anumodāmi:

18. Manussabhūtaṃ sambuddhaṃ attadantaṃ samāhitaṃ Irīyamānaṃ brahmapathe cittassupasame rataṃ.

19. Yaṃ manussā namassanti sabbadhammāna pāraguṃ, Devāpi naṃ3 namassanti iti me arahato sutaṃ.

20. Sabbasaññojanātītaṃ vanā nibbānamāgataṃ Kāmehi nekkhammarataṃ muttaṃ selāva kañcanaṃ.

21. Sabbe accarucī nāgo himavā vaññe4 siluccaye Sabbesaṃ nāganāmānaṃ saccanāmo anuttaro.

22. Nāgaṃ vo kittayissāmi nahī āguṃ karoti so Soraccaṃ avihiṃsā ca pādā nāgassa te duve.

23. Tapo ca brahmacariyaṃ caraṇā nāgassa tyāpare Saddhāhattho mahānāgo upekkhāsetadantavā.

24. Sati gīvā siro paññā vīmaṃsā dhammacittanā Dhammakūcchisamāvāpo5 viveko tassa vāladhi.

25. So jhāyī assāsarato ajjhattaṃ susamāhito Gacchaṃ samāhito nāgo ṭhito nāgo samāhito.

1. Brahantaṃ machasaṃ 2. Bhagavatātī sīmu 3. Taṃ machasaṃ 4. Himavāññe machasaṃ. 5. Tapo machasaṃ

[BJT Page 110] [\x 110/] 26. Seyyaṃ samāhito nāgo nisinnopi samāhito [PTS Page 347] [\q 347/] Sabbattha saṃvuto nāgo esā nāgassa sampadā

27. Bhūñjati anavajjāni sāvajjāni na bhūñjati Ghāsaṃ acchādanaṃ1 laddhā sannidhiṃ parivajjaye2.

28. Saññojanaṃ aṇuṃ thūlaṃ sabbaṃ chetvāna bandhanaṃ Yena yeneva gacchati anapekkho'va gacchati.

29. Yathāpi udake jātaṃ puṇḍarīkaṃ pavaḍḍhati Nūpalippati3 toyena sucigandhaṃ manoramaṃ.

30. Tatheva loke sujāto buddho loke virajjati4 Nūpalippati3 lokena toyena padumaṃ yathā.

31. Mahagginī pajjalito5anāhārūpasammati Saṅkhāresūpasantesu nibbutoti pavuccati.

32. Atthassāyaṃ viññāpanī upamā viññuhi desitā Viññassanti mahānāgā nāgaṃ nāgena desitaṃ.

33. Vītarāgo vītadoso vitamoho anāsavo Sarīraṃ vijahaṃ nāgo parinibbissati anāsavoti. 6. 1. 5. 2. (Migasālāsuttaṃ) (Sāvatthinidānaṃ) 44. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho migasālā upāsikā yenāyasmā ānando, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdī. Ekamantaṃ nisinnā kho migasālā upāsikā āyasmantaṃ ānandaṃ etadavoca:

Kathaṃ kathaṃ nāmāyaṃ bhante ānanda, bhagavatā dhammo desito aññeyyo, yatra hi nāma brahmacārī ca 6 abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyaṃ? [PTS Page 348] [\q 348/]

Pitā me bhante purāṇo brahmacārī ahosi ārācārī virato methunā gāmadhammā. So kālakato. 7 Bhagavatā vyākato. " Sakadāgāmi satto8 tusitaṃ kāyaṃ upapannoti. " Petteyyopi 9 me bhante isidatto abrahmacārī ahosi sadārasantuṭṭho. Sopi kālakato. 7 Bhagavatā vyākato: " sakadāgāmi satto 8 tusitaṃ kāyaṃ upapanno"ti.

1. Ghāsamacchādanaṃ machasaṃ 2. Parivajjayaṃ machasaṃ 3. Navupalippati sīmu. 4. Viharati machasaṃ 5 mahāginīvajalito machasaṃ mahaggini pajjalito syā 6. Brahmacārī sīmu 7. Kālaṃkato machasaṃ 8. Sakadāgāmi patto machasaṃ. 9. Pettyeyopiyo simū, [pts.] Pitupiyo syā, kaṃ

[BJT Page 112] [\x 112/]

Kathaṃ kathaṃ nāmāyaṃ bhante ānanda, bhagavatā dhammo desito aññeyyo, yatra hi nāma brahmacārī ca abrahmacāri ca ubho samasamagatikā bhavissanti abhisamparāyanti?

