AN Book of Tens 10.2.4.5 to 10.2.4.10 (Pali)

From Dhamma Wiki
Revision as of 21:49, 18 November 2010 by TheDhamma (talk | contribs) (New page: 10. 2. 4. 5 Katthī suttaṃ Ekaṃ samayaṃ bhagavā mahācundo cetīsu viharati sahajātiyaṃ. Tatra kho āyasmā mahācundo bhikkhu āmantesi 'āvuso bhikkhavo'ti āvusoti kho te ...)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

10. 2. 4. 5

Katthī suttaṃ

Ekaṃ samayaṃ bhagavā mahācundo cetīsu viharati sahajātiyaṃ. Tatra kho āyasmā mahācundo bhikkhu āmantesi 'āvuso bhikkhavo'ti āvusoti kho te bhikkhu āyasmato mahācundassa paccassosuṃ. Āyasmā mahācundo etadavoca:

Idhāvuso bhikkhu katthī hoti vikatthi adhigamesu ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ dutiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ tatiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ catutthaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ [PTS Page 158] [\q 158/] ākāsānañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ viññāṇañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ ākiñcaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipīti.

1. Sati machasaṃ

[BJT Page 282] [\x 282/]

Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanugāhati samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno irīṇaṃ āpajjati vipinaṃ āpajjati anayaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati.

Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti, kinnu kho ayamāyasmā katthi hoti vikatthi adhigamesu ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ dutiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ tatiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ catutthaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ ākāsānañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ viññāṇañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ ākiñcaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipīti.

Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti.

1. Dīgharattaṃ kho pana ayamāyasmā, khaṇḍakārī chiddakārī sabalakārī kammāsakārī na sannatakārī na sannatavuttī sīlesu dussīlo kho panāyamāyasmā, dussīlyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

2. Assaddho kho pana ayamāyasmā, assaddhiyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

3. Appassuto kho pana ayamāyasmā, anācāro, appasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ. [PTS Page 159] [\q 159/]

4. Dubbaco kho pana ayamāyasmā, dovacassatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

5. Pāpamitto kho pana ayamāyasmā, pāpamitto kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

6. Kusīto kho pana ayamāyasmā, kosajjaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

[BJT Page 284] [\x 284/] 7. Muṭṭhassati kho pana ayamāyasmā, muṭṭhasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

8. Kuhako kho pana ayamāyasmā, kohaññaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

9. Dubbharo kho pana ayamāyasmā, dubbharatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

10. Duppañño kho pana ayamāyasmā, duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

Seyyathāpi āvuso sahāyako sahāyakaṃ evaṃ vadeyya: yadā te samma dhanena dhanakaraṇīyaṃ assa, yācissasi1 maṃ dhanaṃ, dassāmi te dhananti. So kismicideva dhanakaraṇīye samuppanne sahāyako sahāyakaṃ evaṃ vadeyya:

Attho me samma dhanena, dehi me dhananti. So evaṃ vadeyya: tena hi samma idha khanāhīti. So tatra khananto nādhigaccheyya, so evaṃ vadeyya: alikaṃ maṃ samma avaca, tucchakaṃ maṃ samma avaca idha khanāhīti. So evaṃ vadeyya nāhaṃ taṃ samma alikaṃ avacaṃ, tucchakaṃ avacaṃ, tena hi samma idha khanāhīti. So tatrapi khananto nādhigaccheyya, so evaṃ vadeyya alikaṃ maṃ samma avaca, tucchakaṃ maṃ samma avaca 'idha khanāhī'ti. So evaṃ vadeyya nāhaṃ taṃ samma alikaṃ avacaṃ, na tucchakaṃ avacaṃ, tena hi samma idha khanāhī, ti. So tatrapi khananto nādhigaccheyya, so evaṃ vadeyya alikaṃ maṃ samma avaca, tucchakaṃ maṃ samma avaca 'idha khanāhī'ti. So evaṃ vadeyya nāhaṃ taṃ samma alikaṃ avacaṃ, tucchakaṃ avacaṃ, tena hi samma idha khanāhīti. So tatrapi khananto nādhigaccheyya, so evaṃ vadeyya alikaṃ maṃ samma avaca, tucchakaṃ maṃ samma avaca 'idha khanāhīti. So evaṃ vadeyya nāhaṃ taṃ samma alikaṃ avacaṃ, tucchakaṃ [PTS Page 160] [\q 160/] avacaṃ, api ca ahameva ummādaṃ pāpuṇiṃ cetaso vipariyāyanti.

1. Sāceyyāsi machasaṃ

[BJT Page 286] [\x 286/]

Evameva kho āvuso bhikkhu katthī vikatthī adhigamesu ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ dutiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ tatiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ catutthaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ ākāsānañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ viññāṇañcāyatanaṃ samāpajjāmipi vuṭṭhāhāmipi. Ahaṃ ākiñcaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipīti.

Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyi samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanugāhati samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno irīṇaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati.

Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti, kinnu kho āyamāyasmā katthī hoti vikatthī adhigamesu ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ dutiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ tatiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ catutthaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ ākāsānañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ viññāṇañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ ākiñcaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi. Ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipīti.

1. Tamenaṃ tathāgato vā tathāgata sāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti: [PTS Page 161] [\q 161/] dīgharattaṃ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī na sannatakārī na santatavutti sīlesu. Dussīlo kho ayamāyasmā, dussīlyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

2. Assaddho kho pana ayamāyasmā, assaddhiyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

1. Samanuggāhati machasaṃ

[BJT Page 288] [\x 288/]

3. Appassuto kho pana ayamāyasmā anācāro, appasaccaṃ kho pata tathāgatappavedite dhammavinaye parihānametaṃ.

4. Dubbaco kho pana ayamāyasmā, dovacassatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

5. Pāpamitto kho pana ayamāyasmā, pāpamitto kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

6. Kusīto kho pana ayamāyasmā, kosajjaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

7. Muṭṭhassati kho pana ayamāyasmā, muṭṭhasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

8. Kuhako kho pana ayamāyasmā, kohaññaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

9. Dubbharo kho pana ayamāyasmā, dubbharatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

10. Duppañño kho pana ayamāyasmā, duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

So vatāvuso bhikkhu ime dasadhamme appahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. So vatāvuso bhikkhu ime dasa dhamme pahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjatīti ṭhānametaṃ vijjatīti. 10. 2. 4. 6

Adhimāna suttaṃ

Ekaṃ samayaṃ āyasmā mahākassapo rājagahe viharati vephavane kalandakanivāpe. Tatra kho āyasmā [PTS Page 162] [\q 162/] mahākassapo bhikkhū āmantesi 'āvuso bhikkhavo'2ti. Āvuso'ti kho te bhikkhu āyasmato mahākassapassa paccassosuṃ. Āyasmā mahākassapo etadavoca:

1. Kuhanā sīmu 2. Bhikkhavetī machasaṃ.

[BJT Page 290] [\x 290/]

Idhāvuso bhikkhu aññaṃ byākaroti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti. Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanugāhati samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno irīṇaṃ āpajjati, vipinaṃ āpajjati, anayaṃ āpajjati, byasanaṃ āpajjati, anayabyasanaṃ āpajjati.

Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti kiṃ nu kho ayamāyasmā aññaṃ byākaroti 'khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti.

Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti.

Adhimāniko kho ayamāyasmā adhimānasacco appatte pattasaññī akate katasaññī anadhigate adhigatasaññī adhimānena aññaṃ byākaroti 'khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti.

Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasikaroti kinnu kho ayamāyasmā nissāya adhimāniko adhimānasacco appatte pattasaññī akate katasaññī anadhigate adhigatasaññī adhimānena aññaṃ byākaroti 'khīṇā [PTS Page 163] [\q 163/] jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī'ti.

[BJT Page 292] [\x 292/]

Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti.

Bahussuto kho pana ayamāyasmā sutadharo sutasannicayo, ye te dhammā ādikalyāṇā, majjhekalyāṇā, pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Tasmā ayamāyasmā adhimāniko adhimāna sacco appatte pattasaññī akate katasaññī anadhigate adhigatasaññī adhimānena aññaṃ byākaroti 'khīṇā jāti vusitaṃ brahmacariyaṃ katakaraṇīyaṃ nāparaṃ itthattāyāti pajānāmī'ti.

Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti, abhijjhālū kho pana ayamāyasmā abhijjhāpariyuṭṭhitena cetasā bahulaṃ viharati, abhijjhāpariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

Byāpanno kho pana ayamāyasmā byāpādapariyuṭṭhitena cetasā bahulaṃ viharati, byāpādapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

Thīnamiddho kho pana ayamāyasmā thīnamiddhapariyuṭṭhitena cetasā bahulaṃ viharati, thīnamiddhapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

Uddhato kho pana ayamāyasmā uddhaccapariyuṭṭhitena cetasā bahulaṃ viharati, uddhaccapariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

Vicikiccho kho pana ayamāyasmā vicikicchāpariyuṭṭhitena cetasā bahulaṃ viharati, vicikicchāpariyuṭṭhānaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

[BJT Page 294] [\x 294/]

Kammārāmo kho pana ayamāyasmā kammarato kammārāmataṃ anuyutto. [PTS Page 164] [\q 164/] kammārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

Bhassārāmo kho pana ayamāyasmā bhassarato bhassārāmataṃ anuyutto, bhassārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

Niddārāmo kho pana ayamāyasmā niddārato niddārāmataṃ anuyutto. Niddārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

Saṅgaṇikārāmo kho pana ayamāyasmā. Saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto, saṅgaṇikārāmatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

Muṭṭhassati kho pana ayamāyasmā uttariṃ karaṇīye oramattakena visesādhigamena antarāvosānaṃ āpanno. Antarāvosānagamanaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.

So vatāvuso bhikkhu ime dasadhamme appahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati.

So vatāvuso bhikkhu ime dasadhamme pahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjatīti:

10. 2. 4. 7

Adhikaraṇika suttaṃ

(Sāvatthi)

Tatra kho bhagavā kalandakaṃ1 bhikkhuṃ ārabbha bhikkhū āmantesi 'bhikkhavo'ti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

1. Idha bhikkhave bhikkhu adhikaraṇiko hoti, adhikaraṇasamathassa na vaṇṇavādī. Yampi bhikkhave bhikkhu adhikaraṇiko hoti, adhikaraṇasamathassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

1. Kālaḍakataṃ machasaṃ, kālaka bhikkhuṃ syā.

[BJT Page 296] [\x 296/] [PTS Page 165] [\q 165/]

2. Puna ca paraṃ bhikkhave bhikkhu na sikkhākāmo hoti, sikkhāsamādānassa na vaṇṇavādī. Yampi bhikkhave bhikkhu na sikkhākāmo hoti, sikkhāsamādānassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati. 3. Puna ca paraṃ bhikkhave bhikkhu pāpiccho hoti, icchā vinayassa na vaṇṇavādī. Yampi bhikkhave bhikkhu pāpiccho hoti, icchāvinayassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

4. Puna ca paraṃ bhikkhave bhikkhu kodhano hoti, kodhavinayassa na vaṇṇavādī. Yampi bhikkhave bhikkhu kodhano hoti, kodhavinayassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

5. Puna ca paraṃ bhikkhave bhikkhu makkhī hoti, makkha vinayassa na vaṇṇavādī, yampi bhikkhave bhikkhu makkhī hoti, makkhavinayassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

6. Puna ca paraṃ bhikkhave saṭho hoti, sāṭheyya vinayassa na vaṇṇavādī. Yampi bhikkhave bhikkhu saṭho hoti, sāṭheyyavinayassa na vaṇṇavādī ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

7. Puna ca paraṃ bhikkhave bhikkhu māyāvī hoti, māyāvinayassa na vaṇṇavādī, yampi bhikkhave bhikkhu māyāvī hoti, māyāvinayassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati. [PTS Page 166] [\q 166/]

8. Puna ca paraṃ bhikkhave bhikkhu dhammānaṃ na nisāmakajātiyo hoti dhamma nisantiyā na vaṇṇavādī. Yampi bhikkhave bhikkhu dhammānaṃ na nisāmakajātiyo hoti, dhamma nisantiyā na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

298.

9. Puna ca paraṃ bhikkhave bhikkhu na paṭisallāno hoti, paṭisallānassa na vaṇṇavādī yampi bhikkhave bhikkhu na paṭisallāno hoti, paṭisallānassa na vaṇṇavādī, ayampi dhammo na piyattāya na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

10. Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīnaṃ na paṭisanthārako hoti, paṭisanthārakassa na vaṇṇavādī. Yampi bhikkhave bhikkhu na paṭisanthārako hoti, paṭisanthārakassa na vaṇṇavādī, ayampi dhammo na piyattāya, na garuttāya na bhāvanāya na sāmaññāya na ekībhāvāya saṃvattati.

Evarūpassa bhikkhave bhikkhuno kiñcāpi evaṃ icchā uppajjeyya: 'aho vata maṃ sabrahmacārī sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyunti'. Atha kho naṃ sabrahmacārī na ceva sakkaronti, na garukaronti, na mānenti, na pūjenti, taṃ kissahetu: Tathā hissa bhikkhave viññū sabrahmacārī te pāpake akusale dhamme appahīne samanupassanti. Seyyathāpi bhikkhave assakhaluṅkassa kiñcāpi evaṃ icchā uppajjeyya: aho vata maṃ manussā ājānīyaṭṭhāne ṭhapeyyuṃ, ājānīyahe janañca bhojeyyuṃ, ājānīyaparimajjanañca parimajjeyyunti. Atha kho naṃ manussā na ceva ājānīyaṭṭhāne ṭhapenti, na ca ājānīyabhojanaṃ bhojenti, na ca ājānīyaparimajjanaṃ parimajjanti. [PTS Page 167] [\q 167/] taṃ kissa hetu: tathā hissa bhikkhave viññū manussā tāni sāṭheyyāni, kūṭeyyāni jimbheyyāni vaṅkeyyāni appahīnāni samanupassanti. Evameva kho bhikkhave evarūpassa bhikkhuno kiñcāpi evaṃ icchā uppajjeyya: aho vata maṃ sabrahmacārī sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyunti. Atha kho naṃ sabrahmacārī na ceva sakkaronti, na garukaronti, na mānenti, na pūjenti. Taṃ kissa hetu: tathā hissa bhikkhave viññū sabrahmacārī te pāpake akusale dhamme appahīne samanupassanti.

1. Idha pana bhikkhave bhikkhu na adhikaraṇiko hoti, adhikaraṇasamathassa vaṇṇavādī. Yampi bhikkhave bhikkhu na adhikaraṇiko hoti, adhikaraṇasamathassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

[BJT Page 300] [\x 300/]

2. Puna ca paraṃ bhikkhave bhikkhu sikkhākāmo hoti, sikkhāsamādānassa vaṇṇavādī, yampi bhikkhave bhikkhu sikkhākāmo sikkhāsamādānassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

3. Puna ca paraṃ bhikkhave bhikkhu appiccho hoti, icchāvinayassa vaṇṇavādī, yampi bhikkhave bhikkhu appiccho hoti, icchāvinayassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

4. Puna ca paraṃ bhikkhave bhikkhu akkodhano hoti, kodhavinayassa vaṇṇavādī yampi bhikkhave bhikkhu akkodhano hoti, kodhavinayassa vaṇṇavādī. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

5. Puna ca paraṃ bhikkhave bhikkhu amakkhī hoti, makkhavinayassa vaṇṇavādī. Yampi bhikkhave bhikkhu amakkhī hoti, makkhavinayassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati. [PTS Page 168] [\q 168/] 6. Puna ca paraṃ bhikkhave bhikkhu asaṭho hoti, sāṭheyya vinayassa vaṇṇavādī. Yampi bhikkhave bhikkhu asaṭho hoti, sāṭheyyavinayassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

7. Puna ca paraṃ bhikkhave bhikkhu amāyāvī hoti, māyāvinayassa vaṇṇavādī. Yampi bhikkhave amāyāvī hoti, māyāvinayassa vaṇṇavādī ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

8. Puna ca paraṃ bhikkhave bhikkhu dhammānaṃ nisāmakajātiyo hoti, dhammanisantiyā vaṇṇavādī. Yampi bhikkhave bhikkhu dhammānaṃ nisāmakajātiyo hoti, dhammanisantiyā vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

9. Puna ca paraṃ bhikkhave bhikkhu paṭisallīno hoti, paṭisallānassa vaṇṇavādī, yampi bhikkhave bhikkhu paṭisallīno hoti, paṭisallānassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

[BJT Page 302] [\x 302/]

10. Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīnaṃ paṭisanthārako hoti, paṭisanthārakassa vaṇṇavādī. Yampi bhikkhave bhikkhu paṭisanthārako hoti, paṭisanthārakassa vaṇṇavādī, ayampi dhammo piyattāya garuttāya bhāvanāya, sāmaññāya ekībhāvāya saṃvattati.

