DN 13 (Pali)

From Dhamma Wiki
Revision as of 00:02, 29 August 2010 by TheDhamma (talk | contribs) (New page: 13 [PTS Page 235] [\q 235/] tevijjasuttaṃ 1. Evammesutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi ye...)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

13

[PTS Page 235] [\q 235/] tevijjasuttaṃ

1. Evammesutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena manasākaṭaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā manasākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre ambavane.

2. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā manasākaṭe paṭivasati. Seyyathīdaṃ: caṅkī brāhmaṇo tārukkho brāhmaṇo pokkharasātī brāhmaṇo jānussonī brāhmano todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā.

3. Atha kho vāseṭṭha - bhāradvājānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ maggāmagge kathā udapādi. Atha kho vāseṭṭho māṇavo evamāha: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa bramhasahavyatāya yvāyaṃ akkhāto brāhmaṇena pokkharasātinā'ti.

4. Bhāradvājo māṇavo evamāha: ayameva ujumaggo [PTS Page 236] [\q 236/] ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenā'ti. Neva khvāsakkhi1 vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetu. Na panāsakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ.

5. Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi: ayaṃ kho bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito manāsākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre ambavane. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā'ti āyāma bho bhāradvāja yena samaṇo gotamo tenupasaṅkamissāma. Upasaṅkamitvā etamatthaṃ samaṇaṃ gotamaṃ pucchissāma. Yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmāti. 'Evambho'ti kho bhāradvājo kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.

1. Neva kho asakkhi. (Kesuci potthakesu, sīhalakkharamuddinaṭṭhakathāya ca. )

[BJT Page 596] [\x 596/]

6. Atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ etadavoca: "idha bho gotama amhākaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvivarantānaṃ maggāmagge kathā udapādi. Ahaṃ evaṃ vadāmi: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena pokkharasātinā'ti. Bhāradvājo māṇavo evamāha: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenā'ti. Ettha bho gotama attheva viggaho atthi vivādo atthi nānāvādo"ti.

7. [PTS Page 237] [\q 237/] "iti kira vāseṭṭha tvaṃ evaṃ vadesi: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena pokkharasātinā'ti. Bhāradvājo māṇavo evamāha: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṃ akkhāto brāhmaṇena tārukkhenāti. Atha kismiṃ pana vo vāseṭṭhā viggaho? Kismiṃ vivādo? Kismiṃ nānāvādo?"Ti.

8. "Maggāmagge bho gotama. Kiñcāpi bho gotama brāhmaṇā nānāmagge paññāpenti addhariyā brāhmaṇā, tittiriyā brāhmaṇā. Chandokā brāhmaṇā, bavahiricā1 brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni niyyanti takkarassa brahmasahavyatāya. Seyyathāpi bho gotama gāmassa vā nigamassa vā avidūre bahūni cepi nānāmaggāni bhavanti, atha kho sabbāni tāni gāmasamosaraṇāni bhavanti. Evameva kho bho gotama kiñcāpi brāhmaṇā nānāmagge paññāpenti addhariyā brāhmaṇā, tīttiriyā brāhmaṇā, chandokā brāhmaṇā, bavahiricā brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni niyyanti takkarassa brahmasahavyatāyā"ti.

9. "Niyyantīti vāseṭṭha vadesi?"

"Niyyantīti bho gotama vadāmi"

"Niyyantīti vāseṭṭha vadesi?"

"Niyantīti bho gotama vadāmi. "

1. Bavaharijā, bavaharijjha, bhavyārijjhā, bavahariyā, kesuci. Brahmacariyā [PTS.]

[BJT Page 598] [\x 598/]

"Niyyantīti vāseṭṭha vādesi?"

"Niyyantīti bho gotama vadāmi. "

10. [PTS Page 238] [\q 238/] "kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇo'pi yena brahmā sakkhi diṭṭho?"Ti.

"No hidaṃ bho gotama. "

"Kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyo'pi yena brahmā sakkhi diṭṭho?"Ti.

"Nohidaṃ bho gotama".

"Kiṃ pana vāseṭṭha atthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugā yena brahmā sakkhi diṭṭho?"Ti.

"No hidaṃ bho gotama"

"Kiṃ pana vāseṭṭha ye'pi tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi evamāhaṃsu: mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti?".

"No hidaṃ bho gotama. "

11. "Iti kira vāseṭṭha natthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇo'pi yena brahmā sakkhi diṭṭho. Natthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyo'pi yena brahmā sakkhidiṭṭho. Natthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyapācariyo'pi yena brahmā sakkhidiṭṭho. Natthi [PTS Page 239] [\q 239/] koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugā yena brahmā sakkhi diṭṭho -

[BJT Page 600] [\x 600/]

Ye'pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi evamāhaṃsu: mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti. Te vata tevijjā brāhmaṇā evamāhaṃsu: yaṃ mayaṃ na jānāma yaṃ na passāma, tassa sahavyatāya maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti.