Evaṃ kho panetaṃ bhagini bhagavatā vyākatanti. Atha kho āyasmā ānando migasālāya upāsikāya nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā ānando pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṃ, tenupasaṅkamiṃ. Upasaṅkamitvā paññatte āsane nisīdiṃ. Atha kho bhante migasālā upāsikā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho bhante migasālā upāsikā maṃ etadavoca:

Kathaṃ kathaṃ nāmāya bhante ānanda, bhagavatā dhammo desito aññeyyo, yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyaṃ. Pitā me bhante purāṇo brahmacārī ahosi ārācārī virato methunā gāmadhammā. So kālakato1. Bhagavatā vyākato: sakadāgāmi [PTS Page 349] [\q 349/] satto2 tusitaṃ kāyaṃ upapannoti. Petteyyopi3 me bhante isidatto abrahmacāri ahosi sadārasantuṭṭho. Sopi kālakato. Bhagavatā vyākato: sakadāgāmi satto2 tusitaṃ kāyaṃ upapannoti. Kathaṃ kathaṃ nāmāyaṃ bhante ānanda, bhagavatā dhammo desito aññeyyo, yatra hi nāma brahmacārīca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyanti?

Evaṃ vutte ahaṃ bhante migasālaṃ upāsikaṃ etadavocaṃ: evaṃ kho panetaṃ bhagini bhagavatā byākatanti.

Kā cānanda migasālā upāsikā bālā abyattā ambakā ambakapaññā?4 Ke ca purisapuggalaparoparīyañāṇe?

Chayime ānanda puggalā santo saṃvijjamānā lokasmiṃ katame cha?

Idhānanda ekacco puggalo sorato hoti sukhasaṃvāso. Abhinandanti sabrahmacārī ekattavāsena. Tassa savaṇenapi akataṃ hoti, bāhusaccenapi akataṃ hoti, diṭṭhiyāpi appaṭividdhaṃ hoti, sāmayikampi5 vimuttiṃ na labhati. So kāyassa bhedā paraṃ maraṇā hānāya pareti no visesāya, hānagāmīyeva6 hoti no visesagāmi. (1)

1. Kālaṃkato machasaṃ 2. Patto machasaṃ 3. Pettyeyopiyo sīmu. 4. Ammakā, ammakasaññā machasaṃ, ambakā ambakasaññā, syā, 5Sāmāyikamapi machasaṃ, aṭṭhakathā. 6. Hānagāmireva aṭṭhakathā.

[BJT Page 114] [\x 114/] Idhānanda ekacco puggalo sorato hoti sukhasaṃvāso. Abhinandanti sabrahmacārī ekattavāsena. Tassa savaṇenapi kataṃ hoti. Bāhusaccenapi kataṃ hoti. Diṭṭhiyāpī suppaṭividdhaṃ1. Hoti sāmayikampi vimuttiṃ labhati. So kāyassa bhedā paraṃ maraṇā visesāya pareti no hānāya. Visesagāmīyeva2 hoti no hānagāmi. (2)

Tatrānanda pamāṇakā3 pamiṇanti: imassapi teva dhammā, aparassapi teva dhammā. Kasmā tesaṃ eko hīno, eko paṇītoti. Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.

Tatrānanda yvāyaṃ puggalo sorato4. Hoti sukhasaṃvāso. Abhinandanti sabrahmacāri ekattavāsena. Tassa savaṇenapi kataṃ hoti. Bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ1 hoti. Sāmayikampi vimuttiṃ labhati. Ayampi [PTS Page 350] [\q 350/] ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Imaṃ hānanda puggalaṃ dhammasoto nibbahati. Tadantaraṃ ko jāneyya aññatra tathāgatena?

Tasmātiha ānanda mā puggalesu pamāṇakā3 ahuvattha. Mā puggalesu pamāṇaṃ gaṇhittha. Khaññati hānanda puggalesu pamāṇaṃ gaṇhanto.

Ahaṃ vā ānanda puggalesu pamāṇaṃ gaṇheyyaṃ yo vā panassa mādiso.

Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti samayena samayañcassa lobhadhammā uppajjanti. Tassa savaṇenapi akataṃ hoti. Bāhusaccenapi akataṃ hoti. Diṭṭhiyāpi appaṭividdhaṃ hoti. Sāmayikampi vimuttiṃ na labhati. So kāyassa bhedā parammaraṇā hānāya pareti, no visesāya, hānagāmiyeva hoti, no visesagāmī. (3)

Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti samayena. Samayañcassa lobhadhammā uppajjanti. Tassa savaṇenapi kataṃ hoti. Bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi appaṭividdhaṃ hoti. Sāmayikampi vimuttiṃ na labhati. So kāyassa bhedā parammaraṇā hānāya pareti, no visesāya, hānagāmīyeva hoti, no hānagāmi. (4)

Tatrānanda pamāṇakā pamiṇanti yvāyaṃ puggalo sorato4. Hoti sukhasaṃvāso. Abhinandanti sabrahmacārī ekattavāsena. Tassa savaṇenapi kataṃ hoti. Bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ1 hoti. Sāmayikampi vimuttīṃ labhati. Ayampi ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Imaṃ hānanda puggalaṃ dhammasoto nibbahati. Tadantaraṃ ko jāneyya aññatra tathāgatena?

Tasmātiha ānanda mā puggalesu pamāṇakā3 ahuvattha. Mā puggalesu pamāṇaṃ gaṇahittha. Khaññati hānanda puggalesu pamāṇaṃ gaṇhanto.

Ahaṃ vā ānanda puggalesu pamāṇaṃ gaṇaheyyaṃ yo vā panassa mādiso.

Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti. Samayena samayañcassa vacīsaṃsārā5 uppajjanti. Tassa savaṇenapi akataṃ hoti. Bāhusaccenapi akataṃ hoti. Diṭṭhiyāpi appaṭividdhaṃ hoti. Sāmayikampi vimuttiṃ na labhati. So kāyassabhedā parammaraṇā hānāya pareti no visesāya, hānagāmīyeva hoti no visesagāmi. (5)

1. Paṭividdhaṃ machasaṃ 2 visesagāmireva sīmu. 3. Pamāṇikā machasaṃ sīmu 4. Surato sīmu. 5. Vacisaṅkhārā machasaṃ

[BJT Page 116] [\x 116/] Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti. Samayena samayañcassa vavīsaṃsārā1 uppajjanti. Tassa savaṇenapi kataṃ hoti bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati. So kāyassa bhedā parammaraṇā visesāya [PTS Page 351] [\q 351/] pareti no hānāya. Visesagāmīyeva hoti, no hānagāmi. (6)

Tatrānanda pamānakā pamiṇananti: imassapi teva dhammā, aparassapi teva dhammā. Kasmā tesaṃ eko hīno, eko paṇītoti? Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.

Tatrānanda yassa puggalassa kodhamāno adhigato hoti. Samayena samayañcassa vavīsaṃsārā uppajjantī. Tassa savaṇenapi kataṃ hoti bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati. Ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hānanda puggalaṃ dhammasoto nibbahati. Tadantaraṃ ko jāneyya aññatra tathāgatena? Tasmātiha ānanda mā puggalesu pamāṇakā ahuvattha, mā puggalesu pamāṇaṃ gaṇahittha. Khaññati hānanda puggalesu pamāṇaṃ gaṇhanto.

Ahaṃ vā ānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso.

Kā cānanda migasālā upāsikā bālā avyattā ambakā ambakapaññā? Ke ca purisapuggalaparopariyañāṇe?

Yathārūpena ānanda sīlena purāṇo samannāgato ahosi, tathārūpena sīlena isidatto samannāgato abhavissa, nayidha purāṇo isidattassa gatimpi aññassa. Yathārūpāya ca ānanda paññaya isidatto samannāgato ahosi. Tathārūpāya paññāya purāṇo samannāgato abhavissa, nayidha isidatto purāṇassa gatimpi aññassa. Iti kho ānanda ime puggalā ubho ekaṅgahīnāti.

1Vacīsaṃkhārā machasaṃ

[BJT Page 118] [\x 118/] 6. 1. 5. 3. (Iṇa suttaṃ) (Sāvatthinidānaṃ) (1) 45. Dāḷiddiyaṃ bhikkhave dukkhaṃ lokasmiṃ kāmabhoginoti? Evaṃ bhante. (2) Yampi bhikkhave daḷiddo [PTS Page 352] [\q 352/] assako anāḷhiyo1 iṇaṃ ādiyati. Itādānampi bhikkhave dukkhaṃ lokasmiṃ kāmabhoginoti? Evaṃ bhante. (3) Yampi bhikkhave daḷiddo assako anāḷhiyo iṇaṃ ādiyitvā vaḍḍhiṃ paṭisuṇāti. 2 Vaḍḍhipi bhikkhave dukkhā lokasmiṃ sāmabhoginoti? Evaṃ bhante. (4) Yampi bhikkhave daḷiddo assako anāḷhiyo vaḍḍhiṃ paṭisuṇitvā kālābhataṃ vaḍḍhiṃ na deti. Codentipi naṃ codanāpi bhikkhave dukkhā lokasmiṃ kāmabhoginoti? Evaṃ bhante. (5) Yampi bhikkhave daḷiddo assako anāḷhiyo codiyamāno na deti. Anucarantipi naṃ. Anucariyāpi bhikkhave dukkhā lokasmiṃ kāmabhoginoti? Evaṃ bhante. (6) Yampi bhikkhave daḷiddo assako anāḷhiyo anucariyamāno na deti. Bandhantipi naṃ. Bandhanampi bhikkhave dukkhaṃ lokasmiṃ kāmabhoginoti? Evaṃ bhante.

Iti kho bhikkhave dāḷiddiyampi dukkhaṃ lokasmiṃ kāmabhogino. Iṇādānampi dukkhaṃ lokasmiṃ kāmabhogino. Vaḍḍhīpi dukkhā lokasmiṃ kāmabhogino, codanāpi dukkhā lokasmiṃ kāmabhogino. Anucariyāpi dukkhā lokasmiṃ kāmabhogino. Bandhanampi dukkhaṃ lokasmiṃ kāmabhogino.

Evameva kho bhikkhave yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaṃ natthi kusalesu dhammesu, viriyaṃ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, 1 ayaṃ vuccati bhikkhave ariyassa vinaye daḷiddo assako anāḷhiyo. Sa kho so bhikkhave dasiddo assako anāḷhiyo, saddhāya asati kusalesu dhammesu, hiriyā asati kusalesu dhammesu, ottappe asati kusalesu dhammesu, viriye asati kusalesu dhammesu, paññāya asati kusalesu dhammesu, kāyena duccaritaṃ carati. Vācāya duccaritaṃ carati. Manasā duccaritaṃ carati. Idamassa iṇādānasmiṃ vadāmi. 1. Anāḷhiko machasaṃ, anaddhiko syā anāḷiko sīmu passuṇāti machasaṃ

[BJT Page 120] [\x 120/]

So tassa kāyaduccaritassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati: mā maṃ jaññāti icchati, mā maṃ jaññāti [PTS Page 353] [\q 353/] saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati, mā maṃ jaññāti kāyena parakkamati. So tassa vacīduccaritassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati: mā maṃ chaññāti icchati, mā maṃ jaññāti saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati, mā maṃ jaññāti kāyena parakkamati. So tassa manoduccaritassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati: mā maṃ jaññāti icchati, mā maṃ jaññāti saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati. Mā maṃ jaññāti kāyena parakkamati. Idamassa vaḍḍhiyā vadāmi.

Tamenaṃ pesalā sabrahmavārī evamāhaṃsu: " ayañca so āyasmā evaṃkārī evaṃ samācāro"ti. Idamassa codanāya vadāmi.

Tamenaṃ araññagataṃ vā rukkhamūlagataṃ vā sūññāgāragataṃ vā vippaṭisārasahagatā pāpakā akusalavitakkā samudācaranti. Idamassa anucariyāya vadāmi.

Sa kho so bhikkhave daḷiddo assako anāḷhiyo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā nirayabandhane vā bajjhati, tiracchānayonibandhane vā. *

Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi evaṃdāruṇaṃ emaṃ kaṭukaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ bhikkhave nirayabandhanaṃ vā tiracchānayonibandhanaṃ vā, ti.