Evarūpassa bhikkhave bhikkhuno kiñcāpi na evaṃ icchā uppajjeyya, aho vata maṃ sabrahmacārī sakkareyyuṃ garukareyyuṃ, māneyyuṃ pūjeyyunti. Atha kho naṃ sabrahmacārī sakkaronti, garukaronti, mānenti, pūjenti, taṃ kissa hetu: tathā hissa bhikkhave viññū sabrahmacārī te pāpake akusale dhamme pahīne samanupassanti.

Seyyathāpi bhikkhave bhaddassa assājānīyassa kiñcāpi na evaṃ icchā uppajjeyya: aho vata maṃ manussā ājānīyaṭṭhāne ṭhapeyyuṃ ājānīyabhojananañca bhojeyyuṃ, ājānīyaparimajjanañca parimajjeyyunti, atha kho naṃ manussā ājānīyaṭṭhāne ṭhapenti, ājānīyabhojanañca [PTS Page 169] [\q 169/] bhojentī, ājānīyaparimajjanañca parimajjanti. Taṃ kissa hetu: tathā hissa bhikkhave viññū manussā tāni sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni pahīnāni samanupassanti.

Evameva kho bhikkhave evarūpassa bhikkhuno kiñcāpi na evaṃ icchā uppajjeyya: aho vata maṃ sabrahmacārī sakkareyyuṃ, garukareyyuṃ, māneyyuṃ, pūjeyyunti, atha kho naṃ sabrahmacārī sakkaronti, garukaronti, mānenti, pūjenti taṃ kissa hetu: tathā hissa bhikkhave viññū sabrahmacārī te pāpake akusale dhamme pahīne samanupassantīti.

10. 2. 4. 8

Akkosakasuttaṃ

(Sāvatthi)

Yo so bhikkhave bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, aṭṭhānametaṃ anavakāso1 yaṃ so dasannaṃ byasanānaṃ aññataraṃ byasanaṃ na nigaccheyya. Katamesaṃ dasannaṃ:

1. Ṭhānametaṃ avakāso yaṃ so dasannaṃ byasanānaṃ aññataraṃ byasanaṃ nigaccheyya machasaṃ

[BJT Page 304] [\x 304/]

Anadhigataṃ nādhigacchati, adhigatā parihāyanti, saddhammassa na vodānayanti. 1 Saddhammesu vā adhimāniko hoti, anabhirato vā brahmacariyaṃ carati, aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjati, gāḷhaṃ vā rogātaṅkaṃ phusati, ummādaṃ vā pāpuṇāti cittakkhepaṃ, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Yo so bhikkhave bhikkhu akkosaparibhāsako ariyūpavādī sabrahmacārīnaṃ. Ṭhānametaṃ avakāso, yaṃ so imesaṃ dasannaṃ byasanānaṃ aññataraṃ byasanaṃ nigaccheyyāti. [PTS Page 170] [\q 170/]

10. 2. 4. 9

Kokālika suttaṃ

(Sāvatthi)

Atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho kokāliko bhikkhu bhagavantaṃ etadavoca: pāpicchā bhante sāriputta moggallānā, pāpikānaṃ icchānaṃ vasaṃ gatāti.

Mā hevaṃ kokālika, mā hevaṃ kokālika, pasādehi kokālika sāriputtamoggallānesu cittaṃ, pesalā sāriputtamoggallānāti.

Dutiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca: kiñcāpi me bhante bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti.

Mā hevaṃ kokālika mā hevaṃ kokālika, pasādehi kokālika sāriputtamoggallānesu cittaṃ, pesalā sāriputtamoggallānāti.

1. Na vodāyanti machasaṃ, na vodānanti sīmu.

[BJT Page 306] [\x 306/]

Tatiyampi kho1 kokāliko bhikkhu bhagavantaṃ etadavoca: kiñcāpi me bhante bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti.

Mā hevaṃ kokālika, mā hevaṃ kokālika, pasādehi kokālika sāriputtamoggallānesu cittaṃ, pesalā sāriputtamoggallānāti.

Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Acirapakkantasseva kokālikassa bhikkhuno sāsapamattāhi piḷakāhi sabbo kāyo phuṭo ahosi. Sāsapamattiyo hutvā muggamattiyo ahesuṃ. Muggamattiyo hutvā kalāyamattiyo ahesuṃ. Kalāyamattiyo hutvā kolaṭṭhimattiyo ahesuṃ. Kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ, kolamattiyo hutvā āmalakamattiyo ahesuṃ. Āmalakamattiyo hutvā beluvasalāṭukamattiyo ahesuṃ. Beluvasalāṭukamattiyo hutvā billamattiyo ahesuṃ. Billamattiyo hutvā pabhijjiṃsu. [PTS Page 171] [\q 171/] pubbañca lohitañca pagghariṃsu. Svāssudaṃ kadalipattesu seti macchova visagilito.

Atha kho tudu pacceka brahmā2 yena kokāliko bhikkhu tenupasaṅkami, upasaṅkamitvā vehāse ṭhatvā kokālikaṃ bhikkhuṃ etadavoca: pasādehi kokālika sāriputtamoggallānesu cittaṃ, pesalā sāriputta moggallānāti.

Kosi tvaṃ āvusoti? Ahaṃ tudu paccekabrahmāti.

Nanu tvaṃ āvuso bhagavatā anāgāmī vyākato, atha kiṃ carahi idhāgato? Passa yāvañca te idaṃ aparaddhanti.

Atha kho tudu paccekabrahmā kokālikaṃ bhikkhuṃ gāthāhi ajjhabhāsi:

1.

Purisassa hi jātassa kuṭhārī jāyate mukhe, Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ.

2.

Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo, Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.

1. Tatiyampi kho bhikkhave machasaṃ. 2. Turupacecaka brahmā machasaṃ. Tudipacecakabrahmā syā.

[BJT Page 308] [\x 308/]

3.

Appamatto1 ayaṃ kali yo akkhesu dhanaparājayo, Sabbassāpi sahāpi attanā ayameva mahantataro2 kali Yo sugatesu manaṃ padosaye

4.

Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni Yamariyagarahī nirayaṃ upetī, vācaṃ manañca paṇidhāya pāpakanti. [PTS Page 172] [\q 172/]

Atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi, kālakato ca kokāliko bhikkhu padumanirayaṃ upapajji sāriputtamoggallānesu cittaṃ āghātetvā. Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca: kokāliko bhante bhikkhu kālakato, kālakato ca bhante kokāliko bhikkhu padumanirayaṃ uppanno sāriputtamoggallānesu cittaṃ āghātetvāti. Idamavoca brahmā sahampati, idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho bhagavā tassā rattiyā accayena bhikkhu āmantesi. Imaṃ bhikkhave rattiṃ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi.

Ekamantaṃ ṭhito kho bhikkhave brahmā sahampati maṃ etadavoca: kokāliko bhante bhikkhu kālakato, kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno, sāriputtamuggallānesu cittaṃ āghātetvāti. Idamavoca bhikkhave brahmā sahampati idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

Dīghaṃ evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: kīvanukho bhante padume niraye āyuppamāṇanti. Dīghaṃ kho bhikkhu padume niraye āyuppamāṇaṃ, na taṃ sukaraṃ saṅkhātuṃ ettakāni [PTS Page 173] [\q 173/] vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassa satasahassānīti vāti.

1. Appamattako machasaṃ. 2. Mahattataro machasaṃ. 3. Padusaye machasaṃ.

[BJT Page 310] [\x 310/]

Sakkā pana bhante upamaṃ kātunti.

Sakkā bhikkhūti bhagavā avoca.