12. Taṃ kimmaññasi vāseṭṭha, tanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.

"Addhā kho bho gotama, evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

13. Sādhu vāseṭṭha. Te vata vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahavyatāya maggaṃ desessanti: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti netaṃ ṭhānaṃ vijjati. Seyyathāpi vāseṭṭha andhaveṇiparamparaṃ saṃsattā purimo'pi na passati majjhimo'pi na passati pacchimo'pi na passati, evameva kho vāseṭṭha andhaveṇūpamaṃ maññe tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ. Purimo'pi na [PTS Page 240] [\q 240/] passati. Majjhimo'pi na passati. Pacchimo'pi na passati. Tesamidaṃ tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ bhassakaññeva sampajjati, nāmakaññeva sampajjati. Rittakaññeva sampajjati, tucchakaññeva sampajjati.

14. "Taṃ kimmaññasi vāseṭṭha, passanti tevijjā brāhmaṇā candimasuriye aññe cāpi bahū janā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti, thomayanti, pañjalikā namassamānā anuparivattanti?"Ti.

"Evaṃ bho gotama. Passanti tevijjā brāhmaṇā candimasuriye aññe cāpi bahūjanā, yato ca candimasuriyā uggacchanti yattha ca ogacchanti, āyācanti, thomayanti, pañjalikā namassamānā anuparivattantī"ti.

[BJT Page 602] [\x 602/]

15. "Taṃ kimmaññasi vāseṭṭha, yaṃ passantī tevijjā brāhmaṇā candimasuriye aññe cāpi bahujanā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattanti, pahonti tevijjā brāhmaṇā candimasuriyānaṃ sahavyatāya maggaṃ desetuṃ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa candimasuriyānaṃ sahavyatāyā?"Ti.

"No hidaṃ bho gotama. "

16. Iti kira vāseṭṭha yaṃ passanti tevijjā brāhmaṇā candimasuriye, aññe cāpi bahū janā, yato ca candimasuriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattanti, te'pi nappahonti candimasuriyānaṃ sahavyatāya maggaṃ desetuṃ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa candimasuriyānaṃ sahavyatāyāti. Kiṃ pana, na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho. Na pi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhidiṭṭho. Na pi kira tevijjānaṃ [PTS Page 241] [\q 241/] brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhidiṭṭho. Na pi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugehi brahmā sakkhidiṭṭho. "Ye'pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā poraṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso bhāradvājo māseṭṭho kassapo bhagu. Te'pi na evamāhaṃsu: mayametaṃ jānāma, mayametaṃ passāma, yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti. Te vata tevijjā brahmaṇā evamāhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā"ti.

"Taṃ kimmaññasi vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.

"Addhā kho bho gotama evaṃ satte tevijjānaṃ brāhmaṇānaṃ appāṭīhīrakataṃ bhāsitaṃ sampajjatī"ti.

17. "Sādhu vāseṭṭha. Te vata vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahavyatāya maggaṃ desessanti: āyameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasabhavyatāyāti netaṃ ṭhānaṃ vijjatī'ti.

[BJT Page 604] [\x 604/]

18. Seyyathāpi vāseṭṭha puriso evaṃ vadeyya: ahaṃ kho yā imasmiṃ janapade janapadakalyāṇi, taṃ icchāmi taṃ kāmemīti. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ khattayī1 vā brāhmaṇī2 vā vessī3 vā suddī4 vā?'Ti iti puṭṭho 'no'ti vadeyya tamenaṃ evaṃ vadeyyuṃ: "ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ na jānāsi, na passasi, [PTS Page 242] [\q 242/] evaṃnāmā vā evaṃgottā vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vā'ti, amukasmiṃ gāme vā nigame vā nagare vā"ti. Iti puṭṭho 'no'ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ: "ambho purisa yaṃ tvaṃ na jānāsi, na passasi, taṃ tvaṃ icchasi kāmesī"ti. Iti puṭṭho 'āmo'ti vadeyya. Taṃ kimmaññasi vāseṭṭha nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī?"Ti.

"Addhā kho bho gotama tassa purisassa appāṭībhīrakataṃ bhāsitaṃ sampajjatī"ti.

19. Evameva kho vāseṭṭha na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugehi brahmā sakkhi diṭṭho. Ye'pi kira tevijjānaṃ brahmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi na evamāhaṃsu: mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti. Te vata tevijjā brāhmaṇā evamāhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti. Taṃ kimmaññasi vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirakataṃ bhāsitaṃ sampajjatī?"Ti.

"Addhā kho bho gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

20. Sādhu vāseṭṭha. Te vata vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahavyatāya [PTS Page 243] [\q 243/] maggaṃ desessanti: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti netaṃ ṭhānaṃ vijjatī'ti.

