AN Book of Threes 3.2.2.1 (Pali)

From Dhamma Wiki
Jump to navigation Jump to search

(2. Mahāvaggo) 3. 2. 2. 1.

(Sāvatthinidānaṃ:)

11. Tīṇimāni bhikkhave titthāyatanāni, yāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni243 parampi gantvā akiriyāya saṇṭhahanti. Katamāni tīṇi: santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃvā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetū'ti. Santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā, adukkhamasukhaṃ vā, sabbaṃ taṃ issaranimmāṇahetū'ti. Santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ ahetuappaccayā'ti.

Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbe katahetū'ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbekatahetū'ti?. Te244 ce me evaṃ puṭṭhā āmā'ti paṭijānanti, [PTS Page 174] [\q 174/] tyāhaṃ evaṃ vadāmi: tenahāyasmanto pāṇātipātino bhavissanti pubbekatahetu, adinnādāyino bhavissanti pubbekatahetu, abrahmacārino bhavissanti pubbekatahetu- musāvādino bhavissanti pubbekatahetu, pisunavācā bhavissanti pubbekatahetu. Pharusavācā bhavissanti pubbekatahetu, samphappalāpino bhavissanti pubbekatahetu, abhijjhāluno bhavissanti pubbekatahetu, byāpannacittā bhavissanti pubbekatahetu- micchādiṭṭhikā bhavissanti pubbekatahetu.

Pubbekataṃ kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā, idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo. Ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu paṭhamo sahadhammiko niggaho hoti.

[BJT Page 312] [\x 312/]

Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ issaranimmāṇahetu'ti, tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ issaranimmāṇahetu'ti. Te245 ce me evaṃ puṭṭhā āmāti246 paṭijānanti, tyāhaṃ evaṃ vadāmi: tena hāyasmanto pāṇātipātino bhavissanti issaranimmāṇahetu adinnādāyino bhavissanti issaranimmāṇahetu, abrahmacārino bhavissanti issaranimmāṇahetūti, musāvādino bhavissanti issaranimmāṇahetu, pisunavācā bhavissanti issaranimmāṇahetu, pharusavācā bhavissanti issaranimmāṇahetu, samphappalāpino bhavissanti issaranimmāṇahetu, abhijjhāluno bhavissanti issaranimmāṇahetu, byāpannacittā bhavissanti issaranimmāṇahetu. Micchādiṭṭhikā bhavissanti issaranimmāṇahetu.

Issaranimmāṇaṃ kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā, idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo. Ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu dutiyo sahadhammiko niggaho hoti.

[PTS Page 175] [\q 175/]

Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ ahetuappaccayāti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: saccaṃ kira tumhe āyasmanto evaṃvādino evaṃdiṭṭhino: yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ ahetuappaccayā'ti? Te ce me evaṃ puṭṭhā āmā'ti paṭijānanti: tyāhaṃ evaṃ vadāmi: tenahāyasmanto pāṇātipātino bhavissanti ahetuappaccayā, dinnādāyino bhavissanti ahetuappaccayā, abrahmacārino bhavissanti ahetuappaccayā , musāvādino bhavissanti ahetuappaccayā, pisunavācā bhavissanti ahetuappaccayā pharusavācā bhavissanti ahetuappaccayā, samphappalāpino bhavissanti ahetuappaccayā, , abhijjhāluno bhavissanti ahetuappaccayā, byāpannacittā bhavissanti ahetuappaccayā, micchādiṭṭhikā bhavissanti ahetuappaccayā.

Ahetuṃ appaccayaṃ247 kho pana bhikkhave sārato paccāgacchataṃ na hoti chando vā vāyāmo vā, idaṃ vā karaṇīyaṃ, idaṃ vā akaraṇīyanti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ sahadhammiko samaṇavādo. Ayaṃ kho me bhikkhave tesu samaṇabrāhmaṇesu evaṃvādīsu evaṃdiṭṭhīsu. Tatiyo sahadhammiko niggaho hoti.