Seyyathāpi bhikkhu vīsatikhāriko kosalako tilavāho, tato puriso vassasatassa vassasatassa accayena ekamekaṃ tilaṃ uddhareyya, khippataraṃ kho so bhikkhu vīsatikhāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, natveva eko abbudo nirayo.

Seyyathāpi bhikkhu vīsati abbudā nirayā evameko nirabbudo nirayo. Seyyathāpi bhikkhu vīsati nirabbudā nirayā evameko ababo nirayo, seyyathāpi bhikkhu vīsati ababā nirayā evameko ahaho nirayo. Seyyathāpi bhikkhu vīsati ahahā nirayā evameko aṭaṭo nirayo. Seyyathāpi bhikkhu vīsati aṭaṭā nirayā evameko kumudo nirayo. Seyyathāpi bhikkhu vīsati kumudā nirayā evameko sogandhiko nirayo. Seyyathāpi bhikkhu vīsati sogandhikā nirayā evameko uppalako nirayo. Seyyathāpi bhikkhu vīsati uppalakā nirayā eva mevako puṇḍarīko nirayo. Seyyathāpi bhikkhu vīsati puṇḍarikā nirayā evameko padumo nirayo. Padumaṃ kho pana bhikkhu nirayaṃ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvāti.

Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā. [PTS Page 174] [\q 174/]

1.

Purisassa hi jātassa kuṭhārī jāyate mukhe, Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ.

2.

Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo, Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.

[BJT Page 312] [\x 312/]

3.

Appamatto ayaṃ kali yo akkhesu dhanaparājayo, Sabbassāpi sahāpi attanā ayameva mahantataro kali Yo sugatesu manaṃ padosaye.

4.

Sataṃ sahassānaṃ nirabbudānaṃ, chattiṃsati pañca ca abbudāni Yamariyagarahī nirayaṃ upeti, vācaṃ manañca paṇidhāya pāpakanti.

10. 2. 4. 10

Khīṇāsavabala suttaṃ

(Sāvatthi)

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca: kati nu kho sāriputta khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti 'khīṇā me āsavā'ti

Dasa bhante khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.

Katamāni dasa:

1. Idha bhante khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. [PTS Page 175] [\q 175/]

Yampi bhante khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.

2. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. Yampi bhante khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.

[BJT Page 314] [\x 314/]

3. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vavakaṭṭhaṃ1 nekkhammābhirataṃ vyantībhūtaṃ sabbaso āsavaṭṭhānīyehi dhammehi. Yampi bhante khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vavakaṭṭhaṃ nekkhammābhirataṃ vyantībhūtaṃ sabbaso āsavaṭṭhānīyehi dhammehi, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavāti.

4. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavā'ti.

5. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavā'ti.

6. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno cattāro iddhipādā bhāvitā honti subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno cattāro iddhipādā bhāvitā honti subhāvitā, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavā'ti.

7. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti Subhāvitāni. Yampi bhante khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti Subhāvitāni, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavā'ti.

8. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno pañcabalāni bhāvitāni honti Subhāvitāni. [PTS Page 176] [\q 176/] yampi bhante khīṇāsavassa bhikkhuno pañcabalāni bhāvitāni honti Subhāvitāni, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavā'ti.

9. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno sattabojjhaṅgā bhāvitā honti Subhāvitā. Yampi bhante khīṇāsavassa bhikkhuno sattabojjhaṅgā bhāvitā honti Subhāvitā, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavā'ti.

10. Puna ca paraṃ bhante khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yampi bhante khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi bhante khīṇāsavassa bhikkhuno balaṃ hoti yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti, khīṇā me āsavā'ti.

Imāni kho bhante dasa khīṇāsavassa bhikkhuno balāni, yehi balehi samannāgato khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.

Theravaggo catuttho.

Tatruddānaṃ:

Bāhuno ānando ca puṇṇiyo ca byakaraṇaṃ, Katthi aññādhikaraṇaṃ kokāliko ca balāni cā1 ti.

1. Vicekaṭṭhaṃ, machasaṃ.

1. Vāhanānando puṇaṇiyo byākaraṃ katthimāniko, Napiyakekā sakokāli khīṇāsavabalenacāti machasaṃ.