34. Dāḷiddiyaṃ dukkhaṃ loke iṇādānaṃ ca vuccati, Daḷiddo iṇamādāya bhuñjamāno vihaññati.

35. Tato anucarantī naṃ bandhanampi nigacchati. Etaṃ hi bandhanaṃ dukkhaṃ kāmalābhābhijappinaṃ.

36. Tatheva ariyavinaye saddhā yassa na vijjati, [PTS Page 354] [\q 354/] Ahiriko anottappi pāpakammāvinicchayo1

37. Kāyaduccaritaṃ katvā vacīduccaritāni ca, Manoduccataṃ katvā mā maṃ jaññāti2 icchati.

38. So saṃsappati kāyena vācāya udacetasā, Pāpakammā pavaḍḍhento tattha tattha punappunaṃ

39. So pāpakammo dummedho jānaṃ dukkaṭamattano, Daḷiddo iṇamādāya bhuñjamāno vihaññati,

40. Tato anucarantī naṃ saṅkappā mānasā dukhā, Gāme vā yadi vā raññe yassa vippaṭisārajā.

1. Pāpakammavinibbayo machasaṃ, pāpakammavinicchayo sīmu, pāpakammaṃ vinibbayo syā. 2. Chaññutī machasaṃ

  • Ettha"idamassa bandhanasamiṃ vadāmi" iti bhavitabbanti khāyati tathāpi taṃ potthakesu nadissate.

[BJT Page 122] [\x 122/] 41. So pāpakammo dummedho jānaṃ dukkaṭamattano, Yonimaññataraṃ gantvā niraye cāpi bajjhati. Etaṃ hi bandhanaṃ dukkhaṃ yamhā dhīro pamuccati.

42. Dhammaladdhehi bhogehi dadaṃ cittaṃ pasādayaṃ Ubhayattha kaṭaggāho saddhassa gharamesino.

43. Diṭṭhadhammahitatthāya samparāya sukhāya ca Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhati.

44. Tatheva ariyavinaye saddhā yassa patiṭṭhitā Hirimano ca ottappī paññavā sīlasaṃvuto.

45. Eso kho ariyavinaye sukhaṃjīvīti1 vuccati Nirāmisaṃ sukhaṃ laddhā upekhaṃ adhitiṭṭhati.

46. Pañcanīvaraṇe hitvā niccaṃ āraddhavīriyo Jhānāni upasampajja ekodinipako sato.

47. Evaṃ ñatvā yathābhūtaṃ sabbasaññojanakkhaye Sabbaso anupādāya sammācittaṃ vimuccati.

48. Tassa sammā vimuttassa ñāṇaṃ ca hoti tādino Akuppā me vimuttīti bhavasaññojanakkhaye.

49. Etaṃ kho paramaṃ ñāṇaṃ etaṃ sukhamanuttaraṃ Asokaṃ virajaṃ khemaṃ etamānaṇyamuttamanti. [PTS Page 355] [\q 355/] 6. 1. 5. 4. (Mahācunda suttaṃ) 46. Evaṃ me sutaṃ ekaṃ samayaṃ āyasmā mahācundo cetīsu viharati sahajātiyaṃ. 2 Tatra kho āyasmā mahācundo bhikkhū āmantesi: "āvuso bhikkhavo"ti. 3 "Āvuso"ti kho te bhikkhū āyasmato mahā cundassa paccassosuṃ. Āyasmā mahācundo etadavoca:

(1) Idhāvuso dhammayogā bhikkhū jhāyībhikkhū apasādenti: ime pana"jhāyinomhā jhāyinombhā, ti jhāyanti, pajjhāyanti, 4 kiṃ hime jhāyanti, 5 kintime jhāyanti, kathaṃ hime6 jhāyantī"ti. Tattha dhammayogā ca bhikkhū nappasīdanti, jhāyī ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipannā honti bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

1. Sukhajīviti machasaṃ 2. Sayaṃjātiyaṃ machasaṃ, sañjātiyaṃ syā 3. Bhikkhaveti machasaṃ 4. Nijjhāyanti avajjhāyanti machasaṃ 5. Kimimejhāyanti machasaṃ. 6. Kathaṃ ime machasaṃ.

[BJT Page 124] [\x 124/] (2) Idha panāvuso jhāyī bhikkhu dhammayoge bhikkhu apasādenti: ime pana " dhammayogamhā dhammayogamhā"ti uddhatā unnalā capalā mukharā vikiṇṇavācā muṭṭhassatī asampajānā asamāhitā vibbhantacittā pākatindriyā. Kiṃ hime dhammayogā, kintime dhammeyogā, kathaṃ hime1 dhammayogāti? Tattha jhāyī ca bhikkhū nappasīdanti, dhammayogā ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipannā honti bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

(3) Idha panāvuso dhammayogā bhikkhū dhammayogānaṃyeva bhikkhūnaṃ vaṇṇaṃ bhāsanti, no jhāyīnaṃ bhikkhūnaṃ vaṇṇaṃ bhāsanti. Tattha dhammayogā ca [PTS Page 356] [\q 356/] bhikkhū nappasīdanti, jhāyi ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipannā honti bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

(4) Idha panāvuso jhāyī bhikkhū jhāyīnaṃ yeva bhikkhūnaṃ vaṇṇaṃ bhāsanti no dhammayogānaṃ bhikkhūnaṃ vaṇṇaṃ bhāsanti. Tattha jhāyī ca bhikkhū nappasīdanti, dhammayogā ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipaṭipannā honti bahujanasukhāya, sukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

(5) Tasmātihāvuso evaṃ sikkhitabbaṃ: dhammayogā samānā jhāyīnaṃ bhikkhūnaṃ vaṇṇaṃ bhāsissāmāti. Evaṃ hi vo āvuso sikkhitabbaṃ. Taṃ kissa hetu. Acchariyā hete āvuso puggalā dullabhā lokasmiṃ, ye amataṃ dhātuṃ kāyena phūsitvā2 viharanti.

(6) Tasmātihāvuso evaṃ sikkhitabbaṃ: jhāyī samānā dhammayogānaṃ bhikkhūnaṃ vaṇṇaṃ bhāsissāmāti. Evaṃ hi vo āvuso sikkhitabbaṃ. Taṃ kissa hetu: acchariyā hete āvuso puggalā dullabhā lokasmiṃ, ye gambhīraṃ atthapadaṃ paññāya ativijjha passantīti. 6. 1. 5. 5 (Paṭhamasandiṭṭhika suttaṃ) (Sāvatthinidānaṃ) 47. Atha kho moliyasīvako paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitīsāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho moliyasīvako paribbājako bhagavantaṃ etadavoca:

"Sandiṭṭhiko dhammo, sandiṭṭhiko dhammo, ti bhante vuccati. Kittāvatā nu kho bhante sandiṭṭhiko dhammo hoti, akāliko ehipassiko opanayiko paccattaṃ veditabbo viñuhitī?. [PTS Page 357] [\q 357/]

1. Kathaṃime machasaṃ 2. Passitvā katthami.

[BJT Page. 126 [\x 126/] ] Tena hi sivaka taññevettha paṭipucchissāmi. 1 Yathā te khameyya tathā naṃ vyākareyyāsi. Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ lobhaṃ " atthi me ajjhattaṃ lobhoti" pajānāsi, asantaṃ vā ajjhattaṃ lobhaṃ " natthi me ajjhattaṃ lobhoti" pajānāsīti.

Evaṃ bhante. Yaṃ kho tvaṃ sīvaka santaṃ vā ajjhattaṃ lobhaṃ " atthi me ajjhattaṃ lobhoti" pajānāsi. Asantaṃ vā ajjhattaṃ lobhaṃ "natthi me ajjhattaṃ lobhoti"pajānāsi. Evaṃ kho2 sīvaka sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ dosaṃ ajjhattaṃ mohadhammaṃ "atthi me ajjhattaṃ dosoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, "natthi me ajjhattaṃ mohadosoti" pajānāsiti. Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ mohaṃ sattaṃ vā ajjhattaṃ mohadhammaṃ "atthi me ajjhattaṃ mohadhammoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, "natthi me ajjhattaṃ mohadhammoti" pajānāsiti. Taṃkiṃ maññasi sīvaka santaṃ vā ajjhattaṃ lobhadammaṃ santaṃ vā ajjhattaṃ mohadhammaṃ "atthi me ajjhattaṃ mohadhammoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, " natthi me ajjhattaṃ mohadhammoti" pajānāsiti. Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ lobhadhameṃ sattaṃ vā ajjhattaṃ lobhadhammaṃ "atthi me ajjhattaṃ mohadhammoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, " natthi me ajjhattaṃ lobhadhammoti " pajānāsiti.

Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ dosadhammaṃ sattaṃ vā ajjhattaṃ dosadhammaṃ santaṃ vā ajjhattaṃ dosadhammaṃ "atthi me ajjhattaṃ dosadhammoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, " natthi me ajjhattaṃ mohadhammo'ti dhammoti" pajānāsiti.

Evaṃ bhante. Yaṃ kho tvaṃ sivaka santaṃ vā ajjhattaṃ mohadhammaṃ " atthi me ajjhattaṃ mohadhammoti pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ "natthi me ajjhattaṃ mohadhammoti" pajānāsi.

Evaṃ kho sivaka sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññuhīti.

Abhikkantaṃ hogotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkajjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, " cakkhumanto rūpāni dakkhinti, 2ti, evamevahotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃsaraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge Pāṇupetaṃ saraṇaṃ gatanti.