1. Khattiyiṃ, syā. 2. Brāhmaṇiṃ syā. 3. Vessiṃ, syā 4. Suddiṃ, syā

[BJT Page 606] [\x 606/]

21. Seyyathāpi vāseṭṭha puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa ārohaṇāya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya dakkhiṇāyavā disāya pacchimāya vā disāya uttarāya vā disāya, ucco vā nīco vā majjhimo vā'?Ti iti puṭṭho 'no'ti vadeyya, tamenaṃ evaṃ vadeyyuṃ: ambho purisa yaṃ tvaṃ na jānāsi na passasi tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosī?Ti. Iti puṭṭho 'āmo'ti vadeyya. Taṃ kimmaññasi vāseṭṭha, tanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī?Ti.

"Addhā kho bho gotama evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

22. Evameva kho vāseṭṭha na kira tevijjahi brāhmaṇehi brahmā sakkhi diṭṭho napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhi diṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahayugehi brahmā sakkhi diṭṭho. Ye'pi kira tevijjānaṃ brahmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samūhitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso bhāradvājo vāseṭṭho kassapo bhagu, te'pi na evamāhaṃsu: mayametaṃ jānāma mayametaṃ passāma yattha vā brahmā yena vā brahmā yahiṃ vā brahmā'ti. Te vata tevijjā brāhmaṇā evamāhaṃsu: yaṃ na jānāma yaṃ na passāma, tassa sahavyatāya [PTS Page 244] [\q 244/] maggaṃ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti. Taṃ kimmaññasi vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihirakataṃ bhāsitaṃ sampajjatī?"Ti.

"Addhā kho bho gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī"ti.

23. Sādhu vāseṭṭha. Te vata vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahavyatāya maggaṃ desessanti: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti netaṃ ṭhānaṃ vijjatī'ti.

24. Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraṃ taritukāmo, so orime tīre ṭhito pārimaṃ tiraṃ avheyya: ehi pārāpāraṃ, ehi pārapāranti, taṃ kimmaññasi vāseṭṭha api nu tassa purisassa avhāyanahetu vā āyācanahetu vā patthanāhetu vā abhinandanahetu vā aciravatiyā nadiyā pārimaṃ tīraṃ orimaṃ tīraṃ āgaccheyyā?"Ti.

[BJT Page 608] [\x 608/]

"No hidaṃ bho gotama".

25. Evameva kho vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā evamāhaṃsu: indamavhayāma, somamahvayāma, varuṇamavhayāma, īsānamavhayāma, pajāpatimavhayāma, brahamamavhayāma, mahindamavhayāma, yāmamavhayāmā'ti. Te vata vāseṭṭha tevijjā [PTS Page 245] [\q 245/] brāhmaṇā ye dhammā brāhmaṇakāraṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, avhānahetu vā āyācanahetu vā patthanāhetu vā abhinandanahetu vā kāyassa bhedā parammaraṇā brahmuṇo1 sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

26. Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraṃ taritukāmo, so orime tīre daḷhāya anduyā2 pacchābāhaṃ gāḷhabandhanaṃ baddho, taṃ kimmaññasi vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṃ tīraṃ gaccheyyā?"Ti.

"No hidaṃ bho gotama"

27. "Evameva kho vāseṭṭha pañcime kāmaguṇā ariyassa vinaye andū'ti'pi vuccanti bandhanantipi vuccanti. Katame pañca? Cakkhuviññeyya rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghāṇaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyya phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho vāseṭṭha pañca kāmaguṇā ariyassa vinaye andūti'pi vuccanti bandhananti'pi vuccanti. Ime kho vāseṭṭha pañcakāmaguṇe tevijjā brāhmaṇā gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti.

28. Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā, ye [PTS Page 246] [\q 246/] dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, pañcakāmaguṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjannā kāmandubandhanabaddhā kāyassa bhedā parammaraṇā brahmuno sabhavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

1. Brahmānaṃ [PTS.] 2. Rajjuyā, syā.

[BJT Page 610] [\x 610/]

29. Seyyathāpi vāseṭṭha ayaṃ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṃ taritukamo, so orime tīre sasīsaṃ pārupitvā nipajjeyya, taṃ kimmaññasi vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṃ tīraṃ gaccheyyā ti.

"No hidaṃ bho gotama"

30. Evameva kho vāseṭṭha pañcime nīvaraṇā ariyassa vinaye āvaraṇā'ti'pi vuccanti, nīvaraṇā'ti'pi vuccanti, onāhā'ti'pi vuccanti. Pariyonāhā'ti'pi vuccanti. Katame pañca? Kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Ime kho vāseṭṭha pañcanīvaraṇā ariyassa vinaye āvaraṇā'ti'pi vuccanti, nīvaraṇā'ti'pi vuccanti, onāhā'ti'pi vuccanti, pariyonāhā'ti'pi vuccanti. Imehi kho vāseṭṭha pañcahi nīvaraṇehi tevijjā brāhmaṇā āvuṭā nivuṭā ovuṭā1 pariyonaddhā. Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇakaraṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, pañca nīvaraṇehi āvuṭā nivuṭā ovuṭā pariyonaddhā kāyassa bhedā parammaraṇā brahmuṇo [PTS Page 247] [\q 247/] sahavyupagā bhavissanti'ti netaṃ ṭhānaṃ vijjati.

31. Taṃ kimmaññasi vāseṭṭha, kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ:

"Sapariggaho vā brahmā apariggaho vā"ti.

"Apariggaho bho gotama. "

"Saveracitto vā averacitto vā?"Ti.

"Averacitto bho gotama. "

"Savyāpajjhacitto vā avyapajjhacitto vā?"Ti.

"Avyāpajjhacitto bho gotama. "

"Saṅkiliṭṭhacitto vā asaṅkiliṭṭhacitto vā?"Ti.

"Asaṅkiliṭṭhacitto bho gotama. "

1. Avutā nivutā ophuṭā, kesuci.

[BJT Page 612] [\x 612/]

"Vasavatti vā avasavattī vā?"Ti.

"Vasavatti bho gotama. "

32. Taṃ kimmaññasi vāseṭṭha, sapariggahā vā tevijjā brāhmaṇā apariggahā vā?"Ti.

"Sapariggahā bho gotama. "

"Saveracittā vā averacittā vā?"Ti.

"Saveracittā bho gotama. "

"Savyāpajjhacittā vā avyāpajjhacittā vā?"Ti.

"Savyāpajjhacittā bho gotama. "

"Saṅkiliṭṭhacittā vā asaṅkiliṭṭhacittā vā?"Ti.

"Saṅkiliṭṭhacittā bho gotama. "

"Vasavattī vā avasavattī vā?"Ti.

"Avasavattī bho gotama. "

33. Iti kira vāseṭṭha sapariggahā tevijjā brāhmaṇā. Apariggaho brahmā. Api nu kho sapariggahānaṃ tevijjānaṃ brāhmaṇānaṃ apariggahena brahmunā saddhiṃ saṃsandati sametī?"Ti.

"No hidaṃ bho gotama. "

Sādhu vāseṭṭha. Te vata vāseṭṭha sapariggahā tevijjā brāhmaṇā kāyassabhedā parammaraṇā apariggahassa [PTS Page 248] [\q 248/] brahmuno sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

34. Iti kira vāseṭṭha saveracittā tevijjā brāhmaṇā. Averacitto brahmā. Api nukho averacittānaṃ tevijjāṃ brāhmaṇānaṃ averacittena brahmunā saddhiṃ saṃsandati sametī?"Ti.

"No hidaṃ bho gotama. "

Sādhu vāseṭṭha. Te vata vāseṭṭha saceracittā tevijjā brāhmaṇā kāyassabhedā parammaraṇā avera cittassa brahmuno sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

[BJT Page 614] [\x 614/]

35. Iti kira vāseṭṭha savyāpajjhacittā tevijjā brāhmaṇā. Avyāpajjhacitto brahmā. Api nukho savyāpajjhacittānaṃ tevijjānaṃ brahmaṇānaṃ avyāpajjhacittena brahmunā saddhiṃ saṃsandati sametī?"Ti.

"No hidaṃ bho gotama. "

Sādhu vāseṭṭha. Te vata vāseṭṭha savyāpajjhacittā tevijjā brāhmaṇā kāyassa bhedāparammaraṇā avyāpajjhacittassa brahmuno sahavyupagā bhavissantiti netaṃ ṭhānaṃ vijjati.

36. Iti kira vāseṭṭha saṃkiliṭṭhacittā tevijjā brāhmaṇā. Asaṃkiliṭṭhacitto brahmā. Api nu kho saṃkiliṭṭhacittānaṃ tevijjānaṃ brāhmaṇānaṃ asaṃkiliṭṭhacittena brahmunā saddhiṃ saṃsandati sametī?"Ti.

"No hidaṃ bho gotama. "

Sādhu vāseṭṭha. Te vata vāseṭṭha saṃkiliṭṭhacittā tevijjā brāhmaṇā kāyassa bhedā parammaraṇā asaṃkiliṭṭhacittassa buhmuno sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati.

37. Iti kira vāseṭṭha avasavattī tevijjā brāhmaṇā. Vasavattī brahmā. Api nu kho avasavattīnaṃ tevijjānaṃ brāhmaṇānaṃ vasavattinā brahmuno saddhiṃ saṃsandati sametī?'Ti.

"No hidaṃ bho gotama".

Sādhu vāseṭṭha. Te vata vāseṭṭha avasavatti tevijjā brāhmaṇā kāyassa bhedā parammaraṇā vasavattissa brahmuno sahavyupagā bhavissantīti netaṃ ṭhānaṃ vijjati. Idha kho pana te vāseṭṭha tevijjā brāhmaṇā āsīditvā saṃsīdanti, saṃsīditvā visādaṃ vā pāpuṇanti. Sukkhataraṇaṃ1 maññe pataranti. Tasmā idaṃ tevijjānaṃ brāhmaṇānaṃ tevijjaṃ2 iraṇanti'pi3 vuccati. Tevijjaṃ vipinanti'pi vuccati. Tevijjaṃ vyasananti'pi vuccatī"ti.

38. Evaṃ vutte vāseṭṭho māṇavo bhagavantaṃ etadavoca: "sutaṃ me taṃ bho gotama, samaṇo gotamo brahmuno sahavyatāya maggaṃ jānātī"ti.

Tiṃ kimmaññasi vāseṭṭha āsanena ito manasākaṭaṃ, nayito dūre manasākaṭanti?"

"Evaṃ bho gotama. Āsanena ito manasākaṭaṃ. Nayito dūre manasākaṭanti. "

1. Sukkhataraṃ, kesuci. 2. Tevijjā, bahusu. 3. Īraṇaṃ, dīghaṭīkā.

[BJT Page 616] [\x 616/]

39. Taṃ kimmaññasi vāseṭṭha, idhassa puriso manasākaṭe jātavaddho, tamenaṃ manasākaṭato tāvadeva [PTS Page 249] [\q 249/] avasaṭaṃ manasākaṭassa maggaṃ puccheyyuṃ, siyā nu kho vāseṭṭha tassa purisassa manasākaṭe jātavaddhassa manasākaṭassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā?Ti.

"No hidaṃ bho gotama. Taṃ kissa hetu? Asu hi bho gotama puriso manasākaṭe jātavaddho. Tassa sabbāneva manasākaṭassa maggāni suviditānī"ti.

40. "Siyā kho vāseṭṭha tassa purisassa manasākaṭe jatavaddhassa manasākaṭassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā, nattheva tathāgatassa brahmaloke vā brahmalokagāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā. Brahmānañcāhaṃ vāseṭṭha pajānāmi brahmalokañca brahmalokagāminiñca paṭipadaṃ. Yathāpaṭipanno brahmalokaṃ upapanno, tañcapajānāmī"ti.

41. Evaṃ vutte vāseṭṭho māṇavo bhagavantaṃ etadavoca: "sutaṃ metaṃ bho gotama 'samaṇo gotamo brahmuno sahavyatāya maggaṃ desetī'ti. Sādhu no bhavaṃ gotamo brahmuno sahavyatāya maggaṃ desetu. Ullumpatu bhavaṃ gotamo brāhmaṇiṃ paja"nti. "Tena hi vāseṭṭha suṇāhi. Sādhukaṃ manasikarohi. Bhāsissāmī"ti.

"Tena hi vāseṭṭha suṇāhi. Sādhukaṃ manasikarohi. Bhāsissāmī"ti.

'Evaṃ bho'ti kho vāseṭṭho māṇavo bhagavato paccassosi. Bhagavā etadavoca:

42. Idha vāseṭṭha tathāgato loko uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū [PTS Page 250] [\q 250/] anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ. Brahmacariyaṃ pakāseti.

[BJT Page 618] [\x 618/]

43(29). Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisaṃcikkhati: 'sambādho gharāvaso rajāpatho1. Abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti.

1. Rajopatho, katthaci.

44. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī. Samādāya sikkhati sikkhāpadesu kāyakammavacīkammena samannāgato kusalena. Parisuddhājīvo sīlasampanno indriyesu guttadvāro bhojane mattaññū satisampajaññesu samannāgato santuṭṭho.

45(29). Kathañca vāseṭṭha bhikkhu sīlasampanno hoti? Idha vāseṭṭha bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno. Sabbapāṇabhūtahitānukampī viharati. Idampi'ssa hoti sīlasmiṃ.

Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī. Athenena sucibhūtena attanā viharati. Idampi'ssa hoti sīlasmiṃ.

Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī1 virato methunā gāmadhammā. Idampi'ssa hoti sīlasmiṃ.

Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Idampi'ssa hoti sīlasmiṃ.

Pisuṇaṃ vācaṃ3 pahāya pisuṇāya vācāya paṭivirato hoti. Ito sutvā na amutra akkhātā imesaṃ bhedāya. Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā4 samaggārāmo5 samaggarato samagganandiṃ samaggakaraṇiṃ vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

1.Rājapatho,katthaci. 2.Anācāri,machasaṃ. 3.Ṭheto,syā. 4.Pemaniyā,machasaṃ.

[BJT Page 620] [\x 620/] Pharusaṃ vācaṃ6 pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā neḷā kaṇṇasukhā pemanīyā7 hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpaṃ8 vācaṃ bhāsitā hoti. Idampi'ssa hoti sīlasmiṃ.

Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. Idampi'ssa hoti sīlasmiṃ.

1. Anācāri, machasaṃ. 2. Ṭheto, syā. 3. Pisuṇāvācaṃ, [PTS.] 4. Anuppādātā, [PTS.] 5. Samaggarāmo, machasaṃ. 6. Pharusāvācaṃ, [PTS.] Sitira 7. Pemaniyā, machasaṃ. 8. Evarūpiṃ. [PTS.] Sitira. 46(30). Bījagāmabhūtagāmasamārambhā1 paṭivirato hoti. Ekabhattiko2 hoti rattūparato3 paṭivirato4 vikālabhojanā. Naccagītavāditavisūkadassanā5 paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā6 paṭivirato hoti. Āmakadhaññapaṭiggahaṇā6 paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā6 paṭivirato hoti. Itthikumārikapaṭiggahaṇā6 paṭivirato hoti. Dāsidāsapaṭiggahaṇā6 paṭivirato hoti. Ajeḷakapaṭiggahaṇā6 paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā6 paṭivirato hoti. Hatthigavassavaḷavā7 paṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapaheṇa8 gamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭamānakūṭā9 paṭivirato hoti. Ukkoṭanavañcananikatisāci10 yogā paṭivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā11 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Cullasīlaṃ12 niṭṭhitaṃ

47(31). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ13 anuyuttā viharanti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ phalubījaṃ14 aggabījaṃ bijabījameva15 pañcamaṃ. Iti vā itievarūpā16 bījagāmabhūtagāmasamārambhā17 paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1.Evarūpiṃ,katthaci [BJT Page 622] [\x 622/] 32. 48(32) Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathīdaṃ: annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ. Iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Samārabbhā, machasaṃ. 2. Ekaṃ bhattiko, machasaṃ. 3. Rattuparato, machasaṃ. 4. Virato, the. Se. 5. Visūkaṃ, machasaṃ. 6. Pariggahaṇā, (sabbattha) 7. Gavassaṃ, se. Vaḷavaṃ, machasaṃ. 8. Pahiṇa, sīmu. Machasa. Syā. 9. Kūṭaṃ, machasaṃ. 10. Sāvi, machasaṃ. 11. Sahasaṃ, machasaṃ. 12. Cūḷa sīlaṃ, machasaṃ. 13. Samārabbhā, machasaṃ. 14. Phalaṃ, se. Phaluṃ, si. The. 15. Bija bījaṃ eva. The. 16. Iti evarupā, kesuci. 17. Samārabbhā, machasaṃ.

49(33). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhātaṃ pāṇissaraṃ vetālaṃ kumbhathūnaṃ sobhanakaṃ1 caṇḍālaṃ vaṃsaṃ dhopanakaṃ2 hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ3 usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ4 kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ5 nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ6. Iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

50(34). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ. Iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

51(35). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathīdaṃ: āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kādalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ. Iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Sobhanagarakaṃ, katthaci. Sobhanakarakaṃ, [PTS.] Sobhanagharakaṃ, machasaṃ. 2. Dhovanaṃ, katthaci. Dhopanaṃ, sitira. 3. Mahiṃsaṃ, machasaṃ. 4. Meṇḍakaṃ, machasaṃ. 5. Sīhala potthakesu na dissati. 6. Anīka - kesuci.

[BJT Page 624] [\x 624/] 52(36). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhusanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathīdaṃ: ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ1 mukhalepanaṃ2 hatthabandhaṃ sikhābandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni. Iti vā iti evarūpā maṇḍanavibhusanaṭṭhānānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

53(37). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ (kumārakathaṃ kumārikathaṃ)3 sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Iti vā itievarūpāya tiracchānakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

54(38). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpā viggāhikakathaṃ anuyuttā viharanti, seyyathīdaṃ: "na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Pure vacanīyaṃ pacchā avaca. Pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ4 te viparāvattaṃ. Āropito te vādo. Niggahīto tvamasi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī"ti. Iti vā itievarūpāya viggāhikakathāya paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

55(39). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogamanuyuttā viharanti, seyyathīdaṃ: raññaṃ rājamahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ kumārānaṃ "idha gaccha. Amutrāgaccha. Idaṃ hara. Amutra idaṃ āharā"ti. Iti vā itievarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Mukhacuṇṇaṃ, machasaṃ. 2. Mukhālepanaṃ, sīmu. 3. Marammapotthakesuyeva dissate 4. Aviciṇṇaṃ, kesuci.

[BJT Page 626] [\x 626/] 56(40). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro. Iti vā itievarūpā kuhanalapanā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

Majjhimasīlaṃ niṭṭhitaṃ.

57(41). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ1 kappenti, seyyathīdaṃ: aṅgaṃ nimittaṃ uppātaṃ2 supiṇaṃ3 lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā4 sivavijjā bhūtavijjā bhurivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ5 saraparittānaṃ migacakkaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

58(42). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti, seyyathīdaṃ: maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ6 asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ7 itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ8 usabhalakkhaṇaṃ golakkhaṇaṃ9 ajalakkhaṇaṃ meṇḍalakkhaṇaṃ10 kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

59(43). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti seyyathīdaṃ: raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati. Iti imassa jayo bhavissati. Imassa parājayo bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Jīvitaṃ, machasaṃ. 2. Uppādaṃ, sīmu. 3. Supinaṃ, machasaṃ. Supiṇakaṃ, si. 4. Khettaṃ, kesuci. 5. Pakkha, kesuci. 6. Daṇḍalakkhaṇaṃ satthalakkhaṇaṃ, machasaṃ. 7. Āyudha, kesuci. 8. Mahiṃsa, machasaṃ. 9. Goṇa, machasaṃ. 10. Meṇḍaka, kesuci.

[BJT Page 628] [\x 628/] 60(44). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: candaggāho bhavissati. Suriyaggāho bhavissati. Nakkhattagāho bhavissati. Candimasuriyānaṃ pathagamanaṃ bhavissati. Candimasuriyānaṃ uppathagamanaṃ bhavissati. Nakkhattānaṃ pathagamanaṃ bhavissati. Nakkhattānaṃ uppathagamanaṃ bhavissati. Ukkāpāto bhavissati. Dīsāḍāho bhavissati. Bhūmicālo bhavissati. Devadundubhi bhavissati. Candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ1 saṃkilesaṃ vodānaṃ bhavissati. Evaṃvipāko candaggāho bhavissati. Evaṃvipāko suriyaggāho bhavissati. Evaṃvipāko nakkhattaggāho bhavissati. Evaṃvipākaṃ candimasuriyānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ candimasuriyānaṃ uppathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati. Evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati. Evaṃvipāko ukkāpāto bhavissati. Evaṃvipāko disāḍāho bhavissati. Evaṃvipāko bhūmicālo bhavissati. Evaṃvipāko devadundūbhi bhavissati. Evaṃvipāko candimasuriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

61(45). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: subbuṭṭhikā bhavissati. Dubbuṭṭhikā bhavissati. Subhikkhaṃ bhavissati. Dubbhikkhaṃ bhavissati. Khemaṃ bhavissati. Bhayaṃ bhavissati. Rogo bhavissati. Ārogyaṃ bhavissati. Muddā gaṇanā saṃkhānaṃ kāveyyaṃ lokāyataṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvena paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

62(46). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānitthambhanaṃ2 hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumāripañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

1. Oggamanaṃ, kesuci. 2. Jivhānitthaddhanaṃ. Bahusu.

[BJT Page 630] [\x 630/] 63(47). Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti. Seyyathīdaṃ: santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhurikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho. Iti vā itievarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampi'ssa hoti sīlasmiṃ.

64(48). Sa kho1 so vāseṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. Seyyathāpi vāseṭṭha khattiyo muddhāvasitto2 nihatapaccāmitto na kutoci bhayaṃ samanupassati yadidaṃ paccatthikato, evameva kho vāseṭṭha bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati yadidaṃ sīlasaṃvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. Evaṃ kho vāseṭṭha bhikkhu sīlasampanno hoti.

65(49). Kathañca vāseṭṭha bhikkhu indriyesu guttadvāro hoti? Idha vāseṭṭha bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ. Cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ. Sotindriye saṃvaraṃ āpajjati. Ghāṇena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati. Rakkhati ghāṇindriyaṃ. Ghāṇindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ. Jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ. Kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ3 tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ. Manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. Evaṃ kho vāseṭṭha bhikkhu indriyesu guttadvāro hoti.

1. Atha kho, kesuci. 2. Muddhābhisinto, kesuci. 3. Anvāsaveyyuṃ, anvāssaveyyu, kesuci.

[BJT Page 632] [\x 632/] 50. Kathañca vāseṭṭha bhikkhu satisampajaññena samannāgato hoti? Idha vāseṭṭha bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Samiñjite1 pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho vāseṭṭha bhikkhu satisampajaññena samannāgato hoti.

67(51). Kathañca vāseṭṭha bhikkhu santuṭṭho hoti? Idha vāseṭṭha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena2 piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Seyyathāpi vāseṭṭha pakkhi sakuṇo yena yeneva ḍeti sapattabhāro'va ḍeti, evameva kho vāseṭṭha bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. So yena yeneva pakkamati samādāyeva pakkamati. Evaṃ kho vāseṭṭha bhikkhu santuṭṭho hoti.

68(52). So iminā ca ariyena sīlakkhandhena3 samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

69(53). So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

1. Sammiñjite, kesuci. 2. Paribhārikena, sīmu. 3. Iminā sīlakkhandhena, sabbattha.

[BJT Page 634] [\x 634/] 54. Seyyathāpi vāseṭṭha puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya, tassa evamassa: "ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me te kammantā samijjhiṃsu. So'haṃ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

71(55). Seyyathāpi vāseṭṭha puriso ābādhiko assa dukkhito bāḷhagilāno, bhattaṃ cassa nacchādeyya, na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: "ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattaṃ ca me nacchādesi. Nacassa me āsi kāye balamattā. So'mhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattā"ti. So tato nidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

72(56). Seyyathāpi vāseṭṭha puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbayena1, na cassa kiñci bhogānaṃ vayo, tassa evamassa: "ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. So'mhi etarahi tamhā bandhanāgārā mutto sotthinā abbayena. Natthi ca me kiñci bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

73(57). Seyyathāpi vāseṭṭha puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo, tassa evamassa: "ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamo"ti. So tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ -

1. Avyayena, [PTS.]

74(59). Seyyathāpi vāseṭṭha puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ, tassa evamassa: "ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. So'mhi etarahi taṃ kantāraṃ tiṇṇo sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhaya"nti. So tato nidānaṃ labhetha pāmojjaṃ adhigaccheyya somanassaṃ -

[BJT Page 636] [\x 636/] 75(60). Evameva kho vāseṭṭha bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ evaṃ ime pañca nīvaraṇe appahīṇe attani samanupassati. Seyyathāpi vāseṭṭha ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ evameva kho vāseṭṭha bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.

76(61). Tassime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati. 77. So mettāsahagatena cetasā ekaṃ disaṃ eritvā [PTS Page 251] [\q 251/] viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya1 sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno2 sahavyatāya maggo.

78. Puna ca paraṃ vāseṭṭha bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ eritvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha saṅkhadhamo appakasireneva cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno sahavyatāya maggo.

1. Sabbatthatāya. (Kesuci) 2. Brahmānaṃ [P T S] [BJT Page 638] [\x 638/]

79. Puna ca paraṃ vāseṭṭha bhikkhu muditāsahagatena cetasā ekaṃ disaṃ eritvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno sahavyatāya maggo.

80. Puna ca paraṃ vāseṭṭha bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ eritvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi vāseṭṭha balavā saṅkhadhamo appakasireneva cātuddisaṃ sarena viññāpeyya, evameva kho vāseṭṭha evaṃ bhāvitāya mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. Ayampi kho vāseṭṭha brahmuno sahavyatāya maggo.

81. Taṃ kiṃ maññasi vāseṭṭha? Evaṃ vihārī bhikkhu sapariggaho vā apariggaho vā?Ti.

"Apariggaho bho gotama. "

"Saveracitto vā averacitto vā?"Ti.

"Averacitto bho gotama. "

"Sabyāpajjha citto vā abyāpajjhacitto vā?Ti.

"Abyāpajjha citto bho gotama"

"Saṃkiliṭṭhacitto vā asaṃkiliṭṭhacitto vā?"Ti.

"Asaṃkiliṭṭhacitto bho gotama. "

"Vasavatti vā avasavattī vā?"Ti.

"Vasavatti bho gotama. "

82. [PTS Page 252] [\q 252/] iti kira vāseṭṭha apariggaho bhikkhu. Apariggaho brahmā. Api nu kho apariggahassa bhikkhuno apariggahena brahmunā saddhiṃ saṃsandati sametī?"Ti.

"Evaṃ bho gotama. "

[BJT Page 640] [\x 640/]

"Sādhu vāseṭṭha. So vata vāseṭṭha apariggabho bhikkhu kāyassa bhedā parammaraṇā apariggahassa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. "

83. Iti kira vāseṭṭha averacitto bhikkhu. Averacitto brahmā. Api nu kho averacittassa bhikkhuno averacittena brahmunā saddhiṃ saṃsandati sametī?"Ti.

"Evaṃ bho gotama"

"Sādhu vāseṭṭha. So vata vāseṭṭha averacitto bhikkhu kāyassa bhedā parammaraṇā averacittassa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. "

84. Iti kira vāseṭṭha abyāpajjhacitto bhikkhu. Abyāpajjhacitto brahmā. Api nu kho abyāpajjhacittassa bhikkhuno abyāpajjhacittena brahmunā saddhiṃ saṃsandati sametī?"Ti.

"Evaṃ bho gotama"

"Sādhu vāseṭṭha. So vata vāseṭṭha abyāpajjhacitto bhikkhu kāyassa bhedā parammaraṇā abyāpajjhacittassa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. "

85. Iti kira vāseṭṭha asaṃkiliṭṭhacitto bhikkhu. Asaṃkiliṭṭhacitto brahmā. Api nu kho asaṃkiliṭṭhacittassa bhikkhuno asaṃkiliṭṭhacittena brahmunā saddhiṃ saṃsandati sametī?"Ti.

"Evaṃ bho gotama"

"Sādhu vāseṭṭha. So vata vāseṭṭha asaṃkiliṭṭhacitto bhikkhu kāyassa bhedā parammaraṇā asaṃkiliṭṭhacittassa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. "

86. Iti kira vāseṭṭha vasattī bhikkhu. Vasavattī brahmā. Api nu kho vasavattissa bhikkhuno vasavattinā brahmunā saddhiṃ saṃsandati sametī?"Ti.

"Evaṃ bho gotama"

[BJT Page 642] [\x 642/]

"Sādhu vāseṭṭha. So vata vāseṭṭha vasavattī bhikkhu kāyassa bhedā parammaraṇā vasavattissa brahmuno sahavyupago bhavissatīti ṭhānametaṃ vijjati. "

87. Evaṃ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ: "abhikkantaṃ bho gotama abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhotā gotamena anekapariyāyena dhammo pakisito. Ete mayaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake ne bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃgate"ti.

Tevijjasuttaṃ niṭṭhitaṃ terasamaṃ.

Sīlakkhandhavaggo niṭṭhito paṭhamo.