[BJT Page 314] [\x 314/]

Imāni ko bhikkhave tīṇi titthāyatanāni: yāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni parampi gantvā akiriyāya saṇṭhahanti.

Ayaṃ kho pana bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Katamo ca bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imā cha dhātuyo'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imāni cha phassāyatanānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Ime aṭṭhārasa manopavicārā'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi. Imāni cattāri ariyasaccānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhi.

Imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti: iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭiccavuttaṃ: chayimā [PTS Page 176] [\q 176/] bhikkhave dhātuyo: paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu. Imā cha dhātuyoti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

[BJT Page 316] [\x 316/]

Imāni cha phassāyatanānī'ti bhikkhave mayā dhammo desito aniggahito asaṃkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: chayimāni bhikkhave phassāyatanāni: cakkhuṃ248 phassāyatanaṃ sotaṃ phassāyatanaṃ ghāṇaṃ phassāyatanaṃ jivhā phassāyatanaṃ kāyo phassāyatanaṃ mano phassāyatanaṃ. Imāni cha phassāyatanānīti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

Ime aṭṭhārasa manopavicārā'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: cakkhunā rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati, domanassaṭṭhānīyaṃ rūpaṃ upavicarati, upekkhāṭṭhānīyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā somanassaṭṭhānīyaṃ saddaṃ upavicarati, domanassaṭṭhānīyaṃ saddaṃ upavicarati, upekkhāṭṭhānīyaṃ saddaṃ upavicarati. Ghāṇena gandhaṃ ghāyitvā somanassaṭṭhānīyaṃ gandhaṃ upavicarati, domanassaṭṭhānīyaṃ gandhaṃ upavicarati, upekkhāṭṭhānīyaṃ gandhaṃ upavicarati. Jivhāya rasaṃ sāyitvā somanassaṭṭhānīyaṃ rasaṃ upavicarati, domanassaṭṭhānīyaṃ rasaṃ upavicarati, upekkhāṭṭhānīyaṃ rasaṃ upavicarati. Kāyena phoṭṭhabbaṃ phusitvā somanassaṭṭhānīyaṃ phoṭṭhabba upavicarati, domanassaṭṭhānīyaṃ phoṭṭhabbaṃ upavicarati, upekkhāṭṭhānīyaṃ phoṭṭhabbaṃ upavicarati. Manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati, domanassaṭṭhānīyaṃ dhammaṃ upavicarati, upekkhāṭṭhānīyaṃ dhammaṃ upavicarati. Ime aṭṭhārasa manopavicārāti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

Imāni cattāri ariyasaccānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: channaṃ bhikkhave dhātūnaṃ upādāya gabbhassāvakkanti hoti, okkantiyā sati nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā. Vediyamānassa kho panāhaṃ bhikkhave idaṃ dukkhanti paññāpemi. Ayaṃ dukkhasamudayo'ti paññāpemi. Ayaṃ dukkhanirodho'ti paññāpemi2492. Ayaṃ dukkhanirodhagāminī paṭipadā'ti paññāpemi.

Katamañca bhikkhave dukkhaṃ ariyasaccaṃ: jāti'pi dukkhā, jarā'pi dukkhā, vyādhi'pi dukkho250 maraṇampi [PTS Page 177] [\q 177/] dukkhaṃ, sokaparidevadukkhadomanassupāyāsā'pi dukkhā,251 * yampicchaṃ na labhati, tampi dukkhaṃ. Saṅkhittena pañcupādānakkhandhā dukkhā. Idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ.

Katamañca bhikkhave dukkhasamudayo252 ariyasaccaṃ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Idaṃ vuccati bhikkhave dukkhasamudayo ariyasaccaṃ.

[BJT Page 318] [\x 318/]

Katamañca bhikkhave dukkhanirodho253 ariyasaccaṃ: avijjāyatveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhantī. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ.

Katamañce bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Imāni cattāri ariyasaccānī'ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appatikuṭṭho samaṇehi brāhmaṇehi viññūhī'ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttanti.